________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४८१] .. “नियुक्ति: [४४३] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ॥४४३||
पिण्डनियु- व्याख्या-चनीपकः पञ्चधा, तद्यथा-' श्रमणे' श्रमणविषयः ब्राह्मगे कृपणेऽतिथौ शुनि च पञ्चमो भवति, तत्र चनीपक इति उत्पादनाकेमैकयगि- वनिरित्ययं चातुर्याचने, 'वनु याचने' इति वचनात्, ततो चनुवे-पायो दायकसम्मतेषु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा पिण्डं याचते दोषेषु ५ रीयादृत्तिः इति 'वणिउत्ति बनीपकः, औणादिक ईपकात्ययः । सम्पति प्रकारान्तरेण बनीपकशब्दनिरुक्ति प्रतिपादयति
बनीपके ॥१३॥ मयमाइवच्छगंपिव वणेइ आहारमाइलोभेणं । समणेसु माहणेसु य किविणाऽतिहिसाणभत्तेसु ॥ ४४४ ॥
M५ भेदाः व्याख्या—'मृता' पञ्चत्वमुपगता माता यस्य वत्सकस्य-तर्णकस्य तमिव गोपालकोऽन्यस्यां गीविशेषः, 'आहारादिलोभेन' भक्तपात्रवस्तुलुब्धतया श्रमणेषु ब्राह्मणेषु कृपणातिथिवभक्तेषु वनति-भक्तमात्मानं दर्शयतीति बनीपका, पूर्ववदोणादिक इंपकप्रत्ययः ।। सम्मति यावन्तः श्रमणशब्दवाच्यास्तावतो दर्शयित्वा तेषु वनीपकत्वं यथा भवति तथा दर्शयति| निग्गंथ सक्क तावस गेरुय आजीव पंचहा समणा । तेसि परिवेसणाए लोभेण वणिज को अप्पं ? ॥ ४४५ ॥
व्याख्या-'निर्ग्रन्थाः' साघवः 'शाक्याः' मायासूनवीयाः, तापसाः' वनवासिनः पाखण्डिनः 'गैरुकाः' गेहकरञ्जितकावाससः परिव्राजकाः 'आजीवकाः' गोशालकशिष्या इति 'पञ्चधा' पश्चमकाराः श्रपणा भवन्ति, एतेषां च यथायोग गृहिगृहेषु समा-| गताना 'परिवेषणे' भोजनप्रदाने क्रियमाणे सति कोऽप्याहारलम्पटः साधुः 'लोभेन' आहारादिलुब्धतया बनति-शाक्यादिभक्तमा
H॥१३०॥ त्मानं दर्शयति, तद्भक्तगृहिणः पुरत इति सामर्थ्यगम्पम् । इह प्रायः शाक्पा गैरुका वा गृहिगृहेषु मुजते ततस्तान् मुखानानधिकृत्य । यथा साधुर्वनीपकत्वं कुरुते तथा दर्शयति
दीप अनुक्रम [४८१]
~263~