Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५६१] .. “नियुक्ति: [५१९] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५१९||
वक्तव्या, तया चाधिकारोऽप्रशस्तया, पिण्डदोषाणां वक्तुं प्रक्रान्तत्त्वात् , सा च शङ्कितादिभेदादशप्रकारा, ततस्तानेव शन्तिादीन
भेदान् प्रदर्शयतिका संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ॥५२॥
ध्याख्या-'शङ्कित' सम्भाविताधाकर्मादिदोष 'प्रक्षिप्त' सचित्तपृथिव्यादिनाऽवगुण्डितं 'निसिप्त' सचित्तस्योपरि स्थापित पिहित सचित्तेन स्थगित 'संहृतम्' अन्यत्र क्षिप्तं 'दायक' दायकदोषदुष्टम् 'उन्मिश्रितं' पुष्पादिसम्मिश्रम् 'अपरिणतम् ' अप्रासुकीभूतं, लिसं, 'छर्दितं ' भूमावा वेडित, एते दश एषणादोषा भवन्ति । तत्र शन्तिपदं व्याचिख्यामुराह| संकाए चउभंगो दोसुवि गहणे य भुंजणे लग्गो । जं संकियमावन्नो पणवीसा चरिमए सुद्धो ॥ ५२१॥
व्याख्या-'शङ्कायां 'शङ्किते 'चतुर्भङ्गी' चत्वारो भङ्गाः, सूत्रे च पुंस्त्वनिर्देश आपत्वात् , सा चेयं चतुर्भङ्गी-ग्रहणे शन्तिो भोजने चेति प्रथमो भङ्गः, ग्रहणे शान्तिो न भोजने इति द्वितीया, भोजने शङ्कितो न ग्रहणे इति तृतीयः, न ग्रहणे न भोजने इति । चतुर्थ:, अत्र दोपानाह-'दोसुची 'त्यादि, द्वयोरपि शङ्कितस्य ग्रहणभोजनयोरपि यो वर्तते यश्च 'गहणे य'ति ग्रहणेऽर्थापच्या न भोजने तथा भोजने सामथ्योन्न ग्रहणे स सर्वोऽपि 'लगो' दोषेण सम्बद्धा, केन दोषेण ?, इत्याह-'जं संकिर्य ' इत्यादि, पोडशो।
दमदोषनवैषणादोषरूपाणां पञ्चविंशतिदोषाणां मध्ये येन दोषेण शङ्कितं-सम्भावितमापन्नः-धर्तते तेन दोषेण सम्बद्धः, इदमुक्तं भवतिकायदाधाकर्मत्वेन शान्तिं तद् गृहानी भुञ्जानो वाऽऽधाकर्मदोषेण सम्बध्यते, यदि पुनरौदेशिकत्वेन तत औदेशिकेनेत्यादि, चरमे चतुर्थभङ्गे|
पुनर्वर्तमानः शुद्धो, न केनापि दोषेण सम्बध्यते इत्यर्थः । इह 'पणवीसा' इत्युक्तं, ततस्तानेव पश्चविंशति दोषानाह
दीप अनुक्रम [५६१]
0000000000000000000000000000000
~296~
Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364