SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||३७|| दीप अनुक्रम [ ५४१] मूलं [ ५४१] मुनि दीपरत्नसागरेण संकलित “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्ति: [ ५०० ] + भाष्यं [३७] + प्रक्षेपं [५...]" ८० आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः -⇒ व्याख्या— कुसुमपुरे नगरे चन्द्रगुप्सो नाम राजा, तस्य मन्त्री चाणक्यः तत्र च जङ्घावलारिहीणाः सुस्थिताभिवाः सूरयः, अन्यदा च तत्र दुर्भिक्षमपत्, ततः सूरिभिचिन्तितम्-अनुं समृद्धाभिधानं शिष्यं सूरिपदे संस्थापक सुभिक्षे कापि मेपयामि, ततस्तस्मै योनिप्राभृतमेकान्ते व्याख्यातुमारब्धं तत्र च क्षुल्लकयेन कथमपश्यीकरणनिबन्धनमञ्जनं पारूपायमानं शुश्रुवे, यथा अनेनाखनेनाञ्जितचक्षुर्न केनापि दृश्यते इति, योनिमाभृतव्याख्यानानन्तरं च समृद्धाभिवासी सूरपदस्थापितः मुस्कलितथ सकलगच्छसमेतो देशान्तरे, स्वयमेकाकिनस्तत्रैवावतस्थिरे सूरयः, कतिपयदिनानन्तरं चाचार्यस्नेहवस्तत् क्षुल्लकदपमाचार्यसमीपे समाजगाम, आचार्या अपि यत्किमपि भिक्षया लभन्ते तत्समं विरिच्य ( परिभाव्य ) क्षुद्धकद्वयेन सह भुञ्जते, तत आहारापरिपूर्णतया सूरीणां दौर्बल्यमभवत्, ततचिन्तितं क्षुलकद्वयेन भवमोदरता सूरीणां ततो वयं पूर्वश्रुतमञ्जनं कृत्वा चन्द्रगुप्तेन सह भुञ्जाबदे इति, तथैव कृतं ततश्चन्द्रगुप्तस्याहारस्तोकतया वभूव शरीरे कृशता, चाणक्पेन पृष्टं किं ते शरीरदौवे ?, समाह-परिपूर्णाहारालाभक्तः, ततञ्चाणक्येन चिन्तितम् - एतावत्याहारे परिवेष्यमाणे कथमाहारस्यापरिपूर्णता?, तबूनपञ्जनसिद्धः कोऽपि समागत्य राज्ञा सह मुझे, तवस्तेनाञ्जनसिद्धग्रहणाय भोजनमण्डपेऽतीव लक्षण इष्टकाचूणों विकर्णो दृष्टानि मनुष्यपदानि ततो निश्चिये नूनं द्वौ पुरुषवञ्जनसिद्धावायातः, ततो द्वारं पिधाय मध्येऽतिवहलो धूमो निष्पादितः, धूपबाधितनयनयोच तयोरञ्जनं नयनाश्रुभिः सह विगलितं, ततो बभूवतु: प्रत्यक्षौ क्षुल्लकों, कृता चन्द्रगुप्तेनात्मनि जुगुप्सा-अहो ! विटाछितोऽहमाभ्यामिति ततञ्चाणक्येन तत्र समाधाननिमित्तं प्रवचनमालिन्यरक्षार्थं च प्रशंसितो राजा यथा धन्यस्त्वमसि यो चान्नह्मचारिभिर्यतिभिः पवित्रीकृत इति, ततो वन्दित्वा मुत्कलितौ द्वावपि क्षुल्लकौ, चाणक्पेन रजन्यां वसतावागत्य सूरय उपाध्याः पथैवाहं कुरुतः ?, ततः सूरिभिः स एवोपालः- यथा Education International For Parts Only ~ 288~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy