SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५५३|| दीप अनुक्रम [५९५] पिण्डनिर्युकैर्मलयगि याचि मूलं [५९५] मुनि दीपरत्नसागरेण संकलित ।। १५३ ।। ४ “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) ८० “निर्युक्ति: [ ५५३ ] + भाष्यं [३७...] + प्रक्षेपं [६...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः वा घट्टयेते तदीयमानं कल्पते, तत इत्याह-' घट्टियपडणंमि मा अग्गी' उदचनेन प्रविशता निर्गच्छता वा पिठरस्य कर्णयोर्यथमानयोर्लेपस्योदकस्य वा पतनेन माऽग्निर्विराध्यतेतिकृत्वा, एतेन च वक्ष्यमाणपोटशमङ्गानामाद्यो भङ्गो दर्शितः । सम्मति तानेव षोडश भ ङ्गान् दर्शयति Eaton International पासोलि कडाहेऽनसिणे अपरिसाडऽघट्टंते । सोलसभंगविगप्पा पढमेऽणुन्ना न सेसेसु ॥ ५५४ ॥ व्याख्या --- पालितः कटाहः, अनत्युष्णो दीयमान इक्षुरसादिः, अपरिशाटिः परिशाटयभाव:, ' अहंते' इति उदश्वनेन पिठरकर्णाघट्टने, इत्यमूनि चत्वारि पदान्यधिकृत्य पोटश भट्टा भवन्ति । भङ्गानां चानयनार्थमियं गाथा पयसमदुगअब्भासे माणं भंगाण तेसिमा रयणा । एगंतरियं लहुगुरु दुगुणा दुगुणा य वामेसु ॥ ५५५ ॥ अस्या व्याख्या इह यावतां पदानां भङ्गा आनेतुमिष्यन्ते तावन्तो द्विका ऊर्ध्वाचः क्रमेण स्थाप्यन्ते, ततस्तेषामभ्यासे सति यदन्तिये द्विके समागच्छति तद्भङ्गानां 'मानं ' प्रमाणं, तथाहि इद्द चतुर्णी पदानां भट्टा आनेतुमिष्टास्ततथत्वारो दिवा ऊर्ध्वाधः क्रमेण स्थाप्यन्ते, ततः प्रथमो द्विको द्वितीयेन द्विकेन गुण्यते, जाताश्चत्वारः, सैस्तृतीयो द्विको गुण्यते जाता अष्टौ तैरपि चतुर्थी द्विको गुण्पते, जाता: पोडश, एतावन्तचतुर्णी पदानां भङ्गा भवन्ति तेषां च पुनर्भङ्गानामेषा रचना, प्रथमपङ्कावेकान्तरितं लघुगुरु, प्रथमं लघु ततो गुरु, पुनर्लघु पुनर्गुरु, एवं यावत् षोडशो भङ्गः ततः प्रज्ञापकापेक्षया 'वामेवु ' वामपार्श्वेषु द्विगुणद्विगुणा लघुगुरवः, तद्यथा-द्वितीयपङ्कौ प्रथमं द्वौ लघु ततो द्वौ गुरू ततो भूयोऽपि द्वौ लघु एवं यावत्पोडशो भङ्गः तृतीयपङ्कौ प्रयमं चत्वारो पत्रः ततवत्वारो गुरवः, For Pale Only ~309~ ० एषणायां निक्षिप्तदोषः ॥१५३॥ ra
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy