Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 310
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५५३|| दीप अनुक्रम [५९५] पिण्डनिर्युकैर्मलयगि याचि मूलं [५९५] मुनि दीपरत्नसागरेण संकलित ।। १५३ ।। ४ “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) ८० “निर्युक्ति: [ ५५३ ] + भाष्यं [३७...] + प्रक्षेपं [६...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः वा घट्टयेते तदीयमानं कल्पते, तत इत्याह-' घट्टियपडणंमि मा अग्गी' उदचनेन प्रविशता निर्गच्छता वा पिठरस्य कर्णयोर्यथमानयोर्लेपस्योदकस्य वा पतनेन माऽग्निर्विराध्यतेतिकृत्वा, एतेन च वक्ष्यमाणपोटशमङ्गानामाद्यो भङ्गो दर्शितः । सम्मति तानेव षोडश भ ङ्गान् दर्शयति Eaton International पासोलि कडाहेऽनसिणे अपरिसाडऽघट्टंते । सोलसभंगविगप्पा पढमेऽणुन्ना न सेसेसु ॥ ५५४ ॥ व्याख्या --- पालितः कटाहः, अनत्युष्णो दीयमान इक्षुरसादिः, अपरिशाटिः परिशाटयभाव:, ' अहंते' इति उदश्वनेन पिठरकर्णाघट्टने, इत्यमूनि चत्वारि पदान्यधिकृत्य पोटश भट्टा भवन्ति । भङ्गानां चानयनार्थमियं गाथा पयसमदुगअब्भासे माणं भंगाण तेसिमा रयणा । एगंतरियं लहुगुरु दुगुणा दुगुणा य वामेसु ॥ ५५५ ॥ अस्या व्याख्या इह यावतां पदानां भङ्गा आनेतुमिष्यन्ते तावन्तो द्विका ऊर्ध्वाचः क्रमेण स्थाप्यन्ते, ततस्तेषामभ्यासे सति यदन्तिये द्विके समागच्छति तद्भङ्गानां 'मानं ' प्रमाणं, तथाहि इद्द चतुर्णी पदानां भट्टा आनेतुमिष्टास्ततथत्वारो दिवा ऊर्ध्वाधः क्रमेण स्थाप्यन्ते, ततः प्रथमो द्विको द्वितीयेन द्विकेन गुण्यते, जाताश्चत्वारः, सैस्तृतीयो द्विको गुण्यते जाता अष्टौ तैरपि चतुर्थी द्विको गुण्पते, जाता: पोडश, एतावन्तचतुर्णी पदानां भङ्गा भवन्ति तेषां च पुनर्भङ्गानामेषा रचना, प्रथमपङ्कावेकान्तरितं लघुगुरु, प्रथमं लघु ततो गुरु, पुनर्लघु पुनर्गुरु, एवं यावत् षोडशो भङ्गः ततः प्रज्ञापकापेक्षया 'वामेवु ' वामपार्श्वेषु द्विगुणद्विगुणा लघुगुरवः, तद्यथा-द्वितीयपङ्कौ प्रथमं द्वौ लघु ततो द्वौ गुरू ततो भूयोऽपि द्वौ लघु एवं यावत्पोडशो भङ्गः तृतीयपङ्कौ प्रयमं चत्वारो पत्रः ततवत्वारो गुरवः, For Pale Only ~309~ ० एषणायां निक्षिप्तदोषः ॥१५३॥ ra

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364