SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४७९] .. “नियुक्ति: [४४१] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ॥४४१|| या प्रवेशस्तदादि, आदिशब्दाद्रीचाग्रहादिपरिग्रहः, तथा ' देवकुलदर्शन' युद्धमवेशे चामुण्डापतिमापणमनं, 'भाषोपनयनं' प्रतिमल्लाहानाय तथा तथा वचनदौकनं दण्डादिका' धरणिपातच्छुप्ताङ्कयुद्धप्रभृतयः, एतान् गणपदे प्रविष्टः सन् तत्पुत्रस्य प्रशंसति, तथा च सति तेन ज्ञायते यथैपोऽपि साधुर्मल इत्यादि प्राग्वत् । कर्मशिल्पयोराजीवनमाह कत्तरि पओअणावेक्खवत्थु बहुवित्थरेसु एमेव । कम्मसु य सिप्पेसु य सम्ममसम्मेसु सूईयरा ॥ ४४२ ॥ व्याख्या-कर्मसु शिल्पेषु चैवमेव-कुलादाविवोपजीवनं वक्तव्यं, कथम् ? इत्याह-कर्चरि' कर्मणां शिल्पानां च विधायके, उपलक्षणमेतत् विधापके च वणिजादौ, सप्तमी चात्र पाठयथे, ततोऽयमर्थ:-कर्तुः कारापकस्य च प्रयोजनापेक्षेषु भूमिविलिखनादिषु समयोजननिमित्तं धियमाणेषु हलादिषु वस्तु, सूत्रे चात्र विभक्तिलोप आपत्वात् , 'बहुविस्तरेषु प्रभूतेषु नानाविधेषु च, सम्पगसम्पगिति वा सामोच्यमानेषु-शोभनाम्यशोभनानीति वा कथ्यमानेषु यदात्मनि कर्माण शिल्पे वा कौशलज्ञापनं तत्तयोरुपजीवनम् । इयमत्र भावना-18 प्रविष्टः सन् साधुः कृष्यादेः कर्तुः कारापकस्य वा तत्पयोजनापेक्षणीयानि नानारूपाणि हलादीनि बहूनि वस्तूनि तानि दृष्ट्वाऽऽत्मनः कर्मणि शिल्पे वा कौशलज्ञापनाय शोभनान्यशोभनानीति वा यक्ति तत्कर्मशिल्पयोराजीवनम् । अनेन च प्रकारेण कौशलज्ञापन सूचास्फुटवचनेन च कौशलकथनमसूचा । उक्तमाजीबद्वारम्, अथ बनीपकद्वारं वक्तव्यं, तत्र प्रथमतो बनीपकस्य भेदानिरुक्ति च शब्दस्याह| समणे माहणि किवणे अतिही साणे य होइ पंचमए । वणि जायणत्ति वणिओ पायप्पाणं वणेइति ॥ ४४३ ।। ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ दीप अनुक्रम [४७९] mational ~2624
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy