Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 293
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१४९] .. “नियुक्ति: [५०७] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५०७|| 'जज्जीवम् ' इति यावज्जीवमधिकरणं-मैथुनप्रवृत्तिः, 'पडिसेहि 'त्ति साऽभिनवा परिणेतुमारब्धा भिन्नयोनिकेति ज्ञात्वा प्रतिषिद्धा । अयं| चेदर्थस्तया ज्ञातो भवेत् , तर्हि तस्याः साधु प्रति महान् प्रदेषो भवेत्, प्रवचनस्योडाहः । सम्पति 'विवाहे ' इति पदं व्याख्यानयन्नाह मा ते फंसेज्ज कुलं अदिज्जमाणा सुया वयं पत्ता | धम्मो य लोहियस्सा जइ बिंदू तत्तिया नरया ॥ ५०८॥ किन ठविज्जइ पुत्तो पत्तो कुलगोत्तकित्तिसंताणो । पच्छावि य तं कजं असंगहो मा य नासिज्जा ॥५०९॥ ___ व्याख्या-कचिद्धामे कोऽपि गृहपतिः, तस्य पुत्रिका वयःप्राप्ता, ततः कोऽपि साधुभिक्षार्थ प्रविष्टः सन् दृष्ट्वा तन्मातरमेवमभिदधातितब दुहिता वयःप्राप्ता-यौवनं प्राप्ता, तद्यदि सम्पति न परिणी(णाय्यते यते तर्हि केनापि तरुणेन सहाकार्य समाचर्य कुलमालिन्यमुत्पादयिष्यति, तथा 'धम्मो 'ति लोके एवं श्रुतिः-यदि कुमारी ऋतुमती भवेत् तर्हि यावन्तस्तस्या रुधिरबिन्दवो निपतन्ति तावतो वारान् । तन्माता नरकं याति । तथा कचिद्रामे कस्यापि कुटुम्बिनः पुत्रं यौवनिकामधिगतमवलोक्य साधुस्तन्मातरमेवं ब्रूते-यथा कुलस्य गोत्रस्य | कीर्तेश्च सन्तानो-निवन्धनमेष तव पुत्रो, यौवनं च प्राप्तः, ततः किं न सम्पति परिणाय्यते?, अपि च-परिणीतः सन् कलत्रस्नेहेन स्थिरो भवत्यपरिणीतब कयाऽपि स्वच्छन्दचारिण्या सहोत्थाय गच्छेत् , पश्चादपि चैप परिणाययितव्यः तत्सम्मत्यपि कस्मान्न परि-18|| आणाय्यते ? इति । सम्पति 'दो दंडिणीओ आयाणपरिसाडे' इत्यवयवं व्याचिख्यामुराह किं अडिइत्ति पुच्छा सवित्तिणी गम्भिणित्ति मे देवी । गम्भाहाणं तुज्झवि करोमि मा अडिई कुणसु ॥५१०॥ जइवि सुओ मे होही तहवि कणिट्ठोत्ति इयरो जुवराया। देइ परिसाडणं से नाए य पओस पत्थारो ॥५११॥ दीप अनुक्रम [५४९] ~292~

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364