SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५७७|| दीप अनुक्रम [६१९] मूलं [६१९] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्युकर्मकयगियावृत्तिः ।। १५८।। “पिण्डनिर्युक्ति”- मूलसूत्र -२ / १ (मूलं + निर्युक्तिः + वृत्तिः) --> “निर्युक्तिः [५७७] + भाष्यं [३७...] + प्रक्षेपं [६...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः बहूनां सत्कं ददती ३४ तथा चौरितं ददति (ति) तथा चोरितं दयन्ति (न्ति) ३५ प्राभृतिकां स्थापयन्ती - अग्रकूरादिनिमित्तं मूल| स्थाल्या आकृष्य स्थगनिकादौ मुञ्चन्ती ३६ 'समत्यपाया' सम्भाव्यमानापाया दात्री ३७ तथा विवक्षितसाधुव्यतिरेकेण परमन्यं साध्यादिकमुद्दिश्य यत्स्थापितं तद्ददती, ३८ तथा 'आभोगेन' साधूनामित्थं न कल्पत इति परिज्ञानेऽप्युपेत्याशुद्धं ददती ३९ अथवाऽनाभोगेनाशुद्धं ददती ४० सर्वसङ्ख्यया चत्वारिंशदोषाः । इद्द म्रक्षितादिद्वारेषु 'संसज्जिमेहिं बजं अगर हिंएहिंपि गोरसदवेहिं ' इत्यादिना ग्रन्थेन संसक्तादिदोषाणामभिधानेऽपि यद्भूयोऽप्यत्र 'संसतेण य दव्त्रेण लिनहत्था यू लित्तमत्ता य' इत्याद्यभिधानं तदशेषदायकदोपाणामेकत्रोपदर्शनार्थमित्यदोषः । सम्प्रत्येतेषामेव दायकानामपवादमधिकृत्य वर्जनावर्जनविभागमाह एएसि दायगाणं गहणं केसिंचि होइ भइयन्त्रं । केसिंची अग्गहणं तब्धिवरीए भवे गहणं ॥ ५७८ ॥ व्याख्या -' एतेषां ' बालादीनां दायकानां मध्ये केपाञ्चिन्मूलत आरभ्य पञ्चविंशतिसङ्ख्यानां ग्रहणं भजनीयं, कदाचित्तथाविधं महत्प्रयोजनमुद्दिश्य कल्पते, शेषकालं नेति तथा केषाञ्चित् पद्कायव्यग्रहस्तादीनां पञ्चदशानां हस्तादग्रहणं भिक्षायाः, 'तद्विपरीते तु ' बालादिविपरीते तु दातरि भवेद्रहणं । सम्प्रति बालादीनां हस्ताद्भिताग्रहणे ये दोषाः सम्भवन्ति ते दर्शनीयाः, तत्र प्रथमतो बालमधिकृत्य दोषानाह- कगि अप्पाहण दिने अन्नन्न गहण पज्जतं । खंतिय मग्गणदिन्ने उड्डाह पओस चारभडा ।। ५७९ ॥ व्याख्या – काचिदभिनवा श्राद्धिका श्रमणेभ्यो भिक्षां दया इति निजपुत्रिकाम् 'अप्पाहिऊणं ' ति सन्दिश्य भक्त गृहीत्वा क्षेत्र जगाम, गतायां तस्यां कोऽपि साधुसङ्कटको भिक्षार्थमागतः, तया च बालिकया तस्मै तण्डुलौदनो वितीर्णः सोऽपि च सङ्कटकमुख्यः Education Intention For Parts Only ~ 319~ ० एषणायां दायक दोषः ४० ।। १५८॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy