Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६२२] .. “नियुक्ति: [५८०] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५८०||
पिण्डनियुतेर्मळयगिरीयात्तिः ॥१५९॥
थेरो गलंतलालो कंपणहत्यो पडिज वा तो । अपहुति य अचियत्तं एगयरे वा उभयओ वा ॥ ५८०॥ एषणायां ____ व्याख्या-अत्यन्तस्थविरो हि पायो गलल्लालो भवति, ततो देयमपि वस्तु लालया खरष्टितं भवतीति तदहणे लोके जुगुप्सा, दायकतथा कम्पमानहस्तो भवति, ततो हस्तकम्पनवशाइयं वस्तु भूमौ निपतति, तथा च षड्जीवनिकायविराधना, तथा स्वयं वा स्थविरो दोषः ४० ददनिपतेत, तथा च सति तस्य पीडा भूम्याश्रितषड्जीवनिकायविराधना च, अपि च प्रायः स्थविरो गृहस्थापभुः-अस्वामी भवति, ततस्तेन दीयमानेन प्रभुरेप इति विचिन्त्य गृहे स्वामित्वेन नियुक्तस्याचियत्-प्रदेषः स्यात्, स चैकतरस्मिन्-साधी बढे वा, यद्वाउभयोरपीति । मचोन्मचावाश्रित्य दोषानाह| अवयास भाण(घाय)भेओ वमणं असुइति लोगगरिहा य । एए चेव उ मत्ते वमणविवज्जा य उम्मत्ते ॥५८१॥ ___ व्याख्या-मत्तः' कदाचिन्मत्ततया साधोरालिङ्गानं विदधाति, तथा कोऽपि मशः मदवशविहलतया रे मुण्ड ! किमत्रायातः ? इति ब्रुवन् घातमपि विदधाति, भाजनं वा भिनत्ति, यद्वा कदाचित्तीतमासवं ददानो वमति, वमँश्च साधु साधुपात्र वा खरण्टयति, ततो लोके जुगुप्सा, धिगमी साधवोऽशुचयो ये मत्तादपीत्थं भिक्षा गृहन्तीति, तत एवं यतो मत्तेऽवपासादयो दोषास्तस्मात्र ततो ग्रायम्, एत एवालिङ्गनादयो दोपा वमनवर्जा उन्मत्तेऽपि, तस्मात्ततोऽपि न ग्राह्यम् । सम्पति वेपितज्वरितावाश्रित्य दोषानाह-IL...an वेविय परिसाडणया पासे व छुभेज भाणभेओ वा । एमेव य जरियमिवि जरसंकमणं च उड्डाहो ॥ ५८२ ॥ व्याख्या-वेपितादातुः सकाशादिक्षाग्रहणे देयवस्तुनः परिशाटनं भवति, यदा पार्षे साधुभाजनाहहिः सर्वतोऽपि देयं वस्तु |
哈哈哈哈哈哈哈哈哈哈哈哈哈哈哈哈哈哈心心心心哈哈哈哈令。
दीप अनुक्रम [६२२]
~321~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0374da08390a99e94eea009bc49da5b034d4e1027925d8674138e58d4b52bb8d.jpg)
Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364