Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 318
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६१३] .. “नियुक्ति: [५७१] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५७१|| पिण्डनियु- IAN पीडा भवति, तथा लुब्धोऽयं न परपीडां गणयतीति निन्दा, तथा वद्भाजनं कदाचिदुष्णभक्तादिभृतं स्यात्ततस्तस्योत्पाटने कथमपि तस्य || एषणायां तमलयगि- वधे' विनाशे दायाः साधो; दाहः स्यात् , तथा मुण्डस्य भिक्षादानायोत्पाटितमिदं भनमित्येवं खेदवशतः कदाचिदप्रीतिरुपजायते, दायकरीयादृत्तिः ततस्तदन्याम्पद्व्यव्यवच्छेदः, तथा महति भाजने भग्ने तन्मध्यस्थिते भक्तादौ सर्वतो विसति भूम्यादिस्थितपृथिवीकायादिजन्तुविनाश:|| ॥१५७॥ यत एवमेते दोषाः ततः स्तोके बहुकं बहुके बहुकमिति द्वौ भनी सर्वत्रापि न कल्पेते । एतदेवाह थोवे थोवं छूढं सुके उल्लं तु तं तु आइन्नं । बहुयं तु अणाइन्नं कडदोसो सोत्ति काऊणं ॥ ५७१ ॥ व्याख्या-स्तोके स्तोकम् , उपलक्षणमेतत् , बहुके वा स्तोकं यन्निक्षिप्तं तदपि शुष्के शुष्कं कल्पत एव, ततः शुष्के आई, तु.. शब्दादाः शुष्कमार्दै आर्दै च तद्भवति आचीण कल्पते इति भावः, यत्तु बहुकं स्तोके बहुके बहुकं वा संहियते तदनाचीर्ण, कृतः ?/21 इत्याह-स बहुकसंहारः कुतदोष:- अनन्तरगाथायामुक्तदोष इतिकृत्वा । उक्तं संहतद्वारम्, अथ दायकद्वारं गाथापट्केनाह बाले वेड़े मैत्ते उम्मच थेविरे' य जरिएं य । अघिल्लए [य] पगरिएं आरूंढे पाउयाहिं च ॥५७२ ॥ हत्यिदुनियलैबढे विवजिए चेव हत्थपाएहिं । तेशसि गुब्धिणी बोलवच्छ भुजंति" घुसुलिती ॥ ५७३ ॥1 भजती य दैलती कंडती चेव तह य पीसंती" । पीजंती रुचंती तंति पमद्दमाणी य ॥ ५७४ ॥ १५७॥ छक्कायवग्ग,त्था सम? निक्खिवित्तु ते चेव । ते चेवोगाहती“ संघट्टतौरभंती य ॥ ५७५ ॥ दीप अनुक्रम [६१३] अथ एषणा संबंधे दायकद्वारम् विस्तरेण वर्णयते ~317~

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364