Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 298
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५२२|| दीप अनुक्रम [५६४] मूलं [५६४ ] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्युतेर्मलयगिरीयावृत्तिः ॥ १४७॥ “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) --> “निर्युक्तिः [५२२ ] + भाष्यं [३७...] + प्रक्षेपं [६...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः उगमदोसा सोलस आहाकम्माइ एसणादोसा । नव मक्खियाइ एए पणवीसा चरिमए सुद्धो ॥ ५२२ ॥ व्याख्या – आधाकर्मादयः षोडश उद्रमदोषाः, नव च प्रक्षितादय एपणादोषाः, एते मिलिताः पञ्चविंशतिः, चरमे तु भङ्गे न ग्रहणे न भोजने इत्येवंरूपे वर्त्तमानो यतिः शुद्धः, यत इहाशुद्धमपि उपस्थपरीक्षणा निःशङ्कितं गृहीतं शुद्धं भवतीति । एतदेवोपदर्शयति छउमत्यो सुनाणी उवउत्तो उज्जुओ पयत्तेणं । आवन्नो पणवीसं सुयनाणपमाणओ सुद्धो ॥ ५२३ ॥ व्याख्या --- छद्मस्थः श्रुतज्ञानी 'ऋजुकः ' मायारहितः 'प्रयत्नेन ' यथाऽऽगममादरेण गवेषयन् पञ्चविंशतेर्दोषाणामन्यतम दोषमापन्नोऽपि 'श्रुतज्ञानप्रमाणतः आगमप्रामाण्येन शुद्धः । एनमेवार्थ स्पष्टयति ओहो ओवउत्त सुयनाणी जइवि गिण्हइ असुद्धं । तं केवलीबि भुंजइ अपमाण सुयं भवे इहरा ॥ ५२४ ॥ व्याख्या- 'ओहो ' इत्यत्र प्रथमा तृतीयार्थे तत ओपेन - सामान्येन 'श्रुते' पिण्डनिर्युक्त्यादिरूपे आगमे उपयुक्तः संस्तदनुसारेण कल्पयाकल्प्यं परिभावयन् श्रुतज्ञानी यद्यपि कथमप्यशुद्धं गृह्णाति तथापि तत् 'केवल्यपि ' केवलज्ञान्यपि मुझे, इतरथा श्रुतज्ञानमप्रमाणं भवेत्, तथाहि छद्यस्थः श्रुतज्ञानबलेन शुद्धं गवेषयितुमीष्टे, न प्रकारान्तरेण, ततो यदि केवली श्रुतज्ञानिना यथाऽऽगमं ग षितमप्यशुद्धमितिकृत्वा न भुञ्जीत ततः श्रुतेनाश्वासः स्यादिति न कोऽपि श्रुतं प्रमाणत्वेन प्रतिपद्येत, श्रुतज्ञानस्य चामामाण्ये सर्वक्रियाविलोपप्रसङ्गः श्रुतमन्तरेण छमस्थानां क्रियाकाण्डस्य परिज्ञानासम्भवात् । ततः किम् ? इत्याह Education Internation For Parts Only ~ 297~ ० एषणायांशङ्कितदोषः ॥ १४७॥

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364