Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||४८०||
दीप
अनुक्रम
[५१८]
“पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
“निर्युक्तिः [४८०] + भाष्यं [ ३४...] + प्रक्षेपं [५...]"
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
मूलं [५१८]
मुनि दीपरत्नसागरेण संकलित
८०
Education Internationa
तयोर्जातं गृहीता दीक्षा, तदपि च नाटकं विश्वकर्षणा कुसुमपुरे नति दुपारधं तत्रापि पञ्चशतसङ्ख्याः क्षत्रियाः प्रत्रयां गृहीतवन्तः ततो लोकेन चिन्तितम् एवं क्षत्रियाः मत्रजन्तो निःक्षत्रियां पृथिवीं करिष्यन्तीति नाटक पुस्तकमन प्रवेशितं । सूत्रं सुगम, नवरं ' रायनढगेहपवेसणं 'ति राजविदितो यो नटो विश्वकर्मा तस्य गृहे प्रवेशः, 'स्वग्दोषी ' कुष्ठी, उपसर्गः - नवज्याग्रहणे निवारणं, दहनं नाटकपुस्तकस्य । अत्रैवापवादमाह 'गेलने 'त्यादि, ग्लानो - मन्दः, 'क्षपक: ' मासलपकादिः, 'प्राघूर्णक: ' स्थानान्तरादायातः, 'स्थविरः' वृद्धः, आदिशब्दात्सङ्घकार्यादिपरिग्रहः, तेषामर्थाय द्वितीयमपवादपदमिति भावः सेव्यते - खानाय निर्वाहे मायापिण्डोऽपि ग्राह्म इत्यर्थः । उक्तं मायाद्वारम् अथ लोभद्वारमाह-
लन्मंतंपि न गिण्हइ अन्नं अमुगंति अज्ज घेच्छामि । भद्दरसंति व काउं गिण्हइ खर्द्ध सिणिडाई ॥ ४८१ ॥
व्याख्या - अथाहममुकं सिंहकेसरादिकं ग्रहीष्यामीति युद्धयाऽन्यदलचनकादिकं लभ्यमानमपि यत्र गृह्णाति, किन्तु तदेवेतिं स लोभपिण्डः । अथवा पूर्व तथाविधबुद्ध्यभावेऽपि यथाभागं लभ्यमानं 'खर्द्ध' प्रचुरं 'स्त्रिम्यादि' लपनश्रीमतिकं भरकर समितिकृत्वा यगृह्णाति स लोभपिण्डः । तत्र प्रथमभेदमाश्रित्योदाहरणं गाथाद्वयेनाह -
चंपा छमि घिच्छामि मोयए तेवि सीहकेसरए । पडिसेह धम्मलाभं काऊणं सीहकेसरए || ४८२ ॥ सड्ढडुरतकेसरभायण भरणं च पुच्छ पुरिमड्ढे । उबओग संत चोयण साहुन्ति विचिणे नाणं ॥ ४८३ ॥ व्याख्या - चम्पा नाम पुरी, तत्र सुव्रतो नाम साधुः, अन्यदा च तत्र मोदकोत्सवः समजनि, तस्मिंश्च दिने सुत्रतोऽचिन्तयत्
1
For Pasta Use Only
~ 280~
०
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0d2ef82d8252d94c03a70a6e57fc4063e7f9671cb2058257666658fef9bc6671.jpg)
Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364