SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४८६] .. “नियुक्ति: [४४८] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: रीयावृत्तिः प्रत गाथांक नि/भा/प्र ॥४४८|| पिण्डनियु- मानं बहुफलं भवति, किं पुनर्यजनयाजनादिरूपपकर्मनिरतेषु ?, तेषु विशेषतो बहुफलं भविष्यतीति भावः । सम्पति कुपणभक्तानां | उत्पादनातेर्मलयगि- पुरतः कृपणप्रशंसारूपं वनीपकत्वं यथा समाचरति तथा प्रतिपादयति दोषेषु ५ किवणेसु दुम्मणेसु य अबंधवायंकजुगियंगेसुं । पूयाहिज्जे लोए दाणपडागं हरइ दितो ॥ ४४९ ॥ वनीपकेषु व्याख्या-इह लोकः पूजाहार्यः-पूजया हियते-आवर्यते इति पूजाहार्यः-पूजितपूजको, न कोऽपि कृपणादिभ्यो ददाति, भेदाः ॥१३॥ ततः कृपणेषु तथेष्टवियोगादिना दुर्मनस्तु तथाऽवान्धवेषु तथाऽऽतडो-ज्वरादिस्तयोगादातडिनोऽप्यातहास्तेषु तथा 'जुनिन्ताङ्गेषु च। कर्तितहस्तपादायवयवेषु निराकाङ्क्षतया ददस्मिलोके दानपताका ' हरति ' गृह्णाति । साम्प्रतमतिविभक्तानां पुरतोऽतिथिमशंसारूपं विनीपकत्वं यथा साधुर्विदधाति तथा दर्शयति| पाएण देइ लोगो उवगारिसु परिचिएसुऽज्झुसिए वा । जो पुण अढाखिन्नं अतिहिं पूएइ तं दाणं ॥ ४५० ।। व्याख्या-इह प्रायेण लोक उपकारिषु यद्वा परिचितेषु यदिवा ' अध्युपिते' आश्रिते ददाति भक्तादि, यः पुनरध्वखिन्नमतिथि पूजयति तदेव दान, जगति प्रधानमिति शेषः । अधुना शुनां भक्तानां पुरतः शुनकपशंसारूपं वनीपकत्वं कुर्वन् यक्ति तदु-18 पदर्शयति ॥१३॥ अवि नाम होज्ज सुलभो गोणाईणं तणाइ आहारो। छिच्छिक्कारहयाणं न हु सुलहो होइ सुणगाणं ॥ ४५१॥ केलासभवणा एए, आगया गुज्झगा महिं । चरंति जक्खरूवेणं, पूयाऽपूया हियाऽहिया ॥ ४५२ ॥ दीप अनुक्रम [४८६] Homurary.org ~265~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy