SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६५४] .→ “नियुक्ति: [६१२] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६१२|| दीप अनुक्रम [६५४] पिण्डनियु एगेण वाबि एसि मणमि परिणामियं न इयरेणं । तंपि हु होइ अगिज्झ सज्झिलगा सामि साहू वा ।। ६१२॥ कर्मळयगि एषणायां व्याख्या-एकेनापि केनचिदग्रेतनेन पाश्चात्येन वैषणीयमिति मनसि परिणामित, नेतरेण-द्वितीयेन, वदपि भावतोपरिणतमिति ८अपरिणरीयात्तिः कृत्वा साधूनामयार्दा, शान्तित्वात्कलहादिदोपसम्भवाच, सम्मति द्विविधस्यापि भावापरिणतस्य विषयमाह- सझिलगा इत्यादि तदापा १६६॥ तत्र दातृविषयं भाषापरिणतं भ्रातृविषयं स्वामिविषयं च, ग्रहीतविषयं भावापरिणतं साधुविषयम् । उक्तमपरिणतद्वार, सम्पति लिप्तदार वक्तव्यं, तत्र लिप्तं यत्र दध्यादिद्रव्यलेपो लगति, तच न ग्राह्य, यत आह घेत्तव्यमलेवकडं लेवकडे मा हु पच्छकम्माई । न य रसगेहिपसंगो इअ वुत्ते चोयगो भणइ ॥ ६१३ ॥ वा व्याख्या-यह साधुना सदैव ग्रहीतव्यमलेपकद्-वल्लचनकादि, माऽभूवन लेपकति गृह्यमाणे पश्चारकर्मादयो दध्यादिलितहस्ता-18 हादिप्रक्षालनादिरूपा दोषाः, आदिशब्दास्कीटिकादिसंसक्तवसादिना पोच्छनादिपरिग्रहः, अतो लेपकन ग्रहीतव्यम् । अलेपन्द्रहणे । गुणमाह-न च सदेवालेपकृतो ग्रहणे 'रसद्धिपसङ्गः । रसाभ्यवहारलाम्पठ्यवृद्धि, तस्मात्तदेव साधुभिः सदैवाभ्यवहार्यम् । एवमुक्ते सति चोदको भणति जइ पच्छकम्मदोसा हवंति मा चेव भुंजऊ सययं । तवनियमसंजमाणं चोयग! हाणी खमंतरस ॥ ६१४ ॥ का व्याख्या-यदि लेपकुदहणे पश्चारकर्मप्रभृतयो दोषा भवन्ति ततस्तन्न गृह्यते तहि मा कदाचनापि साधु ताम् । एवं हि | दोषाणां सर्वेषां मूलत एवोत्थानं निषिद्धं भवति, सूरिराह-हे चोदक ! सर्वकालं क्षपयतः अनशनतपोरूपं क्षपर्ण कुर्वतः साधोश्चिर ~335~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy