Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५४७] .→ "नियुक्ति: [५०५] + भाष्यं [३७...] + प्रक्षेपं [६]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६||
पिण्डनियु- अपि कृष्णानया कूले एकत्र मिलिते, जातो विस्मयो कोकस्य सपरिवारस्य च कुलपतेः, ततो गृहीता सपरिवारेण कुलपतिना दीक्षा, सा उत्पादनातेर्मलयगि-ब्रह्मशाखा बभूव । सूत्रं मुगर्म । तदेवं 'पायलेषणे जोगे' इति ब्याख्यातं, तद्याख्यानाच योगद्वारं समर्थितं । सम्पति 'मूलतियां १५ यो. व्याचिख्यासुराह
गेसमिताअधिई पुच्छा आसन्न विवाहे भिन्नकन्नसाहणया । आयमणपियणओसह अक्खय जज्जीवअहिगरणं ॥ ५०६॥ चार्याः जंघापरिजिय सड़ी अडिइ आणिज्जए मम सवत्ती। जोगो जोणुग्घाडण पडिसेह पोस उड्डाहो ॥ ५०७ ॥
व्याख्या-कचित्पुरे धननाम्नः श्रेष्टिनो भार्या धनप्रिया, तस्य दुहिता सुन्दरी, सा च भिन्नयोनिका, परमेनमर्थ माता जानाति न। पिता, सा च पित्रा तत्रैव पुरे कस्यापीश्वरपुत्रस्य परिणयनाय दत्ता, समागतः प्रत्यासनो विवाहो, मातुश्चिन्ता बभूव एषा परिणीता सती यदि भर्ता भित्रयोनिका ज्ञास्यते ततस्तेनोनिता वराकी दुःखमनुभविष्यति, अत्रान्तरे च समागतः कोऽपि संयतो भिक्षार्थ, तेन सा पृष्टा, तथा कथितः सर्वोऽपि वृत्तान्तः, ततः साधुनोक्त-मा भैषीरहमभित्रयोनिका करिष्यामि, तत आचमनौषधं पानौषधं च तस्यै प्रदत्त, जाता अभिनयोनिका । तथा चन्द्राननायां पुरि धनदत्तः सार्थवाहस्तस्य भायों चन्द्रमुखा, तयोश्चान्यदा परस्परं कलहः प्रवृत्तः, ततोऽभिनिवेशेन तन्नगरवास्तव्यस्यैव कस्यापीचरस्य दुहिता धनदचेन परिणयनार्थ वृता, ज्ञातवायं वृत्तान्तश्चन्द्रमुखया, ततो बभूव महती तस्या । अधृतिः, अत्रान्तरे च जलापरिजितनामा साधुरागतो भिक्षार्थ, दृष्टा तेनावृति कुर्वती चन्द्रमुखा, ततः पृष्टा-कि भद्रे ! त्वमधृतिमती ॥१४॥ दृश्यसे?, ततः कथितस्तया सपत्नीव्यतिकरः, ततः साधुना समर्पितं तस्या औषध, भगिता च सा-कथमपि तस्या भक्तस्य पानस्य मध्ये | देयं येन सा भिनषोनिका भवति, ततः स्वभौं निवेदयेः, येन सा न परिणीयते, तथैव कुन, न परिणीता सा भत्रेति । सूत्र सुगम । नवरं
दीप अनुक्रम [५४७]
. अत्र एका प्रक्षेप-गाथा वर्तते. सा मया संपादित: 'आगमसुत्ताणि' मूलं एवं सटीकं उभये पुस्तके वर्तते
~ 291~
Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364