Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||५७७||
दीप
अनुक्रम [६१९]
मूलं [६१९]
मुनि दीपरत्नसागरेण संकलित
पिण्डनिर्युकर्मकयगियावृत्तिः
।। १५८।।
“पिण्डनिर्युक्ति”- मूलसूत्र -२ / १ (मूलं + निर्युक्तिः + वृत्तिः)
-->
“निर्युक्तिः [५७७] + भाष्यं [३७...] + प्रक्षेपं [६...]"
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
बहूनां सत्कं ददती ३४ तथा चौरितं ददति (ति) तथा चोरितं दयन्ति (न्ति) ३५ प्राभृतिकां स्थापयन्ती - अग्रकूरादिनिमित्तं मूल| स्थाल्या आकृष्य स्थगनिकादौ मुञ्चन्ती ३६ 'समत्यपाया' सम्भाव्यमानापाया दात्री ३७ तथा विवक्षितसाधुव्यतिरेकेण परमन्यं साध्यादिकमुद्दिश्य यत्स्थापितं तद्ददती, ३८ तथा 'आभोगेन' साधूनामित्थं न कल्पत इति परिज्ञानेऽप्युपेत्याशुद्धं ददती ३९ अथवाऽनाभोगेनाशुद्धं ददती ४० सर्वसङ्ख्यया चत्वारिंशदोषाः । इद्द म्रक्षितादिद्वारेषु 'संसज्जिमेहिं बजं अगर हिंएहिंपि गोरसदवेहिं ' इत्यादिना ग्रन्थेन संसक्तादिदोषाणामभिधानेऽपि यद्भूयोऽप्यत्र 'संसतेण य दव्त्रेण लिनहत्था यू लित्तमत्ता य' इत्याद्यभिधानं तदशेषदायकदोपाणामेकत्रोपदर्शनार्थमित्यदोषः । सम्प्रत्येतेषामेव दायकानामपवादमधिकृत्य वर्जनावर्जनविभागमाह
एएसि दायगाणं गहणं केसिंचि होइ भइयन्त्रं । केसिंची अग्गहणं तब्धिवरीए भवे गहणं ॥ ५७८ ॥
व्याख्या -' एतेषां ' बालादीनां दायकानां मध्ये केपाञ्चिन्मूलत आरभ्य पञ्चविंशतिसङ्ख्यानां ग्रहणं भजनीयं, कदाचित्तथाविधं महत्प्रयोजनमुद्दिश्य कल्पते, शेषकालं नेति तथा केषाञ्चित् पद्कायव्यग्रहस्तादीनां पञ्चदशानां हस्तादग्रहणं भिक्षायाः, 'तद्विपरीते तु ' बालादिविपरीते तु दातरि भवेद्रहणं । सम्प्रति बालादीनां हस्ताद्भिताग्रहणे ये दोषाः सम्भवन्ति ते दर्शनीयाः, तत्र प्रथमतो बालमधिकृत्य दोषानाह-
कगि अप्पाहण दिने अन्नन्न गहण पज्जतं । खंतिय मग्गणदिन्ने उड्डाह पओस चारभडा ।। ५७९ ॥
व्याख्या – काचिदभिनवा श्राद्धिका श्रमणेभ्यो भिक्षां दया इति निजपुत्रिकाम् 'अप्पाहिऊणं ' ति सन्दिश्य भक्त गृहीत्वा क्षेत्र जगाम, गतायां तस्यां कोऽपि साधुसङ्कटको भिक्षार्थमागतः, तया च बालिकया तस्मै तण्डुलौदनो वितीर्णः सोऽपि च सङ्कटकमुख्यः
Education Intention
For Parts Only
~ 319~
०
एषणायां दायक
दोषः ४०
।। १५८॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/47cc4cd307d39de9a0ca600f401e189c5e68db6639e80d0d7f6c1387a0325955.jpg)
Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364