Book Title: Aagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५३१] .. “नियुक्ति: [४९३] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२।२] "पिण्डनियुक्ति" मूल एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु- तेर्मकपगि- रीयावृत्ति
उत्पादनायां ११ | स्तवदोषः
प्रत गाथांक नि/भा/प्र ||४९३||
॥१४॥
गुणाः सर्वत्रापि विचरिताः, तथा 'पुरा' पूर्व मे शङ्काऽऽसीत-या गुणः श्रूयते स कि तादृशः एवोतान्यादृश इति ?, सम्पति तु त्वयि दृष्टे निम्शङ्कितं मे हृदयं जातम् ।। उक्त संस्तवद्वारम् , अथ विद्यामन्त्राख्यं द्वारमाहविज्जामतपरूवण विज्जाए भिक्खुवासओ होइ । मंतमि सीसवेयण तत्थ मुरुंडेण दिलुतो ॥ ४९४ ॥
व्याख्या-विद्यामन्त्रयोः प्ररूपणा कर्तव्या, सा चैव-ससाधना स्त्रीरूपदेवताधिष्ठिता वाऽक्षरपद्धतिर्विद्या, असाधना पुरुषरूपदेवताधिष्ठिता वा मन्त्रा, 'तत्थ 'चि तर विद्यायां भिक्षूपासको दृष्टान्तः, मन्त्रे शिरोवेदनायां मुरुण्डेन राज्ञोपलक्षितः पादलिप्तसूरिः। तत्र भिक्षूपासकदृष्टान्तं गाथाद्वयेन भावयति
परिपिडियमुल्लावो अइपंतो भिक्खुवासओ दावे । जइ इच्छह अणुजाणह घयगुलवत्थाणि दावेमि ॥ ४९५ ॥ | गंतुं विज्जामंतण किं देमि ? घयं गुलं च वत्थाई । दिन्ने पडिसाहरणं केण हियं केण मुट्ठोमि ॥ ४९६ ॥
___ व्याख्या-गन्धसमृडे नगरे धनदेवो नाम मिथुपासकः, स च साधुभ्यो भिक्षार्थ गृहे समागतेभ्यो न किश्चिदपि ददाति, अन्यदा च तरुणश्रमणानामेकत्र परिपिण्डितानां परस्परमुल्लापः, तत्रैकेनोक्तम्-अतिप्रान्तोऽयं धनदेवः संयतानां न किमपि ददाति, तदस्ति कोऽपि साधुर्य एनं घृतगुडादिकं दापयति, ततस्तेषां मध्ये केनाप्यूचे-यदीच्छथ ततोऽनुजानीवं मां येनाई दापयामि, तैरनुज्ञातः, ततो गतस्तस्य गृहमभिमन्त्रितो विधया, ततो ब्रूते साधून-किं प्रयच्छामि !, तैरुक्तं-घृतगुडवखादि, ततो दापितं तेन संयतेभ्यः प्रचुरं घृतगुडादिकं, तदनन्तरं च प्रतिसंहता क्षुलकेन विद्या, जातः स्वभावस्थो भितूपासकः, ततो यावन्निभाळ्यति घृतादिकं तावत्स्तोकं पश्यति, ततः केन
दीप अनुक्रम [५३१]
॥१४॥
~285~
Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364