SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४४०|| दीप अनुक्रम [४७८] पिण्डनिर्युकमलयगि रीयावृचिः ।।१२९।। मूलं [ ४७८ ] मुनि दीपरत्नसागरेण संकलित ◆❖❖❖❖❖❖❖❖❖❖ “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) “निर्युक्तिः [४४०] + भाष्यं [ ३४...] + प्रक्षेपं [५...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः ८० सम्ममसम्मा किरिया अणेण ऊणाऽहिया व विवरीया । समिहामंता हुइठाणजागकाले य घोसाई ॥ ४४० ॥ व्याख्या - साधुभिक्षार्थमटन क्वचिद् ब्राह्मणगृहे प्रविष्टः संस्तस्य पुत्रं होमादिक्रियाः कुर्वाणं दृष्ट्रा पितरं प्रति स्वजातिमकटनाथ जल्पति-अनेन तव पुत्रेण सम्यगसम्यग्वा होमादिका क्रिया कृता, तत्रासम्यक् त्रिधा, तथथा - ऊनाऽधिका विपरीता वा, सम्यक् समि धादीन् घोपादींश्च यथाऽवस्थितानाश्रित्य तत्र 'समिषः ' अश्वत्थादिवृक्षाणां प्रतिशाखाखण्डानि ' मन्त्राः प्रणवमभृतिका अक्षरपद्ध* तयः 'आहुति' अग्नौ घृतादेः प्रक्षेपः स्थानम् उत्कटादि ' यागः ' अश्वमेधादिः 'काल:' प्रभातादि 'घोषा' उदात्तादयः, आदिश*ब्दाद्रस्वदीर्घादिवर्णपरिग्रहः, एवं चोक्ते स साधुं ब्राह्मणं जानाति, तथा च सति भद्रे मान्ते वा पूर्ववदोषा वक्तव्याः । उक्तं जातेरुपजी* वनम् अथ कुलाद्युपजीवनमाह- 1 Education Inte उग्गाइकुलेवि एमेव गणे मंडलप्पबेसाई । देउलदरिसणभासाउवणयणे दंडमाईया ॥ ४४१ ॥ व्याख्या -' एवमेव ' जाताविव कुलादिष्वपि उग्रादिषूपजीवनं अवगन्तव्यं यथा कोऽपि साधुस्यकुले भिक्षार्थी प्रविष्टः, तत्र च ॐ तत्पुत्रं पदातीन् यथावदारक्षककर्मसु नियुञ्जानं दृष्ट्वा तत्पितरमाह-- ज्ञायते तव पुत्रोऽप्रवेदितोऽपि यथायोगं पदातीनां नियोजनेनोग्रकुलसम्भूत इति, ततः स जानाति एषोऽपि साधुकुलसमुत्पन्न इति इदं तु सूचया स्वकुलमकाशनं, यदा तु स्फुटवाचैव स्वकुलमावेदयति * यथाऽहं उग्रकुलः भोगकुल इत्यादि तदाऽसूचया प्रकटनं तेषां भद्रप्रान्तत्वे पूर्वोक्तानुसारेण दोषा वक्तव्याः । तथा 'गणे' गणविषये ९ मण्डलप्रवेशादि, इहाकरवल (करवाट ) के प्रविष्टस्यैकस्य मल्लस्य यलुभ्यं भूखण्ड तन्मण्डलं, तत्र वर्त्तमानस्य प्रतिद्वन्द्विनो महस्य विघाताय For Pale Only ~261~ ० उत्पादनादोषेषु ४ आजीव दोषे ५ भेदः ॥ १२९ ॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy