Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||५३३||
दीप
अनुक्रम [५७५]
पिण्डनिर्युतेर्मकयगिरीयावृत्तिः
॥ १४९ ॥
मूलं [५७५]
मुनि दीपरत्नसागरेण संकलित
********
“पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः)
८०
Eucation Interationa
“निर्युक्ति: [ ५३३ ] + भाष्यं [३७...] + प्रक्षेपं [६...]"
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
यत्साध्यर्थं कर्म हस्तमात्रादेर्जलप्रक्षालनादि क्रियते तत्पुरः कर्म । यत्पुनर्भतादेर्दानात्पथात्क्रियते तत्पश्चात्कर्म । सस्निग्धम् ईषलक्ष्यमाणजलखरष्टितं हस्तादि, उदकार्ड स्पष्टोपलभ्यमानसंसर्ग | सम्पति वनस्पतिकायनक्षितं प्रपञ्चयति
उक्किडरसालिन्तं परित्तऽणतं महिरुहेसु ॥ ५३४ ॥
व्याख्या —— उत्कृष्टरसानि ' प्रचुररसोपेतानि यानि 'परित्तानां ' प्रत्येक वनस्पतीनां चूतफलादीनाम्, अनन्तानाम् - अनन्तकाविकानां च पनसफलादीनां सद्यःकृतानि श्लक्ष्णखण्डानि इति सामर्थ्याद्गम्यते, तैः ' आलिप्तं ' खरष्टितं यद्धस्तादि, तन्महीरुहेषु, अत्र च तृतीयार्थे सप्तमी, महीरुहेक्षितमवसेयं, 'परितर्णतं इत्यत्र प्राकृतत्वाद्विभक्तिवचनव्यत्यय इति षष्ठीबहुवचनं व्याख्यातं ।
सेसेहिं काएहिं तीहिवि तेऊसमीरणतसेहिं । सच्चित्तं मीसं वा न मक्खितं अस्थि उल्लं वा ॥ ५३५ ॥
व्याख्या – शेषैस्तेजः समीरणत्रसरूपैस्त्रिभिरपि सचितरुपं मिश्ररूपमाद्रतारूपं वा म्रक्षितं न भवति, सचित्तादितेजस्काबा दिसंसगेंऽपि लोके प्रक्षितशब्दमत्यदर्शनात्, अचित्तैस्तु तैर्भस्मादिरूपैः पृथिवीकायेनेव प्रक्षितत्वसम्भव इति न तस्य प्रतिषेधः, बातकायेन स्वचित्तेनापि न प्रक्षितत्वं घटते, तथा लोके प्रतीत्यभावात् । सम्पति सचित्तपृथिवीकायादिप्रक्षिते इस्तमात्रे आश्रित्य भङ्गान् कल्प्याकल्प्यविधिं च प्रतिपादयति
सच्चित्तमक्खियंमी हत्थे मत्ते य होइ चउमंगो । आइतिए पडिसेहो चरिमे भंगे अणुन्नाओ ॥ ५३६ ॥ व्याख्या--— सचित्तै:' पृथिवीकायादिभिर्ब्रक्षिते हस्ते मात्रे च 'चतुर्भङ्गी ' चत्वारो भङ्गाः, सूत्रे च पुंस्त्वनिर्देश आर्यत्वात्,
For Parks Use Only
~301~
०
एषणायां २ मुक्षित
दोषः
॥१४९॥
waryra
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a7e54197e70c7a55651933dff03a94f3f4bbba07502f8f1b3bf6d8885f342d21.jpg)
Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364