SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५११ || दीप अनुक्रम [५५३] मूलं [ ५५३ ] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्युकैर्मलयगिरीयाष्टत्तिः “पिण्डनिर्युक्ति”- मूलसूत्र -२ / १ ( मूलं + निर्युक्तिः+वृत्तिः) • → “निर्युक्तिः [ ५११] + भाष्यं [३७...] + प्रक्षेपं [६...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः Ja Eucation Internationa व्याख्या - संयुगं नाम नगरं तत्र सिंधुराजो नाम राजा, तस्य सकलान्तःपुरमधाने द्वे पल्यौ, तद्यथा-शृङ्गारमतिर्जयसुन्दरी च, तत्रान्यदा बभूव शृङ्गारमतेर्गर्भाधानं इतरा च जयसुन्दरी नूनमस्याः पुत्रो भविष्यतीति विचिन्त्य मात्सर्यवशादधृतिं कुर्वत्यवतिछते, अत्रान्तरे च समागतः कोऽपि साधुः, तेन सा पपृच्छे-किं भद्रे ! स्वमधृतिमती दृश्यसे ?, ततः सा तस्मै सपल्या व्यतिकरमचकथत्, ॐ साधुरप्यब्रवीत् मा कार्षीरधृतिं तवापि गर्भाधानमहं करिष्ये, ततस्तयोक्तं-भगवन् ! यद्यपि युष्मत्प्रसादेन मे पुत्रो भावी, तथापि स कनिष्ठत्वेन यौवराज्यं न प्राप्स्यति, किन्तु सपल्या एव सुतः, तस्य ज्येष्ठत्वात्, ततः साधुना तस्या भेषजमेकं गर्भाधानाय दत्त, अपरं तु * दापितं सपत्न्या गर्भशातनायेति । सूत्रं सुगमं । नवरमेतन्न कर्त्तव्यं यतो गर्भशातने साधुकुते ज्ञाते सति प्रद्वेषो भवति, ततः शरीरस्यापि 'प्रस्तारः ' विनाशः । सम्पति सर्वस्मिन्नपि मूलकर्मणि दोषान् प्रदर्शयति- ॥ १४५ ॥ संकिरणे काया कामपविति च कुणइ एगत्थ । एगत्थुट्टाहाई जज्जिय भोगंतराय च ॥ ५१२ ॥ व्याख्या 'संखकिरणे मा ते फंसेज्ज कुलं ' तथा 'किं न उविज्ज' इत्यादिगाथाद्वयोक्ते बीबाइकरणे 'कायाः पृथिव्यादयो विराध्यन्ते, एकत्र पुनरक्षतयोनिकत्व करणे गर्भाधाने च काममदृत्तिं करोति, गर्भाधानाद्धि पुत्रोत्पत्तौ प्राय इष्टा भवति, ततः काम्या जायते इति मैथुनसन्ततिः । एकत्र पुनर्गर्भपातने उड्डाहादि - प्रवचनमालिन्यात्मविनाशादि, एकत्र पुनः क्षतयोनिकत्व करणे यावज्जीवं भोगान्तरार्य, चशब्दादुड्डाहादि च तदेवमभिहितं मूलकर्म तदभिधानाच व्याख्याता उत्पादनादोषाः, तयाख्याने च सम- ० ॥ १४५॥ चिंता गवेषणैषणा । सम्पति ग्रहणैषणायाः सम्बन्धमाह एवं तु गविहस्सा उग्गमउप्पायणाविसुद्धस्स । गहणावसोहिविसुद्धस्स होइ गहणं तु पिंडरस || ५१३ ॥ For Pass Use Only ० ~293~ 104 उत्पादना यां १६ मूलकर्मदोषः org
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy