SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५३३|| दीप अनुक्रम [५७५] पिण्डनिर्युतेर्मकयगिरीयावृत्तिः ॥ १४९ ॥ मूलं [५७५] मुनि दीपरत्नसागरेण संकलित ******** “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) ८० Eucation Interationa “निर्युक्ति: [ ५३३ ] + भाष्यं [३७...] + प्रक्षेपं [६...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः यत्साध्यर्थं कर्म हस्तमात्रादेर्जलप्रक्षालनादि क्रियते तत्पुरः कर्म । यत्पुनर्भतादेर्दानात्पथात्क्रियते तत्पश्चात्कर्म । सस्निग्धम् ईषलक्ष्यमाणजलखरष्टितं हस्तादि, उदकार्ड स्पष्टोपलभ्यमानसंसर्ग | सम्पति वनस्पतिकायनक्षितं प्रपञ्चयति उक्किडरसालिन्तं परित्तऽणतं महिरुहेसु ॥ ५३४ ॥ व्याख्या —— उत्कृष्टरसानि ' प्रचुररसोपेतानि यानि 'परित्तानां ' प्रत्येक वनस्पतीनां चूतफलादीनाम्, अनन्तानाम् - अनन्तकाविकानां च पनसफलादीनां सद्यःकृतानि श्लक्ष्णखण्डानि इति सामर्थ्याद्गम्यते, तैः ' आलिप्तं ' खरष्टितं यद्धस्तादि, तन्महीरुहेषु, अत्र च तृतीयार्थे सप्तमी, महीरुहेक्षितमवसेयं, 'परितर्णतं इत्यत्र प्राकृतत्वाद्विभक्तिवचनव्यत्यय इति षष्ठीबहुवचनं व्याख्यातं । सेसेहिं काएहिं तीहिवि तेऊसमीरणतसेहिं । सच्चित्तं मीसं वा न मक्खितं अस्थि उल्लं वा ॥ ५३५ ॥ व्याख्या – शेषैस्तेजः समीरणत्रसरूपैस्त्रिभिरपि सचितरुपं मिश्ररूपमाद्रतारूपं वा म्रक्षितं न भवति, सचित्तादितेजस्काबा दिसंसगेंऽपि लोके प्रक्षितशब्दमत्यदर्शनात्, अचित्तैस्तु तैर्भस्मादिरूपैः पृथिवीकायेनेव प्रक्षितत्वसम्भव इति न तस्य प्रतिषेधः, बातकायेन स्वचित्तेनापि न प्रक्षितत्वं घटते, तथा लोके प्रतीत्यभावात् । सम्पति सचित्तपृथिवीकायादिप्रक्षिते इस्तमात्रे आश्रित्य भङ्गान् कल्प्याकल्प्यविधिं च प्रतिपादयति सच्चित्तमक्खियंमी हत्थे मत्ते य होइ चउमंगो । आइतिए पडिसेहो चरिमे भंगे अणुन्नाओ ॥ ५३६ ॥ व्याख्या--— सचित्तै:' पृथिवीकायादिभिर्ब्रक्षिते हस्ते मात्रे च 'चतुर्भङ्गी ' चत्वारो भङ्गाः, सूत्रे च पुंस्त्वनिर्देश आर्यत्वात्, For Parks Use Only ~301~ ० एषणायां २ मुक्षित दोषः ॥१४९॥ waryra
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy