SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५२८|| दीप अनुक्रम [ ५७० ] “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [५७० ] • "निर्युक्ति: [ ५२८] + भाष्यं [३७...] + प्रक्षेपं [६...]" मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः पिण्डनिर्यु व्याख्या - इह कोऽपि साधुर्लब्धप्रचुरभिक्षाको विकटयतां गुरोरग्रतः सम्यगालोचयतामालोचनाश्रवणे सति शङ्कते - यादृश्येव केमिया भिक्षा प्रचुरा लब्धा तादृश्येवान्यैरपि सङ्कटकैः तनूनमेतदाघाकर्मादिदो पदुष्टं भविष्यतीति सुजानो यतिस्तृतीये भङ्गे वर्त्तते । याचिः ॥ १४८ ॥ अत्र पर आह जइ संका दोसकरी एवं सुद्धपि होइ अविसुद्धं । निस्संकमेसियंति य अणेसणिज्जंपि निद्दोसं ॥ ५२९ ॥ व्याख्या --- यदि शङ्का दोषकरी तत एवं सतीदमायातं शुद्धमपि शङ्कितं सत् तदशुद्धं भवति, शङ्कादोषदुष्टत्वात्, तथा अनेपणीयमपि निःशङ्कितमन्वेषितं शुद्धं मामोति, शङ्कारहितत्वात्, न चैवं युक्तं, स्वभावतः शुद्धस्याशुद्धस्य वा शङ्काभावाभावमात्रेणाअन्यथा कर्तुमशक्यत्वात् । तत्र आचार्य आह- सत्यमेतत्, तथाहि---- अव परिणामो एगरे अवडिओ य पक्खमि । एसिपि कुणइ सिं अणेसिमेसि विसुद्ध उ ॥ ५३० ॥ व्याख्या - अविशुद्धः परिणामः' अध्यवसायः, किं रूपोऽविशुद्धः ? इत्याह-एकतरस्मिन्नपि शुद्धमेवेदं भक्तादिकं यदिवाऽशुद्धमेवेत्यन्यतरस्मिन्नपि पक्षेऽपतन् 'एसिपि 'ति एषणीयमपि शुद्धमपि करोति अनेषणीयम् - अशुद्धं विशुद्धस्तु परिणामो ययोक्ताssगमविधिना गवेषयतः शुद्धमेवेदमित्यध्यवसायः अनेषणीयमपि स्वभावतोऽशुद्धमपि शुद्धं करोति श्रुतज्ञानरूप प्रामाण्यात्, तस्मान्न कश्चित् प्रागुक्तो दोषः । तदेवमुक्तं शङ्कितद्वारम् अधुना प्रक्षितद्वारमाह हिं च मक्खयं खलु सच्चित्तं चैव होइ अच्चित्तं । सच्चित्तं पुण तिविहं अच्चित्तं होइ दुविहं तु ॥ ५३१ ॥ Education Intention For Pernal Use On ~299~ ० एषणाय १ शङ्कित दोषः ॥ १४८ ॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy