Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 294
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५११ || दीप अनुक्रम [५५३] मूलं [ ५५३ ] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्युकैर्मलयगिरीयाष्टत्तिः “पिण्डनिर्युक्ति”- मूलसूत्र -२ / १ ( मूलं + निर्युक्तिः+वृत्तिः) • → “निर्युक्तिः [ ५११] + भाष्यं [३७...] + प्रक्षेपं [६...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः Ja Eucation Internationa व्याख्या - संयुगं नाम नगरं तत्र सिंधुराजो नाम राजा, तस्य सकलान्तःपुरमधाने द्वे पल्यौ, तद्यथा-शृङ्गारमतिर्जयसुन्दरी च, तत्रान्यदा बभूव शृङ्गारमतेर्गर्भाधानं इतरा च जयसुन्दरी नूनमस्याः पुत्रो भविष्यतीति विचिन्त्य मात्सर्यवशादधृतिं कुर्वत्यवतिछते, अत्रान्तरे च समागतः कोऽपि साधुः, तेन सा पपृच्छे-किं भद्रे ! स्वमधृतिमती दृश्यसे ?, ततः सा तस्मै सपल्या व्यतिकरमचकथत्, ॐ साधुरप्यब्रवीत् मा कार्षीरधृतिं तवापि गर्भाधानमहं करिष्ये, ततस्तयोक्तं-भगवन् ! यद्यपि युष्मत्प्रसादेन मे पुत्रो भावी, तथापि स कनिष्ठत्वेन यौवराज्यं न प्राप्स्यति, किन्तु सपल्या एव सुतः, तस्य ज्येष्ठत्वात्, ततः साधुना तस्या भेषजमेकं गर्भाधानाय दत्त, अपरं तु * दापितं सपत्न्या गर्भशातनायेति । सूत्रं सुगमं । नवरमेतन्न कर्त्तव्यं यतो गर्भशातने साधुकुते ज्ञाते सति प्रद्वेषो भवति, ततः शरीरस्यापि 'प्रस्तारः ' विनाशः । सम्पति सर्वस्मिन्नपि मूलकर्मणि दोषान् प्रदर्शयति- ॥ १४५ ॥ संकिरणे काया कामपविति च कुणइ एगत्थ । एगत्थुट्टाहाई जज्जिय भोगंतराय च ॥ ५१२ ॥ व्याख्या 'संखकिरणे मा ते फंसेज्ज कुलं ' तथा 'किं न उविज्ज' इत्यादिगाथाद्वयोक्ते बीबाइकरणे 'कायाः पृथिव्यादयो विराध्यन्ते, एकत्र पुनरक्षतयोनिकत्व करणे गर्भाधाने च काममदृत्तिं करोति, गर्भाधानाद्धि पुत्रोत्पत्तौ प्राय इष्टा भवति, ततः काम्या जायते इति मैथुनसन्ततिः । एकत्र पुनर्गर्भपातने उड्डाहादि - प्रवचनमालिन्यात्मविनाशादि, एकत्र पुनः क्षतयोनिकत्व करणे यावज्जीवं भोगान्तरार्य, चशब्दादुड्डाहादि च तदेवमभिहितं मूलकर्म तदभिधानाच व्याख्याता उत्पादनादोषाः, तयाख्याने च सम- ० ॥ १४५॥ चिंता गवेषणैषणा । सम्पति ग्रहणैषणायाः सम्बन्धमाह एवं तु गविहस्सा उग्गमउप्पायणाविसुद्धस्स । गहणावसोहिविसुद्धस्स होइ गहणं तु पिंडरस || ५१३ ॥ For Pass Use Only ० ~293~ 104 उत्पादना यां १६ मूलकर्मदोषः org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364