SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६१८] .→ “निर्युक्ति: [५७६] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५७६|| संसत्तेण य दवेण लित्तहत्था य लित्तमत्ती य । उव्वतंती साहारणं व दिती" य चोरिथयं ॥ ५७६ ॥ पाडियं च ठेवंती सपञ्चाया परं च उदिस्से । आभोगमणाभोगेण दलंती वज्जणिज्जा ए ॥ ५७७ ॥ व्याख्या-पालादयो वर्जनीया इति क्रियायोगः, तत्र 'बाल' जन्मतो वर्षाष्टकाभ्यन्तरवती, वृद्धः सप्तविवर्षाणां मतान्त-का रापेक्षया पष्टिवर्षाणां वोपरिवती २ 'मत्तः पीतमदिरादिः ३ 'उन्मत्तः ' दृशो ग्रहगृहीतो बा ४ 'वेपमानः' कम्पमानशरीरः ५ 'ज्वरितः' ज्वररोगपीडितः ६ 'अन्धः' चक्षुर्विकल: ७'प्रगलितः' गलत्कुष्ठः ८ 'आरूढः पादुकयोः काष्ठमयोपानहोः ९ तथा : "हस्तान्दुना' करविषयकाष्ठमयबन्धनेन १० 'निगडेन च' पादविषयलोइमयबन्धनेन बद्धः ११ इस्ताभ्यां पादाभ्यां वा विवर्जितश्किात्वात् १२' त्रैराशिका' नपुंसकः १३ 'गुर्षिणी' आपन्नसत्त्वा १४ 'बालवत्सा' स्तन्पोपजीविशिशुका १५ 'भुञ्जाना' भोजनं || कुर्वती १६ 'घुमुलिंती' दध्यादि मनती १७ 'भर्जमाना' चुल्यां कडिल्लकादौ चनकादीन् स्फोटयन्ती १८ 'दलयन्ती' घरटेन । गोधूमादि चूर्णयन्ती १९ 'कण्डयन्ती उदुखले तण्डुलादिकं छटयन्ती २० 'विषन्ती' शिलायां तिलामलकादि प्रमगन्ती २१ 'पिज-11: यन्ती' पिञ्जनेन रूतादिकं विरलं कुर्वती २२ 'रुञ्चन्ती' कसं लोठिन्यां लोठयन्ती २३ 'कृतन्ती' कर्त्तनं कुर्वती २४ प्रमद्धती रूतं कराभ्यां पौनःपुन्येन विरलं कुर्वती २५ 'षट्कायव्यग्रहस्ता' घटूकाययुक्तहस्ता २६ तथा श्रमणस्य भिक्षादानाय तानेव षट्काबयान भूमौ निक्षिप्य ददती २७ तानेव पदकायानवगाहमाना पादाभ्यां चालयन्ती २८ ' सङ्घयन्ती ' तानेव षटकायान् शेषशरीरा वयन स्पृशन्ती २९ 'आरभमाणा' तानेव षट्कायान् विनाशयन्ती ३० 'संसक्तेन' दध्यादिना द्रव्येण 'लिप्तहस्ता' खरण्टितहस्ता ३१ तथा तेनैव द्रव्येण दध्यादिना संसक्तेन 'लिप्तमात्रा खरण्टिवमात्रा ३२ 'उदयन्ती' महत्पिठरादिकमुप॑ तन्मध्याददवी २३ साधारणं दीप अनुक्रम [६१८] Poo.00000000000000000000000000 ~318~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy