Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 323
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६२४] .. “नियुक्ति: [५८२] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५८२|| क्षिपेत् , यद्वा येन स्थाल्यादिना भाजनेन कृत्वा भिक्षामानयति तस्य भूमौ निपाते भेदः-स्फोटनं स्यात् , एवमेव ज्वरितेऽपि दोषा भावनीयाः, किंच-ज्वरितादहणे ज्वरसङ्क्रमणमपि साधीभवेत् , तथा जने उड्डाहो-ययाऽहो ! अमी आहारलम्पटा यदित्यं ज्वरपीडितादपि भिक्षां गृह्णन्तीति । अन्धगलत्कुष्ठावाश्रित्य दोषानाह उड्डाह कायपडणं अंधे भेओ य पास छुहणं च । तहोसी संकमणं गलंतभिसभिन्नदेहे य ॥ ५८३ ॥ व्याख्या-अन्धादिक्षाग्रहणे उड्डादः, स चायम्-अहो! अमी औदरिका यदन्यादपि मिलां दातुमशक्नुवतो भिक्षा गृह्णन्तीति, तथा 'अन्धः' अपश्यन पादाभ्यां भूम्पाश्रितपडूजीवनिकायघातं विदधाति, तथा लोष्ट्रादौ स्खलितः सन् भूमौ निपतेत , तथा च सति भिक्षादामायोत्पाटितहस्तगृहीतस्थाल्पादिभाजनभङ्गः, तथा स देयं वस्तु पायें-भाजनबहिस्तात पक्षिपेददर्शनात्, तस्मादन्धादपिन ग्राह्यम् । तथा त्वग्दोषिणि, किंविशिष्टे ? इत्याह-गलशभिन्न देहे' आपत्ताद्वयत्यासेन पदयोजना, सा चैव- भृशम् ' अतिशयन गलत् ' अर्द्धपक्वं रुधिरं च बहिर्वहन भिन्नश्च-स्फुटितो देहो यस्य स तथा तस्मिन् दातरि 'सक्रमगं' कुष्ठ व्याधिसङ्क्रान्तिः स्यात, तस्माचतोऽपि न ग्राह्यम् । सम्पति पादुकारूढादिचतुष्टयदोषानाहपाउयदुरूढपडणं बढे परियाव असुइखिसा य । करछिन्नासुइ खिसा ते चिय पायेऽवि पडणं च ॥ ५८४ ॥ व्याख्या-पादुकारूढस्य भिक्षादानाय प्रचलतः कदाचिदुःस्थितत्वेन पतनं स्यात् , तथा बद्धे दातरि भिक्षां प्रयच्छति 'परिताप:' दुःखं तस्य भवेत् , तथा 'असुइ 'चि मूत्राात्सर्गादौ जलेन तस्य शौचकरणासम्भवात्ततो भिक्षाग्रहणे लोके जुगुप्सा, यथा दीप अनुक्रम [६२४] कहकर ~322~

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364