SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५२२|| दीप अनुक्रम [५६४] मूलं [५६४ ] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्युतेर्मलयगिरीयावृत्तिः ॥ १४७॥ “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) --> “निर्युक्तिः [५२२ ] + भाष्यं [३७...] + प्रक्षेपं [६...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः उगमदोसा सोलस आहाकम्माइ एसणादोसा । नव मक्खियाइ एए पणवीसा चरिमए सुद्धो ॥ ५२२ ॥ व्याख्या – आधाकर्मादयः षोडश उद्रमदोषाः, नव च प्रक्षितादय एपणादोषाः, एते मिलिताः पञ्चविंशतिः, चरमे तु भङ्गे न ग्रहणे न भोजने इत्येवंरूपे वर्त्तमानो यतिः शुद्धः, यत इहाशुद्धमपि उपस्थपरीक्षणा निःशङ्कितं गृहीतं शुद्धं भवतीति । एतदेवोपदर्शयति छउमत्यो सुनाणी उवउत्तो उज्जुओ पयत्तेणं । आवन्नो पणवीसं सुयनाणपमाणओ सुद्धो ॥ ५२३ ॥ व्याख्या --- छद्मस्थः श्रुतज्ञानी 'ऋजुकः ' मायारहितः 'प्रयत्नेन ' यथाऽऽगममादरेण गवेषयन् पञ्चविंशतेर्दोषाणामन्यतम दोषमापन्नोऽपि 'श्रुतज्ञानप्रमाणतः आगमप्रामाण्येन शुद्धः । एनमेवार्थ स्पष्टयति ओहो ओवउत्त सुयनाणी जइवि गिण्हइ असुद्धं । तं केवलीबि भुंजइ अपमाण सुयं भवे इहरा ॥ ५२४ ॥ व्याख्या- 'ओहो ' इत्यत्र प्रथमा तृतीयार्थे तत ओपेन - सामान्येन 'श्रुते' पिण्डनिर्युक्त्यादिरूपे आगमे उपयुक्तः संस्तदनुसारेण कल्पयाकल्प्यं परिभावयन् श्रुतज्ञानी यद्यपि कथमप्यशुद्धं गृह्णाति तथापि तत् 'केवल्यपि ' केवलज्ञान्यपि मुझे, इतरथा श्रुतज्ञानमप्रमाणं भवेत्, तथाहि छद्यस्थः श्रुतज्ञानबलेन शुद्धं गवेषयितुमीष्टे, न प्रकारान्तरेण, ततो यदि केवली श्रुतज्ञानिना यथाऽऽगमं ग षितमप्यशुद्धमितिकृत्वा न भुञ्जीत ततः श्रुतेनाश्वासः स्यादिति न कोऽपि श्रुतं प्रमाणत्वेन प्रतिपद्येत, श्रुतज्ञानस्य चामामाण्ये सर्वक्रियाविलोपप्रसङ्गः श्रुतमन्तरेण छमस्थानां क्रियाकाण्डस्य परिज्ञानासम्भवात् । ततः किम् ? इत्याह Education Internation For Parts Only ~ 297~ ० एषणायांशङ्कितदोषः ॥ १४७॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy