________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६३५] .. “नियुक्ति: [५९३] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५९३||
܀܀܀܀܀܀܀܀܀܀܀
18 सत्वच्याघातः, अपि च तथाभूतस्य महत उत्पादने दायाः पीडाऽपि भवति, तस्मान्न तदुत्पाटनेऽपि भिक्षा कल्पते । सम्मति साधारणं । एषणायां केर्मलयगि- चोरितकं वा ददत्या दोघानाह
दायक रीयादृचिः साधारणं बहूणं तत्थ उ दोसा जहेव अणिसिट्टे चोरियए गहणाई भयए सुण्हाइ वा दंते॥ ५९४ ॥ ॥१२॥ व्याख्या-बहूनां साधारणं यदि ददाति तर्हि तत्र यथा प्रागनिसृष्टे दोषा उक्तास्तथैव द्रष्टव्याः। तथा चौर्येण भूतके-कर्मकरे |
स्नुपादो वा ददति 'ग्रहणादयः' ग्रहणवन्धनतादनादयो दोषा द्रष्टव्याः, तस्माचतोऽपि न कल्पते । सम्पति पाभूतिकास्थापनादिद्वार-|| त्रयदोपानाहपाहुडि ठवियगदोसा तिरिउड्ढमहे तिहा अवायाओ। धम्मियमाई ठवियं परस्स परसंतियं वावि ॥ ५९५ ॥
व्याख्या-प्रभृतिका बल्यादिनिमित्त संस्थाप्य या ददाति भिक्षां तत्र दोषाः प्रवर्तनादयः । सम्पति अपाये 'ति द्वारेऽपायाखिविधाः, तद्यथा-तिर्यगूमधव, तत्र तिर्यग्गवादिभ्य ऊर्द्धमुत्तरङ्गकाष्ठादेरधः सर्पकण्टकादेः, इत्थं च त्रिविधानामप्यपायानामन्य-16 बातममपायं बुद्धया सम्भावयन्न ततो भिक्षा गृहीयात् , 'परं चोदिश्ये 'ति यदुक्तं, तबाह-धार्मिकायर्थम् ' अपरसाधुकापेटिकमभूति-|| बानिमित्तं यत् स्थापितं तत्परस्य परमार्थतः सम्बन्धीति न गृह्णीयात् , तद्भहणेऽदत्तादानदोषसम्भवात् , यद्वा 'परसंतियं व 'ति परस्प- Man ग्लानादेः सत्कं यददाति तदपि स्वयमादातुं न कल्पते, अदत्तादानदोषात, किन्तु यसौ ग्लानाय दापितं तस्मै नीत्वा दातव्यं, स चेन गृह्णाति तहि भूयोऽपि दायाः समानीय समर्पणीयं, यदि पुनरेवं दात्री बदति-पदि ठळानादिको न गृहाति तहि स्वयं ग्राह्यमिति, ताई ग्लानायग्रहणे तस्य कल्पत इति । सम्मत्याभोगानाभोगदायकखरूपमाह
दीप अनुक्रम [६३५]
~327~