SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४८०|| दीप अनुक्रम [५१८] “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्तिः [४८०] + भाष्यं [ ३४...] + प्रक्षेपं [५...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः मूलं [५१८] मुनि दीपरत्नसागरेण संकलित ८० Education Internationa तयोर्जातं गृहीता दीक्षा, तदपि च नाटकं विश्वकर्षणा कुसुमपुरे नति दुपारधं तत्रापि पञ्चशतसङ्ख्याः क्षत्रियाः प्रत्रयां गृहीतवन्तः ततो लोकेन चिन्तितम् एवं क्षत्रियाः मत्रजन्तो निःक्षत्रियां पृथिवीं करिष्यन्तीति नाटक पुस्तकमन प्रवेशितं । सूत्रं सुगम, नवरं ' रायनढगेहपवेसणं 'ति राजविदितो यो नटो विश्वकर्मा तस्य गृहे प्रवेशः, 'स्वग्दोषी ' कुष्ठी, उपसर्गः - नवज्याग्रहणे निवारणं, दहनं नाटकपुस्तकस्य । अत्रैवापवादमाह 'गेलने 'त्यादि, ग्लानो - मन्दः, 'क्षपक: ' मासलपकादिः, 'प्राघूर्णक: ' स्थानान्तरादायातः, 'स्थविरः' वृद्धः, आदिशब्दात्सङ्घकार्यादिपरिग्रहः, तेषामर्थाय द्वितीयमपवादपदमिति भावः सेव्यते - खानाय निर्वाहे मायापिण्डोऽपि ग्राह्म इत्यर्थः । उक्तं मायाद्वारम् अथ लोभद्वारमाह- लन्मंतंपि न गिण्हइ अन्नं अमुगंति अज्ज घेच्छामि । भद्दरसंति व काउं गिण्हइ खर्द्ध सिणिडाई ॥ ४८१ ॥ व्याख्या - अथाहममुकं सिंहकेसरादिकं ग्रहीष्यामीति युद्धयाऽन्यदलचनकादिकं लभ्यमानमपि यत्र गृह्णाति, किन्तु तदेवेतिं स लोभपिण्डः । अथवा पूर्व तथाविधबुद्ध्यभावेऽपि यथाभागं लभ्यमानं 'खर्द्ध' प्रचुरं 'स्त्रिम्यादि' लपनश्रीमतिकं भरकर समितिकृत्वा यगृह्णाति स लोभपिण्डः । तत्र प्रथमभेदमाश्रित्योदाहरणं गाथाद्वयेनाह - चंपा छमि घिच्छामि मोयए तेवि सीहकेसरए । पडिसेह धम्मलाभं काऊणं सीहकेसरए || ४८२ ॥ सड्ढडुरतकेसरभायण भरणं च पुच्छ पुरिमड्ढे । उबओग संत चोयण साहुन्ति विचिणे नाणं ॥ ४८३ ॥ व्याख्या - चम्पा नाम पुरी, तत्र सुव्रतो नाम साधुः, अन्यदा च तत्र मोदकोत्सवः समजनि, तस्मिंश्च दिने सुत्रतोऽचिन्तयत् 1 For Pasta Use Only ~ 280~ ०
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy