Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 289
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||३७|| दीप अनुक्रम [ ५४१] मूलं [ ५४१] मुनि दीपरत्नसागरेण संकलित “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्ति: [ ५०० ] + भाष्यं [३७] + प्रक्षेपं [५...]" ८० आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः -⇒ व्याख्या— कुसुमपुरे नगरे चन्द्रगुप्सो नाम राजा, तस्य मन्त्री चाणक्यः तत्र च जङ्घावलारिहीणाः सुस्थिताभिवाः सूरयः, अन्यदा च तत्र दुर्भिक्षमपत्, ततः सूरिभिचिन्तितम्-अनुं समृद्धाभिधानं शिष्यं सूरिपदे संस्थापक सुभिक्षे कापि मेपयामि, ततस्तस्मै योनिप्राभृतमेकान्ते व्याख्यातुमारब्धं तत्र च क्षुल्लकयेन कथमपश्यीकरणनिबन्धनमञ्जनं पारूपायमानं शुश्रुवे, यथा अनेनाखनेनाञ्जितचक्षुर्न केनापि दृश्यते इति, योनिमाभृतव्याख्यानानन्तरं च समृद्धाभिवासी सूरपदस्थापितः मुस्कलितथ सकलगच्छसमेतो देशान्तरे, स्वयमेकाकिनस्तत्रैवावतस्थिरे सूरयः, कतिपयदिनानन्तरं चाचार्यस्नेहवस्तत् क्षुल्लकदपमाचार्यसमीपे समाजगाम, आचार्या अपि यत्किमपि भिक्षया लभन्ते तत्समं विरिच्य ( परिभाव्य ) क्षुद्धकद्वयेन सह भुञ्जते, तत आहारापरिपूर्णतया सूरीणां दौर्बल्यमभवत्, ततचिन्तितं क्षुलकद्वयेन भवमोदरता सूरीणां ततो वयं पूर्वश्रुतमञ्जनं कृत्वा चन्द्रगुप्तेन सह भुञ्जाबदे इति, तथैव कृतं ततश्चन्द्रगुप्तस्याहारस्तोकतया वभूव शरीरे कृशता, चाणक्पेन पृष्टं किं ते शरीरदौवे ?, समाह-परिपूर्णाहारालाभक्तः, ततञ्चाणक्येन चिन्तितम् - एतावत्याहारे परिवेष्यमाणे कथमाहारस्यापरिपूर्णता?, तबूनपञ्जनसिद्धः कोऽपि समागत्य राज्ञा सह मुझे, तवस्तेनाञ्जनसिद्धग्रहणाय भोजनमण्डपेऽतीव लक्षण इष्टकाचूणों विकर्णो दृष्टानि मनुष्यपदानि ततो निश्चिये नूनं द्वौ पुरुषवञ्जनसिद्धावायातः, ततो द्वारं पिधाय मध्येऽतिवहलो धूमो निष्पादितः, धूपबाधितनयनयोच तयोरञ्जनं नयनाश्रुभिः सह विगलितं, ततो बभूवतु: प्रत्यक्षौ क्षुल्लकों, कृता चन्द्रगुप्तेनात्मनि जुगुप्सा-अहो ! विटाछितोऽहमाभ्यामिति ततञ्चाणक्येन तत्र समाधाननिमित्तं प्रवचनमालिन्यरक्षार्थं च प्रशंसितो राजा यथा धन्यस्त्वमसि यो चान्नह्मचारिभिर्यतिभिः पवित्रीकृत इति, ततो वन्दित्वा मुत्कलितौ द्वावपि क्षुल्लकौ, चाणक्पेन रजन्यां वसतावागत्य सूरय उपाध्याः पथैवाहं कुरुतः ?, ततः सूरिभिः स एवोपालः- यथा Education International For Parts Only ~ 288~

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364