Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [५९७] .. “नियुक्ति: [५५५] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५५५||
マあらゆらゆらゆらゆらゆらやな?今か今令令ゆるゆるゆる
ततः पुनरधश्चत्वारो लघवस्ततश्चत्वारो गुरवः, चतुर्थपतयां प्रथममष्टौ लपवस्ततोऽष्टौ गुरवः । स्थापना चेय-1m 15 155 SIT ISIS ISSIISSS SI IS SIS) sss sst ssssssssss अत्र ऋजवः अंशाः शुदा वकाथाशुद्धा, इह पोडशानां भङ्गानामाये भनेऽनुज्ञा, न शेषेषु पञ्चदशसु भन्नेषु । सम्मत्पत्थुष्णग्रहणे दोपानाह
दुविहविराहण उसिणे छड्डण हाणी य भाणभेओ य । । व्याख्या-उष्णे' अत्युष्णे इक्षुरसादौ दीयमाने द्विधा विराधना, आत्मविराधना परविराधना च, तथाहि-यस्मिन् भाजने तदत्युष्णं गृह्णाति तेन तप्तं सद्भाजन हस्तेन साधुदृहन् दह्यते इत्यात्मविराधना | येनापि स्थापितेन स्थानेन सा दात्री ददाति तेनाप्ययुष्णेन सा दह्यत इति । तथा 'छडणे हाणी य'त्ति अत्युष्णमिक्षुरसादि कष्टेन दात्री दातुं शक्नोति, कटेन च दाने कथनपि साधु-16 सत्कभाजनावहिरुज्झने हानिहींयमानस्येचरसादेः, तथा 'भाणभेओ' इति तस्य भाजनस्य साबुना बसतावानयनायोत्पाटितस्य पतद्धहादेर्दाच्या वा दानायोत्पाटितस्योदश्चनस्य गण्डरहितस्यात्युष्णतया झगिति भूमौ मोचने मङ्गः स्पात, तथा च पडूनीवनिकायविराधनति संयमविराधना | सम्पति बातकायमधिकृत्यानन्तरपरम्परे दर्शयति
वाउक्खित्ताणंतरपरंपरा पप्पडिय वत्थी॥ ५५६ ॥ व्याख्या-वातोरिक्षताः " समीरणोत्पाटिताः 'पर्पटिकाः' शालिपपेटिका अनन्तरनिक्षित, परम्परनिलित 'पस्थिति विभशक्तिलोपावस्ती, उपलक्षणमेतत्, समीरणापूरितवस्तिदृतिप्रभृतिव्यवस्थितं मण्डकादि । सम्मति वनसतित्रसविषय विविषमवि निक्षितमाह
दीप अनुक्रम [५९७]
SARERainintamanna
~310~
Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364