Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५७८] .. “नियुक्ति: [५३६] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५३६||
ते च चत्वारो भङ्गा अमी, तद्यथा-हस्तो प्रक्षितो मात्र च, हस्तो म्रसितो न मात्र, मात्रं म्रक्षितं न इस्तः, नापि मा नापि हस्तः
तत्राऽऽदिमे भङ्गत्रिक प्रतिषेधो, न कल्पते ग्रहीतृमिति भावः, चरमे भङ्गे पुनरनुज्ञातो यतिस्तीर्थकरगणधरैः, तत्र दोषाभावात् । अचिवातम्रक्षितमाश्रित्य कल्प्याकल्प्यविधिमाह
अञ्चित्तमक्खियंमि उ चउसुवि भंगेसु होइ भयणा उ।अगरहिएण उ गहणं पडिसेहो गरहिए होइ ॥५३७॥
व्याख्या-अचित्तप्रक्षितेऽपि हस्तमात्रे अधिकृत्य प्राग्वचत्वारो भङ्गाः, तत्र च चतुर्यपि भनेषु 'भजना' विकल्पना, तामेवाहall अहितेन ' लोकानिन्दितेन घृतादिना प्रक्षिते ग्रहणं, गर्हितेन तु वसादिना म्रक्षिते भवति प्रतिषेधः, तत्रापि चतुर्थों भङ्गः शुद्ध एवेति|
ग्रहणम् । अगर्हितम्रक्षितमप्यधिकृत्य विशेषमाहBI संसज्जिमेहिं वजं अगरहिएहिपि गोरसदवेहिं । मट्ठधयतेल्लगुलेहि य मा मच्छिपिपीलियाघाओ॥ ५३८॥
व्याख्या--संसक्तिमद्भयां तन्मध्यनिपतितजीवयुक्ताभ्यां 'गोरसदवाभ्यां ' दध्यादिपानकाभ्यामगर्दिताभ्यामपि म्रक्षितं म्रक्षिता भ्यां हस्तमात्राभ्यां वा दीयमानं 'घज्य परिहार्य, न ग्रहीतव्यमित्यर्थः, तथा मधुघृततैलद्वगुडैरगर्हितैरपि अक्षितं अक्षिताभ्यां वा इस्तमात्राभ्यां दीयमानं वज्य, कुत इत्याह-'मा मच्छिपिपीलियाघाओ' मा मक्षिकापिपीलिकानाम् , उपलक्षणमेतत् , पतङ्गादीनां : वातादिवशतो लमानां घातो-विनाशो भूदितिकृत्वा, एतचोत्कृष्टानुष्ठानं जिनकल्पिकायधिकृत्योक्तमक्सेयं, स्थविरकल्पिकास्तु यथाविधि यतनया घृतायपि गुडादिम्रक्षितमशोकवर्यायपि च गृहन्ति ।। सम्पति गर्दितागतिविशेषमाह
दीप अनुक्रम [५७८]
~302~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8bf479c6e28a209ac2e77ea2cf188148ceb9e061e0836a92f1a3947526b92368.jpg)
Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364