SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४८४] .. “नियुक्ति: [४४६] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||४४६|| भंति चित्तकम्म ठिया व कारुणिय दाणरुइणो वा । अवि कामगद्दहेसुवि न नरसई किं पुण जईसु ?॥ ४४६॥ व्याख्या एवं नाम निश्चला भगवन्तोऽमी शाक्यादयो भुञ्जते यथा चित्रकर्मलिखिता इव भुञ्जाना लक्ष्यन्ते, तथा परमकारुणिका एते दानरुचयश्च, तत एतेभ्योऽवश्यं भोजनं दातव्यम् , अपि च 'कामगर्दभेष्वपि' मैथुने गर्दविवातिपसके ब्राह्मणेविति गम्यते, दर्स न नश्यति , किं पुनरमीषु शाक्यादिषु, एतेभ्यो दत्तपतिशयेन बहुफळमिति भावः, तस्मादातव्यपेतेभ्यो विशेषतः । अत्र दोषान् दर्शयतिमिच्छत्तथिरीकरणं उगमदोसा य तेसु वा गच्छे । चडुकारदिन्नदाणा पञ्चत्थिग मा पुणो इंतु ॥४४॥ व्याख्या एवं हि शाक्यादिप्रशंसने लोके मिथ्यात्वं स्थिरीकृतं भवति, तथाहि-साधनोऽप्यमून प्रशंसन्ति तस्मादेतेषां सत्य इति, तथा यदि भक्ता भद्रका भवेयुः तत इत्थं साधुप्रशंसामुपलभ्य तयोगमाधाकर्मिकादि समाचरेयुः, ततस्तरम्पापा कदा चित्साधुवेषमपहाय तेषु शाक्यादिषु गच्छेयुः, तथा लोके चढ़कारिण एते जन्मान्तरेऽप्यदत्चदाना आहाराधय श्वान इवात्मानं दर्शयजन्तीत्यवर्णवादः, यदि पुनः शाक्यादयः शाक्यादिभक्ता चा 'प्रत्यर्थिकाः' अत्यनीका भवेयुः ततः प्रद्वेषतः प्रशंसावचनमवज्ञायेत्यं ब्रूयु:18|मा पुनरत्र भवन्त आयान्विति । ब्राह्मणभक्तानां पुरतो ब्राह्मणप्रशंसारूपं बनीपकत्वं यथा करोति तथा दर्शयति लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बंभबंधुसु किं पुण छक्कामनिरएसु ? ॥ ४४८ ॥ व्याख्या-पिण्डमदानादिना लोकोपकारिषु भूमिदेवेधु ब्राह्मणेष्वपि नाम ब्रह्मबन्धुष्वपि-जातिमात्रब्राह्मणेष्वपि दानं दीय दीप अनुक्रम [४८४] ~264~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy