Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५८६] .. “नियुक्ति: [५४४] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु
केर्मळपगि
रीयाचिः
दोपः
प्रत गाथांक नि/भा/प्र ||५४४||
॥१५॥
एमेव मीसएसुवि मीसाण सचेयणेसु निक्खेवो । मीसाणं मीसेसु य दोण्हपि य होइऽचित्तेसु ॥ ५४४ ॥ एषणायां ___ व्याख्या-'एचमेव' सचित्तेषु सचिचमिव 'मिश्रेष्वपि ' मिश्रपृथिव्यादिष्वपि सचिचपृथिव्यादिनिक्षेपः पशिदोऽवग-11
निक्षिप्त न्तव्यः, एतेन प्रथमचतुर्भङ्गचा द्वितीयो भङ्गो व्याख्यातः, तथा एवमेव सचेतनेषु-सचित्तपृथिव्यादिषु मिश्राणां पृथिव्यादीनां निक्षेपः पट्त्रिंशद्वेदः, एतेन प्रथमचतुझ्यास्तृतीयो भन्नो व्याख्यातः, एवमेव मिश्राणां पृथिव्यादीनां मिश्रेषु पृथिव्यादिषु निक्षेपः पतिशद्भेदः, अनेन प्रथमचतुर्भद्याश्चतुर्थो भङ्गो व्याख्यातः, सर्वसङ्ख्यया प्रथमचतुर्भङ्गयां चतुश्चत्वारिंशं भङ्गशतम् , एवमेव द्वयोरपि सचि
मिश्रयोरचित्तेषु निक्षिप्यमाणयोयें वे चतुर्भङ्गयौ प्रागुक्ते, तत्रापि प्रत्येकं चतुश्चत्वारिंशं भङ्गशतं भवति, सर्वसमयया भङ्गानां शतानिक चत्वारि द्वात्रिंशदधिकानि भवन्ति, उक्ता निक्षेपस्य भेदाः । सम्पत्यस्यैव निक्षेपस्प पूर्वोक्तं चतुर्भङ्गीप्रयमधिकृत्य कल्प्याकल्प्यविधिमाह
जत्थ उ सचित्तमीसे चउभंगो तत्थ चउसुवि अगिझं । तं तु अणंतर इयरं परित्तऽणतं च वणकाए ॥५४५॥ ___व्याख्या-यत्र निक्षेपे सचिचमिश्रे आश्रित्य चतुर्भङ्गी भवति, प्रथमा चतुर्भङ्गी भवतीत्यर्थः, तत्र चतुर्वपि भनेषु अपिशब्दाद्वितीयतृतीयचतुर्भङ्गयोरप्यायेषु त्रिषु भन्नेषु वर्तमानमनन्तरं परम्परं च वनस्पतिविषये प्रत्येकमनन्तं वा तत्सर्वमग्राय, सामाद् द्वितीयतृतीयचतुर्थभनयोधतुर्थे भने वर्तमानं ग्राी, तत्र दोषाभावात् । सम्मति सचिंदादिभित्रिभिरपि मतान्तरेणैकामेव चतुर्भङ्गी कल्प्याकप्यविधि च प्रदर्शयति| अहव ण सचित्तमीसो उ एगओ एगओ उ अञ्चित्तो। एत्थं चउक्कभेओ तत्थाइतिए कहा नत्थि ॥ ५४६ ॥
दीप अनुक्रम [५८६]
wrajastaram.org
~305~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/68ed92ee8d1dd2c062353e9a2f5f4f7f75ff38a314c60e9039a10d0882044a76.jpg)
Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364