________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||५९६||
दीप
अनुक्रम [६३८]
“पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [ ६३८]
मुनि दीपरत्नसागरेण संकलित
८०
Education Internationa
“निर्युक्ति: [ ५९६ ] + भाष्यं [३७...] + प्रक्षेपं [६...]"
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
अनुकंपा डिणी या व ते कुणइ जाणमाणोऽचि । एसणदोसे बिइओ कुणइ उ असढो अयातो ॥ ५९६ ॥
व्याख्या सदैवैते महानुभावा यतयोऽन्तमान्तमशनमश्नन्ति तस्मात्करोम्येतेषां शरीरोपष्टम्भाय घृतपूरादीनीत्येवमनुकम्पया यदिषा मयैतेषामनेपणीयाग्रहणनियमभङ्गो भङ्गव्य इति प्रत्यनीकार्यतया जानानोऽपि तानाधाकर्मादिरूपानेषणादोषान् करोति, द्वितीयस्तु करोति अजानानः अशठभावः । तदेवं व्याख्यातानि चत्वारिंशदपि बालादिद्वाराणि, सम्मति यदुक्तम्- 'एएस दायगाणं गहणं केसिंचि होइ भइयव्वं इत्यादि, तयाचिख्यासुः प्रथमतो बालमाश्रित्य भजनामाद
भिक्खामित्ते अवियालणा उ बालेण दिज्जमाणंमि । संदिट्ठे वा गहणं अइबहुय वियालणेऽणुन्ना ॥ ५९७ ॥
व्याख्या - मातुः परोक्षे भिक्षामात्रे बालेन दीयमाने यदिवा पार्श्ववर्त्तिना मात्रादिना सन्दिष्टे सति तेन बालेन दीयमानेऽविचारणा-कल्पते इदं न वेति विचारणाया अभावः किन्तु ग्रहणं मिक्षाया भवति, अविबहुके तु वालेन दीयमाने किमय त्वं प्रभूतं ददासीति विचारणे सति यद्यनुज्ञा - पार्श्ववत्तिमात्रादिसत्कमुत्कलना भवति तदा ग्राह्यं नान्यथा । सम्पति स्थविरमत्तविषयां भजनापाड़थेर पहु थरथरते धरिए अन्नेण दढसरीरे वा । अव्बत्तमत्तसड्ढे अविभले वा असागरिए ॥ ५९८ ॥
व्याख्या -- स्थविरो यदि प्रभुर्भवति, 'थरथरंते ति कम्पमानो यद्यन्येन विधृतो वर्त्तते स्वरूपेण वा इदशरीरो भवति तहिं ततः कल्पते, तथाऽव्यक्तं-मनाकू यो मतः सोऽपि यदि श्राद्धोऽविद्दल - अपरवशथ भवति ततस्तस्मादेवंविधान्मत्तात् तत्र सागारिको न विद्यते तर्हि कल्पते नान्यथा । उन्मचादिचतुष्कविषयां भजनामाह--..
For Park Use Only
०
~328~