________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५२१] .. “नियुक्ति: [४८३] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु- तेर्मलयगि- रीयाचिः
प्रत गाथांक नि/भा/प्र ||४८३||
॥१३९॥
दीप अनुक्रम [५२१]
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ܕܳ܀܀܀܀܀܀܀܀܀܀܀܀܀
अद्य मया मोदका एव ग्रहीतव्याः, तेऽपिसिंहकेसरकाः, तत इत्थं सम्पधार्य भिक्षां प्रविष्टो लोलुपतयाऽन्यत्मतिषेधेन सिंहकेसरमोदकाँचाल- उत्पादनाभमानस्तावत्परिभ्रमति स्म यावत्सादै पहरद्वयं, ततो न लब्धा मोदका इति मनष्टचिचो बभूक, ततो गृहद्वारे प्रविशन् वक्तव्यस्य धर्मलाभस्य यां लोभस्थाने सिंहकेसरा इति वदति, एवं च सकलमपि दिनं भ्रान्त्वा रात्रौ तथैव परिभ्रमन् प्रहरद्वयसमये श्रावकस्य गृहे प्रविवेश, धर्मलाभ-पिण्डे मुत्रभणनस्थाने सिंहकेसरा इत्युवाच, सोऽपि च श्रावकोऽतीव गीतार्थो दक्षश्च ततस्तेन परिभाषयामासे-नूनयेतेन क्वापि न लब्धाः तोदा. सिंहकेसरा मोदका इति चित्तमस्य प्रनष्टं, ततस्तस्य चित्तसंस्थापनाय सिंहकेसराणां भृतं भाजनमुपढौकित, भगवन् ! प्रतिगृहाण सर्वानप्येतान सिंहकेसरमोदकानिति, सुव्रतेन च परिगृहीताः, ततः स्वस्थीभूतं तस्य चित्तं, श्रावकेण चोक्तं-भगवन् ! अध भया पूर्वाद्धः। प्रत्याख्यातः स कि पूणों न वा ? इति, ततः सुव्रत उपयोगमूर्च दत्तवान् , पश्यति गगनमण्डलमनेकतारानिकरपरिकरितमद्धरात्रोपल-|| सितं, ततो ज्ञातवानात्मनो भ्रमं, हा! मूढेन मया विरूपमाचरितं, धिम् मे लोभाभिभूतस्य जीवितं, भोः श्रावक ! सम्यक् कृतं त्वया यदहं सिंहकेसरमदानपूर्व पूर्वार्द्धपत्याख्यानपरिपूर्णताप्रश्न संसारे निमज्जन् रक्षितः, सती मे तब चोदना, तत आत्मानं निन्दन विधिना || च मोदकान् परिष्ठापयन् तथा कथमपि ध्यानानलं प्रज्वालयितुं प्रवृत्तः यथा क्षणमात्रेण सकलान्यपि घातिकमोण्पुवोप, ततः प्रादुर्भूतं तस्य केवलज्ञानम् । सूत्रं सुगमम् । उक्तं लोभद्वारम् , अथ संस्तवद्वारमाह
॥१३९॥ दुविहो उ संथवो खलु संबंधीवयणसंथवो चेव । एक्केकोवि य दुविहो पुब्धि पच्छा य नायब्बो ॥ ४८४ ॥ व्याख्या-द्विविधः खलु संस्तवः, तद्यथा-परिचयरूपः श्लाघारूपय, तत्र परिचयरूपः सम्बन्धिसंस्तवः श्लाघारूपो वचनसं
܀܀܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀
~ 281~