________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५६७] .. “नियुक्ति: [५२५] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५२५||
सुंत्तस्स अप्पमाणे चरणाभावो तओ य मोक्खस्स । मोक्खस्सऽविय अभावे दिक्खपवित्ती निरस्था उ ॥५२५॥
व्याख्या-सूत्रस्यामामाण्ये 'चरणस्य' चारित्रस्याभाव, श्रुतमन्तरेण यथावत् सावयेतरविधिपतिधपरिज्ञानासम्भवात , चर-18 णाभावे च मोक्षाभावो, मोक्षाभावे च दीक्षा निरथिका, तस्या अनन्यार्थत्वात् । सम्पति 'ग्रहणे शङ्कितो भोजने चे 'त्यस्य प्रथमभङ्गस्य सम्भवमाह| किंतु(ति)ह खडा भिक्खा दिजइ न य तरइ पुच्छिउं हिरिमं । इअ संकाए घेत्तुं तं भुंजइ संकिओ चेव ॥५२६॥
व्याख्या-कोऽपि साधुः स्वभावतो लज्जावान भवति, तत्र कापि गृहे भिक्षार्थ प्रविष्टः सन् प्रचुये भिक्षा लभमानः स्वचेतसि । शन्से-किमत्र प्रचुरा भिक्षा दीयते?, न च लज्जया प्रष्टुं शक्नोति, तत एवं शङ्कया गृहीत्वा शन्ति एवं तद इति प्रथमभङ्गे चनेते । सम्मति 'ग्रहणे शान्तिो न भोजने' इति द्वितीयस्य भङ्गस्य सम्भवमाइ
हियएण संकिएणं गहिआ अन्नेण सोहिया सा य । पगयं पहेणगं वा सोउं निरसकिओ भुजे ॥ ५२७ ॥
व्याख्या- केनापि साधना लज्जादिना प्रमशक्नुवता प्रथमतः शडितेन हदयेन या गृहीता भिक्षा साऽन्पेन सङ्काटेकन || शोधिता-यथा 'प्रकृत' प्रकरणं किमपि माघूर्णभोजनादिकं, यदिवा प्रदेणकं कृतविदन्यस्माद्बहादापातामति, ततो द्वितीयसनाटकादेतिच्छ्रुत्वा यो निःशङ्कितो मुझे स द्वितीये भङ्गे वर्तते । तृतीयभङ्गस्य सम्भवमाह
जारिसए चिय लडा खडा भिक्खा मए अमुयगेहे । अन्नेहिंवि तारिसिया वियत निसामए तइए॥ ५२८ ।।
दीप अनुक्रम [५६७]
For P
OW
~298~