Page #1
--------------------------------------------------------------------------
________________ परमहंसपरिव्राजकाचार्य श्रीमच्छङ्करभगवत् प्रणीतमिदम् विवेकचूडामण्याख्यप्रकरणम् वङ्गराज्यान्तर्गत वर्द्धमानप्रदेशीय मानकरादिभूखामिनः श्रीयुक्त हित लाल मिश्र महोदयस्य सुप्रसिद्ध पुस्तकालयासम्बन् तस्यादेशतः तदात्मीय सभासद्देदान्तशास्त्रविशारदैन श्रीमंद्वंशगोपाल पण्डितेन परिशोधितम् । श्रीयुक्त वावुभुवनचन्द्र वसा केन च कलिकातानगरे ऽज्ञानरत्नाकरयन्त्रे मुद्रितमिति (निमतका घाट इडीट 8 संख्यक भवन ) संवत् 1827 /
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________ शान्तशिष्टविशिष्टपरमार्थनिष्ठजनानां स्मीपेनिवेद्न्म्। वेदान्तदर्शनं प्रस्थानत्रयेणविमक्तं तत्तु अविदुषां सर्वेषां जनानां टुर्बोध्यं दुर्लभञ्च अतः सर्वेषां सुखबो धायभाष्यकृता भगवच्छङ्कराचार्येण तद्दर्शनसारार्थप्रकाशकानि बहूनि प्रकरणानि कृतानि। यथालध तत्सर्वं मयाक्रमशः मुद्रया प्रकाशयितुं प्रसत्तम् । अधुनातेषु प्रकरणेषु मंध्येसु विमलयुक्त्यादिमिः परमतत्त्व प्रकाशकं विवेकचूर्3आमणि नामक प्रकरणं बर्द्धमानप्रदेशीय मानकरादि भूखामिनो वेदान्तनिपुणय थीमहितलालमिथ महोदयस्य सुप्रसिद्ध पुस्तकालयात् लधा मुद्रयितुमारब सुधीभिर्भमं संशो ध्य ग्राह्यम् । श्रीभुवनचन्द्रवसाकस्य ॥
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________ नों तत्मत् ॥ अथ vivekcuudd'aamnnirlikhyte|| सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । गोविन्द परमानन्दं सगुरुं प्रणतोस्मत्रहम् ॥ 1 ॥ जन्तनां नरजन्मदुर्लभमतः पुस्त्वं ततोविप्रता तस्माद्वैदिकधर्म र मार्गपरता विद्वत्वमस्मात् प्र्म्। श्रात्मानात्मविवेचनं खनुभवोब्रह्मात्मनासंस्थिति र्मुनि!शतजन्मको टिमुक्कतैः पुण्वइविना लस्यते ॥ 2 ॥ दुर्लभं वयमेवैतत् देवानुग्र्ह्हेतुक्म्। मनुष्यत्वं मुमुक्षुत्वं महापुरुष संश्रयः ॥ 3 ॥ लब्ध्वाकथञ्चिन्नरजन्मदुर्लभं तत्रापि पुस्त्वं श्रुतिपारदर्शनम् । यस्त्वात्ममुक्तौ न यतेत . mar3हधीः सयात्महा खं विनिहन्त्य सद्ग्रहात् ॥ 4 ॥ इतः कोन्वस्तिमूर्3हात्मा यस्तु खार्थे प्रमाद्यति । दुर्लभं है मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥ 5 ॥ वदन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवताः । प्रात्मैक्यबोधेन विनापि मुक्ति नसिद्ध्यति brhmshtaantrepi||6|| अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि थुतिः । ब्रवीति कर्मणोमुक्तेरहेतुत्वं स्फुटं यतः ॥ 7 ॥ अतोविमुक्त्यै प्रयतेत विद्वान् संन्यस्तवाद्यार्थसुख
Page #6
--------------------------------------------------------------------------
________________ स्पृहः स्न्। सन्तं महान्तं समुपेत्यदेशिकं तेनोपदिष्टार्थसमाहितात्मा ॥ 8 ॥ उड्वरेदात्मनात्मानं मग्नं स्ण्सार्वारिधौ। योगारूर्3हत्वमासाद्य सम्यग्दर्शननिष्ठया ॥ 6 ॥ संन्यस्य सर्वकर्माणि भवबन्ध विमुक्त्ये। यत्यता पण्डितै/रै रात्माभ्यास उपस्थितैः ॥ 10 ॥ चित्तस्य शुद्धये कर्म नतु व्स्त्प्ल्ब्ध्ये। वस्तसिद्धिर्विचारेण न किञ्चित् कर्मकोटिमिः ॥ 11 ॥ सथ्य विचारतः सिद्धारज्जुतत्त्वावधारणा । भान्तो दितमहासर्पभय ःखविनाशिनी ॥ 12 ॥ अर्थस्य निश्चयोदृष्टो विचारेण हितोक्तितः । न स्नानेन न दानेन । प्राणायामशतेन वा ॥ 13 ॥ अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः । उपाया देशकालाद्याः सन्य स्मिन् सहकारिणः ॥ 14 ॥ अतोविचार: कर्तव्यो जिज्ञासोरात्मवस्तुनः । समासाद्य दयासिन्धु गुरु ब्रह्मविदुत्तमम् ॥ 15 ॥ मेधावी पुरुषो विद्वानहाणेहविचक्षणः । अधिकार्यात्मविद्याया मुक्तलक्षण लक्षितः ॥ 16 ॥ विवेकिनो विरक्तस्य shmaadigunnshaalinH| मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यताम विवेकचूडामणिः
Page #7
--------------------------------------------------------------------------
________________ 3 ता ॥ 17 ॥ साधनान्यत्र चत्वारि कथितानि मनीषिभिः । येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्यति ॥ 18 ॥ आदौ नित्यानित्यवस्तुविवेकः परिगण्यते । इहामुत्र फलभोग विरागस्तदनन्तरम् ॥ 16 ॥ शमादिषट्क सम्पत्ति र्मुमुक्षुत्वमितिस्फुटम् । ब्रह्मसत्यं जगन्मिथ्य त्येवं रूपोविनिश्चयः ॥ 20 ॥ सोयं नित्यानित्यवस्तु विवेकः समुदाहृतः । तद्वैराग्यं जिन्हामाया दर्शनश्रवणादिभिः ॥ 21 ॥ देहादिब्रह्मपर्य्यन्ते ह्यनित्ये भोगवस्तुनि । विरज्य विषयत्राताद्दोषदृश्यामुजर्मुजः ॥ 22 ॥ खलच्ये नियतावस्था मनसः shmucyte। विषयेभ्यः परावर्त्य स्थापनं खखगोलके ॥ 23 ॥ उभयेषामिन्द्रियाणां सदमः परिकीर्त्तितः । वाह्याना लम्बनं वृत्ते रेषोपरतिरुत्तमा ॥ 24 ॥ सहनं सर्वदुःखानामप्रतीकारपूर्व्वकम् । चिन्ताविलापरहितं सा तितिच्चा निगद्यते ॥ 25 ॥ शास्त्रस्य गुरुवाक्यस्य सत्यबुवधारणम् । सा श्रद्धा कथिता सह्नि यावस्तूप लभ्यते ॥ 26 ॥ सर्वदास्थापनं बुद्धः शुद्धे ब्रह्मणि सर्वदा । तत्समाधानमित्युक्तं नतु चित्तस्य लाल्न्म्॥27॥ K विवेकचूडामणिः
Page #8
--------------------------------------------------------------------------
________________ अहङ्कारादि देहान्तान् ब्न्धान्ज्ञ्यान्क्ल्पितान्। खखरूपावबोधेन मोतुमिच्छा मुमुक्षुता ॥ 28 ॥ . मन्दमध्यमरूपापि वैराग्येण shmaadinaa। प्रसादेन गुरोः सेयं प्रवा सूयते फलम् ॥ 26 ॥ वैराग्यञ्च मुमुक्षुत्वं तीनं यस्य तु विद्य्ते। तस्मिन्नेवार्थवन्तःस्यु फलवन्तः शमादयः ॥ 30 ॥ एतयोर्मन्दता यत्र बिर तत्व मुमुक्स्स्योः। मरौ सलिलवत्तत्र शमादेर्भानमावता ॥ 3 ॥ मोक्षकारणसामग्यो भक्तिरेष गरी, य्सी। खखरूपानुसन्धानं भक्तिरित्यभिधीयते ॥ 33 ॥ खात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः । / उक्तसाधनसम्पन्नस्तत्त्वजिज्ञासुरात्मनः ॥ 33 ॥ उपसीदेव गुरु' प्रानं यस्मात् बन्धविमोक्षणम् ॥ श्रो वियोनिनोऽकामहतो योव्रह्मवित्तमः ॥ 34 ॥ ब्रह्मण्युपरतः शान्तो निरिन्धन वानलः । अहेतुक दयासिन्धुर्वन्धुरान मतां सताम् ॥ 35 ॥ तमाराध्य गुरु भक्त्या प्रवप्रथय सेवनैः । प्रसन्नं तमनुप्राप्य पच्छेज् ज्ञातव्यमात्मनः ॥ 36 ॥ खामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धोपतितं भ्वाब्धौ। मामुद्धरात्मीय
Page #9
--------------------------------------------------------------------------
________________ कटाक्षदृष्ट्या कज्वातिकारुण्यसुधाभिध्या ॥ 37 ॥ दुर्बारसंसारदवाग्नितप्तं दोधूयमानं दुर्दृस्स्त्त्वातैः। . भीतं प्रपन्नं परिपाहि सत्योः शरण्यमन्यत् यदहं न जाने ॥ 38 ॥ शान्ता महान्तो निवसन्ति सन्तो वसन्त र घल्लोकहितं crntH। तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनाऽन्यानपि तारयन्तः ॥ 36 ॥ अयं स्वभावः । खतएव यत्परश्रमापनोदप्रवणं महात्मनाम् |sudhaaNshuress खयमर्ककर्कश प्रभाभितप्तामवति क्षितिं किल्॥40॥ ब्रह्मानन्दरसानुभूतिकलितैः पूतै सुशोतैःयुतै र्युष्मतवाक्कलशोझितैः श्रुतिमुखैक्यिआमतैः से चयासन्तप्तं, भवतापदावदहन ज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः खोक्ताः ॥ 49 ॥ कथं तरेयं भवसिन्धमेतं कावागतिर्मेकतमो ऽस्त्युपायः । जाने न किञ्चित् कृपयाव मां प्रभोसंसारदुःक्षिति मात नुष्य ॥ 42 ॥ तथा वदन्तं शरणागतं खं संसारदावानलताप त्प्त्म्। निरीक्ष्य कारुण्यरसादृध्या दद्या दमीति सहसा म्हात्मा॥43॥ विद्वान् सतस्मा उपसत्ति मीयुषे मुमुक्षवे साधु य्थोक्त्कारिन्ने। प्रशान्त विवेकचडामणिः
Page #10
--------------------------------------------------------------------------
________________ चिन्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्य्यात् ॥ 44 ॥ माभैष्टविहं स्तवनास्त्यपायः संसारसिन्धो स्तरणे स्त्युपाय्ः। येनैवयाता यतयोऽस्यपारं तमेव मार्ग तव निर्दिशामि ॥ 45 ॥ अस्त्युपायो महान् कश्चित् संसार भयनाशनः । तेन तीर्त्वाभवाम्भोधिं परमानन्दमाप्स्यसि ॥ 46 ॥ वेदान्तार्थ विचारेण जायते ज्ञान मुत्तमम् । तेनात्यन्तिकसंसार दुःखनाशो भवत्यनु ॥ 47 ॥ श्रद्धाभक्तिध्यानयोगान्मुमुक्षोर्मुक्तेर्हेतून वक्ति साक्षात् shrutergiiH। योवा एतेष्वेव तिष्ठत्यमुष्यमोचो ऽविद्याकल्पिताह हबन्धात् ॥ 48 ॥ आअन् योगात् परमात्मनस्तव धनात्मवन्धस्तत एव संसृतिः । तयोर्विवेकोदितबोधवह्निरज्ञानकार्यं प्रदहेत् समूलम् ॥ 48 ॥ शिष्य उवाच । कृपया श्रूयतां खामिन् प्रत्रोऽयं क्रियते मया । यदुत्तरमहं श्रुत्वां कृतार्थः स्यां भवन्मुखात् ॥ 50 ॥ कोनाम बन्धः कथमेष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः । कोसाव नात्मा परमः स्ख आत्मा तयों र्विवेकः कथमेतदुच्यताम् ॥ 51 ॥ श्रीगुरुरुवाच । धन्योसि कृतकृत्योसि विवेकचूडामणिः
Page #11
--------------------------------------------------------------------------
________________ पावितं ते कुलं त्वया । यदविद्याबन्धमुक्त्या ब्रह्मोभवितुमिच्छसि ॥ 52 ॥ ऋणमोचनकर्त्तारः पितुः 7 सन्ति सुतादयः । बन्धमोचनकर्त्ता तु खखादन्यो न कश्चन ॥ 53 ॥ मस्तकन्यस्तभारादे दुःखमन्यै र्निवा र्य्यते । क्षुधादिलतदुःखन्तु विनाखेन न केनचित् ॥ 54 ॥ पथ्यमौषधसेवा च क्रियते येन रोगिणा । आरोग्यसिद्धिर्दृष्टास्य नान्यानुष्ठितकर्मणा ॥ 55 ॥ वस्तुखरूपं स्फुटबोधचक्षुषा खेनैव वेद्यं नतु पण्डितेन । चन्द्रखरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ॥ 56 ॥ श्रविद्याकामकर्मादि पाशबन्धं विमोचितुम् । कः शक्नुयाद्दिनात्मानं कल्प कोटिशतैरपि ॥ 57 ॥ न योगेन न सांख्येन कर्मणा नो न विद्यया । ब्रह्मात्मै कत्वबोधेन मोक्षः सिद्धप्रति नान्यथा ॥ 58 ॥ वीणाया रूपसौन्दर्य्यं तन्त्रिवाद नसौष्ठवम् । प्रजारञ्जनमात्रं तन्नसाम्म्राज्याय क्ल्प्ते॥56॥ बाग्बैखरी शब्दभरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्दद्भुक्तये नतु मुक्त्ये॥60॥ अविज्ञाते परे तच्वे शास्त्राधीतिस्तु निष्फलाः । विज्ञातेपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला विवेकचूडामणिः
Page #12
--------------------------------------------------------------------------
________________ // 11 // शब्दजालं महारण्यं चित्तधमणकारणम् । अतः प्रयत्नात् ज्ञातव्यं तत्त्वज्ञात्तत्वमात्मनः ॥ 62 ॥ - पन्चानसर्पदष्टस्य ब्रह्मन्नानौषधं विना। किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौस्स्धैः॥6॥ न गच्छति विनापानं vyaadhiraussdhshbdtH| विनापरोक्षानुभवं ब्रह्मशब्दै न मुच्यते ॥ 6 ॥ अकृत्वा दृश्यविलय म जात्वा त्त्त्व्मात्म्न्ः। वाह्यशब्दैः कुतो मुक्ति रुक्तिमात्रफलैन णाम ॥ 65 ॥ अकृत्वा शबुसंहारमग त्वाखिल भूथियम । राजाहमिति शब्दान्नो राजा भवितु मर्हति ॥ 66 ॥ प्राप्तोक्ति खननं तथोपरि शिलात्कर्षणं स्वीकृतं निःक्षेपः समपेक्षते नहि वहिः शब्दैस्तु निर्ग्च्छ्ति। तद्ब्रह्मविदोपदेशमनन ध्यानादिभि लभ्यते मायाकार्य तिरोहितं खममलं तत्त्वं नदुर्युक्तिभिः ॥ 67 ॥ तस्मात् सर्वप्रयत्नेन भव । बन्धविमुक्तये । खैरेव यत्नः कर्त्तव्यो रोगादाविवपण्डितैः ॥ 68 ॥ यत्वयाद्यकृतः प्रश्नो वरीयाञ्छास्त्र विम्मतः । सूत्रप्रायो निगर्3हार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥66॥स्स्त्त्न्नुस्स्वाव्हितो विदन् यन्मया स्मुदीर्य्ते। विवेकचडामाण:
Page #13
--------------------------------------------------------------------------
________________ तदेतच्छ्रवणात् सत्योभववन्धादिमोक्ष्यसे ॥ 7 ॥ मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्य मत्यन्त मनित्यवस्तु ष । ततः समश्चापि दमस्तितिक्षान्या सः प्रसक्ताखिलकर्मणां मृशम् ॥ 71 ॥ ततः श्रुतिस्तन्मननं सतत्त्वध्या नं चिरं नित्यनिरन्तरं मुनेः। ततो विकल्प परमेत्य विद्वानि हैवनिर्वाण सुखं समच्छति ॥ 72 ॥ यहो डव्यं तवेदानी मात्मानात्म विवेचनम् । तदुच्यते मयासम्यक् श्रुत्वात्मन्यवधारय ॥ 73 ॥ मजास्थिमेदः पल रक्तचर्मत्वगाह्वयैर्धातुमि रेभिर्न्वित्म्। पादोरु वक्षोभुजष्टष्ठमस्तकै raGgarUpAi~rupayuktametat // 74 // अहं ममेति प्रथितं शरीरं मोहास्पदं स्थूल मितीर्यतेबुधैः । नभोनभखहहनाम्बुभमयः सूक्ष्माणि भूतानि भवन्तितानि ॥ 75 ॥ परस्परांशैमिलितानिभूत्वा स्थूलानिच स्थ ल शरीरहेतवः । मात्रा स्तदीया विषया भवन्ति शब्दादयः पञ्चसुखायभोक्तः ॥ 76 ॥ यएषुमूढा विषयेषु बडा. रागोरुपाशेन सुदुर्दमेन । आयान्ति निर्यान्त्य धऊई मच्चैः खकर्म दूतेन जबेननीताः ॥ 7 ॥ शब्दादिभिः पञ्चभिरेवपञ्च पञ्जत्वमापुः खगु
Page #14
--------------------------------------------------------------------------
________________ णेनवडाः कुरङ्ग मातङ्ग पतङ्ग मीन भृङ्गानरः पञ्चभिरञ्चितः किम् ॥ 78 ॥ दोषेण तोत्रो विषयः कृष्ण 10 सर्पविषादपि । विषं निहन्ति भोक्तारं द्रष्टार चक्षुषाप्ययम् ॥ 7 ॥ विषयाशा महापाशात् योविमुक्तः सुदुस्य्जात्। सएव कल्पते मुक्त्यै नाण्यःषट् शास्त्रवेद्यपि ॥ 80 ॥ आपात वैराग्य वतोमुमुचून भवाब्धि पारं प्रतियातु मुद्य्तान्। अआशा ग्रहोमज्जयतेऽन्तराले निगृह्यकण्ठे विनिवर्त्यवेगात् ॥ 81 ॥ विषया । ख्यग्रहोयेन सुविर्क्त्य्सिनाह्त्ः। सगच्छति भवाम्भोधेः पारं प्रत्यूहर्जितः ॥ 8 ॥ विषमविषयमार्ग र्गच्छतो नच्छ बुझेः प्रतिपदममियातो मत्युरप्येष सिद्धिः। हितसुजनगुरुत्या गच्छतः ख स्य युक्तदान भवति फलसिद्धिः सत्यमित्येवविद्धि ॥ 83 ॥ मोक्षस्य काक्षायदिवैतवास्ति त्यजाति दूरादिषयान् विषं य्था। पोयषवत्तोषदया क्षमार्जवप्रशान्ति दान्तीमजनित्य मादरात् ॥ 84 ॥ अनुक्षणं यत्परिहत्यकृत्यम नाद्य विद्या कृतवन्ध मोक्षणम् । देहः परार्थोऽयममुष्यपोषणेयः सज्जते सख मनेन ह्न्ति॥85॥shriirpo विवेकचूडामणिः
Page #15
--------------------------------------------------------------------------
________________ 11 षणार्थीसन् यत्रात्मानं दिति । ग्राहं दारू धियाष्टत्वा नदीं तर्त्तु सगच्छति ॥ 86 ॥ मोहएव महामृ त्यु 'चोर्वपुरादिषु । मोहो विनिर्जितो येन समुक्ति पदमर्हति ॥ 87 ॥ मोहं जहि महामृत्यु N देह दारा सुतादिषु । यंजित्वा मुनयोयान्ति तद्विष्णोः परमं पदम् ॥ 88 ॥ त्वग्मांसरुधिरस्नायुमेदोम ज्जास्थि संकुलम् । पूर्ण मूत्रपुरीषाभ्यां स्थूलं निन्दामिदंवपुः ॥ 86 ॥ पञ्चीकृतेम्यो भूतेभ्यः स्थूलेभ्यः पर्व्व कर्म्मणा । समुत्पन्नमिदं स्थूलं भोगायतन मात्मनः । अवस्था जागरस्तस्य स्थू लार्थानुभवोयतः ॥ 10 ॥ वाह्येन्द्रियैः स्थूल पदार्थ सेवां खकचन्द नस्त्रयादि विचित्ररूपाम् । करोतिजीवः खयमे तदात्मना तस्मात् प्रशस्तिर्वपुषोऽस्यजागरे ॥ 61 ॥ सर्वोपिवाह्य संसारः पुरुषस्य यदाश्रयः । विद्विदेहमिदं स्थलं गृह बत् गृह्मेधिन्ः॥82॥ स्थलस्य सम्भव जरामरणानि धर्माः स्थौल्यादयो बहुविधा शिशुताद्यवस्था । वर्णाश्रमादिनियमा बहुधामयाः खुः पूजावमान बहुमान मुखावि शेषाः ॥ 63 ॥ बुद्धीन्द्रियाणि श्रवणं J vivekacUDa'maNiH
Page #16
--------------------------------------------------------------------------
________________ त्वक्षिघाणञ्च जिह्वाविषयात्रवोधनात् । वाक्पाणिपादागुदमपुत्रपखः कर्मेन्द्रियाणि प्रवणेनकर्मसु ॥ 64 ॥ निगत्यतेऽन्तःकरणं मनोधीरहं कृतिश्चित्तमिति ख्त्तिभिः। मनस्तु संकल्पविकल्पनादिभिर्बुद्धिः पदा र्याध्यवसाय धर्मतः ॥ 65 ॥ अनाभिमानादहमित्यहं कृतिः स्वार्थानुसन्धामगुणेन चित्तम् ॥ 66 ॥ प्राणा पानव्यानोदानसमानाभवत्यसौ प्राणः । स्वयमेवष्टत्तिभेदाद्विकृत्तिभेदात् सुवर्ण सलिलादिवत् ॥ 6 ॥ वागादि पञ्चश्रवणादिपञ्चप्राणादि पश्चाभ मुखानि पञ्च । बुद्ध्यायविद्यापि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरमाहुः ॥ 18 ॥ इदं शरीरं श्टणु सूक्ष्म सङ्गितं लिङ्गत्वपञ्चीकृतभूतसम्भवम् । सवासनं कर्म फलानुभावकं स्वाज्ञानतोऽनादिरूपाधिरात्मनः ॥ 66 ॥ खप्नोभवत्यस्य विभक्त्यवस्था स्वमावशेषेण बिभाति य्त्र्। स्वप्नेतु बुद्धिः स्वयमेव जाग्रत् कालोन नानाविधवासनाभिः ॥ 10 ॥ कर्त्तादिभावं प्रतिपद्य राजते यत्र स्वयं भाति ह्ययं प्रात्मा। धीमावकोपाधिरशेषसाक्षी नलिप्यते तत् कृतकर्मलेशैः ॥ 101 ॥
Page #17
--------------------------------------------------------------------------
________________ यस्मादसङ्गस्ततएव कर्मभिर्नलिप्यते किञ्चिदुपाधिनाकृतैः । सर्वव्याष्टतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः । वास्यादि कमिव तक्ष्ण स्तेनैवात्माभवत्यसङ्गोऽयम् ॥ 102 ॥ अन्धत्व मन्दत्व पटुत्व धर्मासौ गुण्यवैगुण्य 13 वशादि चक्षुषः । बाधिर्य मूकत्व मुखा स्तथैव थोबादि धर्मा नतु वेत्तुरात्मनः ॥ 10 3 ॥ उच्छासनिश्वास विजम्मनक्षुत् प्रस्यन्दनाद्युत् क्रमणादिकाः क्रियाः। प्राणादि कर्माणि वदन्ति तजनाः प्राणस्य धर्माऽव शनापि पासे ॥ 104 ॥ अन्तःकरणमेतेषु चक्षुरादिषु व्र्स्स्न्नि। अहमित्यभिमानेन तिष्ठत्याभासते जसा ॥ 105 ॥ अहङ्कारः सविज्ञेयः कर्त्ताभोक्ताभिमान्ययम् सत्वादि गुणयोगेन caavsthaatrymshrute||10|| विषयानामानुकल्ये सुखीदुःखी विप्र्य्ये। सुखंदुःखञ्च तहमः सदानन्दस्य मात्मनः ॥ 107 ॥ प्रात्मा यत्वेन हि प्रेयान् विषयो न खतः प्रियः । स्वतएवहि सर्वेषामात्माप्रियतमो यतः ॥ 108 ॥ तत श्रात्मा स दानन्होनास दुःखं क्दाच्न्। यत् सुषुप्तौनिर्बिषय आत्मान्न्दोनुभूय्ते। श्रुतिः प्रत्यक्षमैतिद्यमनु
Page #18
--------------------------------------------------------------------------
________________ मानञ्च जाग्रति ॥ 10 ॥ अव्यक्त नानी परमेशशक्तिरनाद्यविद्या त्रिगुन्नात्मिकाप्रा। कार्यानुमेया । / मुधियैव माया यया जगत्सर्वमिदं प्रसूयते ॥ 110 ॥ सन्नायसन्नाप्यसभयात्मिकानो भिन्नाभिन्नायुभायात्मि" कानो ॥ साङ्गाप्यनङ्गायुभयात्मिकानो महामृतानिर्वचनीयरूपा ॥ 111 ॥ शुद्धादय ब्रह्मविवोधनाश्या सर्पधमो रजुविवेकतो यथा । रजस्तमः सत्वमिति प्रसिद्दागुणा सदीयाः प्रथितैः खकार्यः ॥ 112 विक्षेपशक्तीरजसः क्रियात्मिका यतः प्रवृत्तिः प्र्स्तापुरान्नी। रागादयोऽस्याः प्रभवन्ति नित्यं. दुःखाद्यो। ये मन सोविकाराः ॥ 113 ॥ कामः क्रोधोलोमदम्भाद्यस्याहङ्कारमित्सराद्यास्तु घोराः । धर्माएते है राजसाः पुम्प्रवृत्तिर्यस्मादेषा तद्र जोबन्धहेतुः ॥ 114 ॥ एषाति नाम तमोगुणस्य शक्तिर्ययावस्त्ववभासते , 'न्य्था। मैषानिदामं पुरुषस्य संमृतेर्विक्षेप शक्तःप्रवणस्यहेतुः ॥ 115 ॥ प्रज्ञावानपि पण्डितोऽपि चतुरो प्यत्यन्त सूक्ष्मात्मक व्यालीर्3ह स्तमसा नवेत्ति बहुधा संबोधितोपि स्फुटम् । बान्त्यारोपितमेव साधुकलयत्या चडामणिः
Page #19
--------------------------------------------------------------------------
________________ लम्बते तगणान् हन्तासौ प्रबलादुरन्ततमसः शक्ति मह त्यातिः ॥ 116 ॥ अभावना वा विपरीतभावना सम्भावना विप्रतित्तिरस्याः । संसर्गयुक्तं न विमुञ्चतिध्रुवं विक्षेप शक्तिः पयत्यजखम् ॥ 117 ॥ अन्नानमा ' लस्य जडत्व निद्रा प्रमाद मूढत्व मुख स्तमोगुणाः । एतैः प्रयुक्तो न हि वेत्तिकिञ्चिन्निद्रालवत् स्तम्भव देव तिष्ठति ॥ 118 ॥ सत्वं विशुद्ध जलवत्तथापि ताभ्यां मिलित्वा shrnnaayklpte। यत्रात्मविम्बः प्रति विम्बितः सन् प्रकाशयत्यर्कवाखिलं जडम् ॥ 116 ॥ मिथस्य सत्वस्य भवन्ति धर्माः खमानिताद्या नियमा यमाद्याः । श्रवा च भक्तिच मुमुक्षता च दैवी च सम्पत्ति रसन्नित्तिः ॥ 120 ॥ विशुद्धसत्वस्य गुणाः प्रसादः खात्मानुभूतिः परमा prshaantiH। दृप्तिः प्रहर्ष परमात्मनिष्ठा ययासदानन्द रसं समृच्छति ॥ 121 ॥ अव्यक्कमेतत्तिगुणैर्निरुक्तं तत्कारणं नाम shriirmaatmnH। सुषुप्तिरेतस्यविभक्तावस्था प्रलीन सर्वे न्द्रियबुद्धित्तिः ॥ 122 ॥ सर्वप्रकार प्रमिति prshaantirviijaatmnaavsthitirevbuddheH| मुषुप्तिरेतस्य किल विवेकचडामणि:
Page #20
--------------------------------------------------------------------------
________________ प्रतीतिः किञ्चिन्न वेग्रीति जगत्प्रसिद्धेः ॥ 12 ॥ देहेन्द्रिय प्राणमनोऽहमादयः सर्वेविकारा विषयाः सुखा दयः व्योमादिभूता न्यखिलञ्चविश्वमव्यक्तपर्यन्तमिदं ह्यनात्मा ॥ 124 ॥ माया मायाकायं सर्व महदा दिदेह पर्यन्तम् । अदिद मनात्मत्वं विद्धित्वं मरु मरीचिकाकल्पम् ॥ ॥ 25 ॥ अथते संप्रवच्यामि खरू .. पं प्र्मात्म्न्ः। यदिनाय नरोवन्धान्मुक्तः कैवल्य मनुते ॥ 126 ॥ अस्तिकश्चित् वयं नित्यमहं प्रत्यय ल्म्ब्न्ः। अवस्थात्रय साक्षीसत् पञ्चकोशविलक्षणः ॥ 127 ॥ योविजानाति सकलं जाग्रत् खप्नसुषुप्तिषु बुद्धि तवृत्ति सद्भावमभावमहमित्ययम् ॥ 128 ॥ यः पश्यति स्वयं सर्व यं नपश्यति कश्चन । यश्चेतयति बुद्ध्वयादिनतद्यंचेतयत्ययम् ॥ 128 ॥ येन विश्वमिदं व्याप्तं यन्नव्याप्नोतिकिञ्चन । आभारूपमिद सर्व यं भान्तमनुभात्ययम् ॥ 130 ॥ यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः । विषयेषु खकीयेषु वर्तन्ते प्रेरिताइव ॥ 131 ॥ अहङ्कारादिदेहान्ताविषयाश्च मुखाद्य्ः॥ वेद्यन्ते घटवद्येन नित्यबोध खरूपिणा ॥ 132 ॥ विवेकचूडामणिः
Page #21
--------------------------------------------------------------------------
________________ एषोऽन्तरात्मा पुरुषः पुराणोनिरन्तराख गड सुखानुभूतिः । सदैकरूपः प्रतिबोधमाबो येनेषितावागस, वश्वरन्ति ॥ 13 ॥ अवैवसत्वात्मनिधी गुहाया मव्याकृताका shugprkaashH। श्राकाश उच्चैरविवत्प्रका पते स्वतेजसा विश्वमिदं प्रकाशयन् ॥ 134 ॥ जातामनोऽहङ्गति विक्रियाणां देहेन्द्रिय प्राणकृत .. क्रियाणाम् । अयोऽग्निवत्ता ननु वर्तमानो न चेष्टते नोविकरोति किञ्चन ॥ 135 ॥ न जायते नोमियते न वईते न क्षीयते नाविकरोति नित्यः । विलीयमानेऽपि वपुष्य मुष्मिबलीयते कुम्भ इवाम्बरः स्वयम् E. ॥ 136 ॥ प्रकृति विकृति भिन्न: शुद्धबोध स्वभावः सदसदिदमशेषं भासयनिर्षि मेषः । विलसति । परमात्मा जाग्रदादि व्यवस्था वहमहमिति साक्षात्साक्षिरूपेणबुङ्कः ॥ 137 ॥ नियमित मनमा मुत्वं खमात्मान मात्मन्यय महमिति साक्षाद्विद्धि बुद्धि प्रसादाद । जवि मरण तरङ्गापारसं सारसिन्धुं प्रतर भवक्रतार्थो ब्रह्मरूपेण संस्थः ॥ 138 ॥ अवानात्मन्यहमिति मतिर्वधएषोऽस्य पुनः प्राप्तोऽज्ञानाज्जनन
Page #22
--------------------------------------------------------------------------
________________ . मरणक्लेश संपातहेतुः । येनैवायं वपुरिद मसत्सत्यमित्यात्मवुद्ध्या. पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोश .. कहत् ॥ 138 ॥ अतस्मिंस्तदुतिः प्रभवति विमूढस्य तमसाविवेकाभावाद्वैस्फुरति भुज्गेर्ज्जुधिस्स्न्ना। ततोऽनर्थबातो निपतति समादातुरधिक स्ततोयोऽसद्ग्राहः सहिभवति बन्धः राणसखे ॥ 14 ॥ अखण्ड । नित्या इयबोधयत्या स्फरन्त मात्मानमनन्त वैभवम् । समारणोत्याट ति शक्तिरेषातमोमयीरा हुरिवार्क विम्बम् ॥ 141 ॥ तिरोमृते स्वात्मन्यमलतरतेजोवतिपुमान नात्मानं मोहादहमिति, शरीरं कलयति ततः कामक्रोध प्रभृतिभिरमुवन्धन गुन्नैः। परं विक्षेपाख्या रजस उक्तिय' थयति ॥ 142 ॥ महामोह ग्राह ग्रसन गलितात्मावगमनोधियो नानावस्थां स्वयममिनयं स्तङ्गण त्या। अपारे संसारे विषयविषपूरे जलनिधौ निमज्जयोन्म ज्यायं भमति कुमतिः । कुत्सितगतिः ॥ 143 ॥ भानुप्रभासननिताभपङक्तिर्भानुतिरोधाय विजृम्भते यथा । आत्मोदिताङ्कति रात्म तत्वं तथातिरोधाय
Page #23
--------------------------------------------------------------------------
________________ 16 विजृम्भते स्वयम् ॥ 144 ॥ कवलित दिननाथे दुर्दिने सान्द्रमेधैव्र्व्यथयति हिम झञ का वायुरुग्रो यथैतान । अविरत तमसात्म न्याष्टते मूढबुद्धिं चपयति बहुदुःखैस्तोत्र विक्षेपशक्तिः ॥ 145 ॥ एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः । याभ्यां विमोहितोदेहं मत्वात्मानं भवत्ययम् ॥ 146 ॥ वीजं संसृति भूमिजस्यतुतमो देहात्मधीरङ्करोरागः पल्लव मम्बु क तु वपुः स्कन्दोऽसवः शाखिकाः । अग्राणीन्द्रिय संहतिश्च विषयाः पुष्पाणि दुःख N फलं नानाकसमुद्भवं बञ्जविधं भोक्ताऽवजीवः खगः ॥ 147 ॥ अज्ञानमूलोऽयमनात्मव न्धो नैसर्गिको नादिरनन्त ईरितः । जन्माप्ययव्याधि जरादि दुःख प्रवाहपातं जनयत्य मुष्य ॥ 148 ॥ नास्त्रे f शास्त्रे रनिलेन वह्निना छेत्तुं न शक्यो न च कर्म कोटिभिः । विवेक विज्ञान महासिना विनाधातुः प्रसादेन शितेन मज्जुना ॥ 146 ॥ श्रुतिप्रमाणैक मतेः स्वध निष्ठातयेवात्मविशुद्धिरस्य । विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसार समूल नाशः ॥ 150 ॥ कोषैरन्नमयाद्यैः पञ्चभिरात्मान संघ तोभाति । निज 1 विवेकचूडामणिः
Page #24
--------------------------------------------------------------------------
________________ शक्ति समुत्पन्नैः शैवाल पटलैरिवाम्बुधापिस्थं ॥ 151 ॥ तच्छ बालापनये सम्यक सलिलं प्रतीयते शुद्धम् । .. तृष्णासन्तापहरं सद्यः सौख्यप्रदं पर पुसः ॥ 952 ॥ पञ्चानामपि कोषानामपवाद विभात्ययं शुगः । नित्यानन्दैकरसः प्रत्यक्रूपः परं स्वयं ज्योतिः ॥ 153 ॥ प्रात्मानात्म विवेकः कर्तव्योबन्धमुक्तये विदुषा । तेनै वानन्दीभवति खं विज्ञाय सच्चिदानन्दम् ॥ 154 ॥ मुजादिशीकामिषदृश्य वर्गात् प्रत्यञ्च मात्मानमसङ्ग मक्रियम् । विविच्च त व प्रविलाप्य सव्वं तदात्मना तिष्ठति यः समुक्तः ॥ 155 ॥ देहोयमन्न भवनोऽन्नमय स्त कोषश्चान्नेन जोवति विनश्यतितविहीनः ॥ 156 ॥ त्वक्चर्ममांसमधिरास्थिपुरोशराशि यं वयं भवि तुमर्हति नित्यशुद्धः ॥ 157 ॥ पूर्व जनेरपिम् ते रिधुनायमस्ति जातक्षणःक्षणगुणोऽनियत स्वभावः । नैको जडचघटवत्परिदृश्यमानः खात्मा कथं भवति भाव विकारवेत्ता ॥ 158 ॥ पाणिपादादिमान् देहोनात्माव्य ya'pijIvanAt । तत्तच्छते रनाशाच्च न नियम्यो नियामकः ॥ 156 ॥ देहतधर्म तत् कर्म तदवस्थादि सा
Page #25
--------------------------------------------------------------------------
________________ क्षिणः । खतएव खतः सिद्धं तद्वैलक्षण्यमात्मनः ॥ 160 ॥ शल्यराशिमांसलिप्तो मलपूर्णोऽति कमलः । कथंभवेदर्थं वेत्ता खयमेतद्विलक्षणः ॥ 131 ॥ त्वङ्मांसमेदोऽस्थिपुरीषराशावहंमतिं मूढजनः करोति । विलक्षणं वेत्ति विचारशीलो निज खरूपं परमार्थभूतम् ॥ 162 ॥ देहोऽहमित्येव जडस्यबुद्धिर्देहे च जोबे विदुष स्त्वहं धीः । विवेक विज्ञामवतोमहात्मनो ब्रह्माहमित्येव मतिः सदात्मनि ॥ 163 ॥ अवात्मबुद्धिं त्यज मूढबुद्धेत्वङ्मांसमेदोस्थि पुरीषराशौ । सर्व्वात्मनिब्रह्मणिनिर्विकल्पे कुरुष्वशान्तिं परमां भजस्व ॥ 164 ॥ देहेन्द्रियादा व सति बमोदितां विद्वान हन्तां न जहाति यावत् । तावन्न तस्यास्ति विमुक्ति वार्त्ता प्यस्त्वेषवेदान्त नयान्तदर्शी ॥ 165 ॥ छाया शरीरे प्रतिविम्व गावे यत्खमदेहे हृदि कल्पिताङ्गे । यथा त्मबुद्धिस्तवनास्तिकाचित् जोवच्छरीरे च तथैव मास्तु ॥ 166 ॥ देहात्मधीरेव नृणामसद्धियां जमादि दुःख प्रभवस्य वीजम् । यत स्ततस्तं जहितां प्रयत्नात् त्यक्ते तु चितेन पुनर्भवाशा ॥ 167 ॥ कर्मेन्द्रियैः विवेकचूडामणिः
Page #26
--------------------------------------------------------------------------
________________ 22 पञ्चभिरञ्चितोऽयं प्राणो भवेत् प्राणमयस्तुकोषः । येनात्मवानन्नमयोऽन्न पूर्णात् प्रवर्त्ततेऽसौ सकल - क्रि यातु ॥ 168 ॥ नैवात्मापि प्राणमयो वायु विकारो गन्ता गन्ता वायु वदन्तर्बहिरेषः । यस्मात् किञ्चित्वापि न वेत्तीष्ट मनिष्टं खं वान्यं वा किञ्च न नित्यं परतन्त्रः ॥ 166 ॥ ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोषोममाहमिति वस्तु विकल्प हेतुः । संतादि भेद कलना कलितो बलीयां स्तत् पूर्व्वकोष मभिपूर्य्यविजृम्भते यः ॥ 170 ॥ पञ्चेन्द्रियैः पञ्चेभिरेव होतृभिः प्रचीयमानो विषयाज्यधारया । जाज्वल्य मानो बझुवासनेन्धनै मनोमयाग्निर्दहति प्रपञ्चं ॥ 171 ॥ न ह्यस्त्य विद्यामनसोऽतिरिक्ता मनो विद्या भवबन्धहेतुः । तस्मिन् विनष्टे सकलं विनष्टं विजृम्भितेऽस्मिन् सकलं विजृम्भते ॥ 172 ॥ स्वप्नेर्थ शून्ये सृजति स्व शक्त्या मोक्लादि विश्वं मनएव सर्वम् । तथैव जाग्रत्यपिनो विशेषस्तत सर्व्वमेतन्मनसो विजृम्भणस् ॥ 173 ॥ सुषुप्तिकाले मनसि प्रलीनेनैवास्ति किञ्चित् सकल प्रसिद्धेः । अतो मनः कल्पित एवपुं सः विवेकचूडामणिः
Page #27
--------------------------------------------------------------------------
________________ I संसार एतस्य नवस्तु तोऽस्ति ॥ 174 ॥ वायुनालीयते मेघः पुन्स्तेनइव्लीय्ते। मनसाकल्पाते बन्धोमोक्ष तेनैव्क्ल्पाते॥175 ॥ देहादि सर्वविषये परिकल्पा रागं बधाति तेन पुरुषं पशुवगुणेन । वैरस्यमवर विषवत् सुविधाय पश्चादेनं विमोचयति तन्मन एव बन्धात् ॥ 176 ॥ तस्मान्मनः कारणमस्यजन्तोर्बन्धस्य मोक्षस्य च वा विधाने । बन्धस्य हेतुर्मलिनं रजोगुणैर्मोक्षस्य शुद्धं विरजस्तमस्कम् ॥ 17 ॥ विवेक बैराग्य गुणातिरेकाच्छु इत्वमासाद्य मनोविमुक्त्यै । भवत्यतो बुद्धिमतो मुमुक्षोस्ताच्यां दृढाभ्यां भवितव्यमग्रे ॥ 178 ॥ 5 मनो नाम महाव्याघा विषयारन्य भमिषु । चरत्य बनगच्छन्तु साधवो ये मुमुक्षवः ॥ 178 ॥ मनः प्रसूते विषयान शेषान् स्थूलात्मना सूक्ष्मतया च भोक्त्ः। शरीरवर्णाश्रम जातिभेदान् गुणक्रिया हेतु फलानि नित्वम् ॥ 180 ॥ प्रसङ्गचिट्ट पमम बिमोह्य देहेन्द्रिय प्राणगुनर्निबध्य । अहं ममेति bhamayatyajakha'manaH खकृत्येषु फलोपभुक्तिषु ॥ 181 ॥ अध्यासदोषात् पुरुषस्य संमृति रध्यासबन्धस्वमुनैव कल्पितः । रज
Page #28
--------------------------------------------------------------------------
________________ स्तमो दोषवतो विवेकिनो जन्मादि दुःखस्यनिदानमेतत् ॥ 182 ॥ अतःप्राजर्मनोविद्यां पण्डितासत्व दधि । नः । येनैव भाम्यतेविश्वं वायुनेवाभ मण्डलम् ॥ 183 ॥ तन्मनः शोधनं कायं प्रयत्नेन मुमुक्षुणा । विशुद्धे सति चैतस्मन् मक्तिः कर फलायते ॥ 184 ॥ मोक्षक सत्या विषयेषुरागं निर्मूल्य संन्यस्यच सर्वकर्म । सच्छयायः श्रवणादि निष्ठो रजः स्वमावं स धुनोति बुड्केः ॥ 185 ॥ सनोमयो नापि भवेत् परात्मा ह्या द्यन्तवल्वात् परिणामिभावात् । दुःखात्म कत्वाविषयत्व हे तोर्द्रष्टाहिदृश्यात्म तयानदृष्टः ॥ 186 ॥ बुद्धि युद्धोन्द्रियैः साई स वृत्तिः कर्तुलक्षणः । विज्ञानमयकोषः स्यात् पुसः संसारकारणम् ॥ 187 ॥ अनुज चित्प्रतिविम्ब शक्तिर्विज्ञान संजः प्र्कृतेर्विकार्ः। ज्ञान क्रिया वान हमित्यजस्र देहेन्द्रियादिष्वभिमन्य तेशम् ॥ 188 ॥ अनादिकालोऽयमहं खभावोजीवः समस्त व्यवहारवोर्3हा । करोति कर्माण्य पूर्ववासनः पुण्यान्य पुन्यानिच तत् फलानि ॥ 18 ॥ भुङ्क्ते विचित्रा खपियोनिषु वजन्नायाति नित्यध UI मेषः ।
Page #29
--------------------------------------------------------------------------
________________ 25 अस्येव विज्ञानमयस्य जाग्रत्खन्नाद्यवस्था सुखदुःखभोगः ॥ 160 ॥ देहादिनिष्ठा श्रमधर्म क गुणाभिमानं सततं ममेति । विज्ञानकोषोयमतिप्रकाशः प्रकृष्ट सान्निध्यवशात् परात्मनः । अतोभव त्येव उपाधिरस्य यदात्मधीः संसरति भ्रमेण ॥ 169 ॥ योऽयं विज्ञानमयः प्राणेषु हृदिस्फुरत्ययं ज्योतिः । कूटस्यः सन्नात्मा कर्त्ताभोक्ताभवत्युपाधिस्थः ॥ 162 ॥ खयं परिच्छेदमुपेत्य बुद्धेस्तादात्मा दोषेण परं म्टषात्मनः । सर्व्वात्मकः सन्नपि वीक्षते स्वयं स्वतः पृथक्वटेन मृदोघानिव ॥ 163 ॥ उपाधि सम्बन्धवशात् परात्माह्युपाधिधर्माननुभाति तद्गुणः । अयोविकारानविकारिवह्निवत् सदैकरूपोऽपि परः खभावात् ॥ 164 ॥ शिष्यौवाच । भ्वमेणाम्यन्यथावास्तु जीवभावः परात्मनः । तदुपाधेरना दिल्वान्नानादे नशष्यते ॥ 165 ॥ श्रतोऽस्य जीवभावोऽपि नित्याभवति संसृतिः । ननिवर्त्तेत तन्मोक्षः कथं मे श्रीगुरोवद ॥ 166 ॥ श्रीगुरुरुवाच । सम्यक् पृष्टं त्वया विद्वन् सावधानेन ततश्टणु । प्रामा घ विवेकचूडामणिः
Page #30
--------------------------------------------------------------------------
________________ णिकी न भवति भान्तामोहित कल्पना ॥ 187 ॥ भान्तिं विना त्वसस्य निष्क्रियस्य निराकृतेः । .. न घटेतार्थ सम्बन्धो नमसो नोलतादिवत् ॥ 198 ॥ खख टुर्निर्गुणया क्रियस्य प्रत्यग्वोधानन्दरूपस्य बुद्धेः। बान्ता प्राप्तो जीवभावोन सत्योमोहापाये नात्यवस्त खभावात् ॥ 166 ॥ यावशान्ति स्ताव देवास्य सत्ता मिथ्याज्ञानोज्ञम्भितस्य प्रमादात् । रज्ज्वां सोमान्तिकालीनएव भान्त शेनैव सोऽपि तहत् ॥ 20 ॥ अनादित्वमविद्यायाः कार्यस्यापि त्थेस्स्य्ते। उत्पन्नायान्तु विद्यायामाविद्यकमना द्यपि ॥ 201 ॥ प्रबोधे खभवत् सर्व सहमूलं vinshyti। अनाद्यपीदं नोनित्यं प्रागभाव इव स्फुटम् । ॥ 202 ॥ अनादेरपि विध्वंसः प्रागमावस्य वीक्स्सित्ः। यहुद्यपाधिसम्बन्धात् परिकल्पितमात्मनि छ ॥ 203 ॥ जीवत्वं न ततोन्यत्तु खरूपेण विलक्षणः । सम्बन्धः खात्मनोवुड्या मिथ्याज्ञान पुरःसरः ॥ 204 ॥ विनित्ति मवेत्तस्य सम्यक् ज्ञानेन नान्य्था। ब्रह्मात्मैकत्व विज्ञानं सम्यक् ज्ञानं श्रुतेर्मतम्
Page #31
--------------------------------------------------------------------------
________________ // 205 // तदात्मानात्मनोः सम्यम्बिवेकेनैव सिध्य्ति। ततोविवेकः कर्तव्यः प्रत्यगात्म सदात्मनोः ॥ 206 ॥ जलं पङ्क वदत्यन्तं पङ्कापाये जलं स्फुटम् । असन्नित्तौतु सदात्मना स्फुटं प्रतीति रेतस्य भवेत् प्रतीचः । ततो निरासः करणीय एष सदात्मनः साध्वमादिवस्तुनः ॥ 207 ॥ 208 ॥ अतो नायं परात्मास्याविज्ञानमवशब्दमाक् । विकारित्वाज्जडत्वाच्च परिच्छिनत्व हेतुत्ः। दृश्वत्वात् व्यमिक चारित्वात् नानित्योनित्य इष्यते ॥ 206 ॥ आनन्दप्रतिविम्ब चुम्बित तनुर्टत्तिस्तमोवृश्मिता स्वादानन्द मयः प्रियादिगुणकः खेष्टार्थलाभोदयः । पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं भूत्वानन्दति । यत्र साधुतनुसन्मानः प्रयत्नं विना ॥ 21 ॥ आनन्दमयकोशस्य सुषुप्तौ स्फुर्तिरुत् क्त्ता। खनजागर योरीषदिष्ट संदर्शनादिना ॥ 211 ॥ नैवायमानन्दमयः परात्मा सोपाधिकत्वात् प्रकृते विकारात् । कार्यत्व हेतोः सुकृतक्रियाया विकार संघात समाहितत्वात् ॥ 212 ॥ पञ्चामामपि कोषाणां निषेधे .
Page #32
--------------------------------------------------------------------------
________________ युक्तितः shruteH। तन्निषेधावधिः साक्षी बोधरूपावशिष्यते ॥ 213 ॥ योऽयमात्मा स्वयं ज्योतिः पञ्च. कोष विलक्षणः । अवस्थात्रय साक्षी सन् निर्विकारो निर्न्य्ज्ञ्ः। सदानन्दः सविज्ञेयः खात्मत्वेन विपश्चि ता॥ 214 ॥ शिष्यौवाच ॥ मिथ्यात्वेन निषिद्धेषु कोषेष्वेतेषु पञ्चसु । साभावं विनाकिञ्चिन्न पश्या .. स्वब हे गुरो। विज्ञेयं किमु वस्त्वस्ति खात्मनात्म विपश्चिता ॥ 215 ॥ श्रोगुरुरुवाच । सत्यमुक्तं त्वया वि इन्निपुणोऽसि विचारणे । अहमादि विकारास्ते तदभावोऽयमप्यनु ॥ 216 ॥ सधै येनानुभूयन्ते यः स्वयं नानुभूय्ते। तमात्मानं वेदितारं विद्धिवुड्यासु सूक्ष्मया ॥ 217 ॥ तत्माक्षिकं भवेत्तत्तद्यद्य द्येनानुभूय्ते। कस्याप्यननुभूताथै साक्षित्वं नोप्युज्य्ते॥ 218 ॥ असौ खसाक्षिकोभावो यतः खेनानुभूय्ते। अतः परं स्वयं साक्षात् प्रत्यगात्मा नचेतरः ॥ 216 ॥ जाग्रत्खनसुषुप्तिषु स्फुटतरं योऽसौ समुजम्मते प्रत्यक् रूपतया सदाहमहमित्यन्तः स्फरन्नेकधा । नानाकार विकारभागिन इमान् पश्यन्नहं धीमुखान् नित्यानन्द विवेडकचा
Page #33
--------------------------------------------------------------------------
________________ 26 चिदात्मना स्फुरति तं विद्धि खमेतं हृदि ॥ 220 ॥ घटोदके विम्वितमर्कविम्ब मालोक्य मूढोरविरेव म न्यते । तथाचिदाभास मुपाधिसंस्यं भवान्तग्राहमित्येव जडोऽभिमन्यते ॥ 221 ॥ घटं जलं तद्गतमर्क विम्बं विहाय सर्वं विनिरीच्यतेऽर्कः । तटस्थ एतत्रितयावभासकः खयं प्रकाशो विदुषा यथायथा ॥ 222 ॥ देहं धियं चितप्रतिविम्वमेवं विसृजा वुद्धौ निहितं गुहायाम् ॥ द्रष्टारमात्मानमखण्डबोध सर्व्वप्रकाशं सद सद्दिलक्षणम् ॥ 223 ॥ नित्यं विभु सर्व्वगतं सुसूक्ष्ममन्तर्बहिः शून्यमनन्यमात्मनः । विज्ञाय सम्यङ् निजरूपमेतत् पुमान् विपाप्माविरजोविम्टत्युः ॥ 224 ॥ विशोक आनन्दवनो विपश्चित् स्वयं कुतश्चि न्नबिभेति क्न्य्चित्॥ नान्योऽस्ति पन्था भवबन्धमुक्ते विना खतत्वावगमं मुमुक्षोः ॥ 225 ॥ ब्रह्माभिन्नत्व विज्ञानं भवमोक्षस्य कार्न्न्म्॥ येनाद्वितीयमानन्द ब्रह्म सम्पद्यते बुधैः ॥ 226 ॥ ब्रह्मभूतस्तुसंसृत्यै विद्वान्नावर्त्तते पुनः ॥ विज्ञातव्य मतः सम्यक् ब्रह्माभिन्नत्व मात्मनः ॥ 227 ॥ सत्यं ज्ञानमनन्तं ब्रह्म विवेकचूडामणिः
Page #34
--------------------------------------------------------------------------
________________ विशुद्धं परं खतः सिद्ध्म्। नित्यानन्दैकर संप्रत्यगभिन्नं निरन्तरं जयति ॥ 228 ॥ सदिदं परमाद्दतं 10 समादन्यस्यवस्तु नोऽभावात् । नयन्यदस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम् ॥ 226 ॥ यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् तत्सर्व बझैव प्रत्यस्ताशेषभावनादोषम् ॥ 230 ॥ सत्कार्य भूतोऽपि मृदोनभिन्नः कुम्भोस्ति सर्ववतु मृत खरूपात् । न कुम्मरूपं पृथगस्ति कुम्भः कुतो मृषाकल्पित नाममात्रः ॥ 231 ॥ केनापि मुगिन्नतया स्वरूपं घटस सन्दर्शयितुं न shkyte। चतो घटः कल्पितएव मोहान्मृदेवसत्य परमार्थभूतम् ॥ 232 ॥ सहकार्य सकलं सदैव तन्मात्रमेतन्न ततोऽन्यदस्ति । अस्तीति यो वक्ति न तस्य मोहोविनिर्गतो निद्रितवत् प्रजल्पः ॥ 233 ॥ ब्रह्मैवेदं विश्वमित्येव वाणी थौती ब्रूतेऽथ्र्ध्व्निस्स्त्थाव्रित्था। तस्मादेतद्ब्रह्ममात्र हि विश्वं नाधिष्ठा नाशिनता रोपितस्य ॥ 234 ॥ सत्यं यदि स्थाजगदेतदात्मना न तत्वहानि निगमा प्रमाणता । असत्यवादित्वमपोशितुः स्यान्नैतत्त्रयं साधुहित म
Page #35
--------------------------------------------------------------------------
________________ 31 हात्मनाम् ॥ 235 ॥ ईश्वरो वस्तुतत्वज्ञो न चाहन्तेष्ववस्थितः । नच मत्स्यानि भूतानीत्येवमेव व्यचिक्तपत् ॥ 126 ॥ यदि सत्यं भवेद्विश्वं सुपुतावुपलभ्यताम् । यन्नोपलभ्यते किञ्चिदतोऽसत्खमवन्मृषा ॥ 237 ॥ अतः ष्टथङ्नास्ति जगत्परात्मनः पृथक् प्रतीतिस्तुभृषा गुणादिवत् । आरोपित स्यास्ति किमर्थवत्ताधिष्ठान माभाति तथा भ्भ्रमेण ॥ 238 ॥ म्वान्तस्य यद्यत्वमतः प्रतीत' ब्रह्मैवतत्तद्रजत N हि शुक्तिः । इदन्तया ब्रह्मसदैव रूप्यते त्वारोपितं ब्रह्मणि नाममावम् ॥ 238 ॥ तः परं ब्रह्म सद द्वितीयं विशुद्धविज्ञान नं निरञ्जनम् । प्रशान्तमाद्यन्त विहीनमक्रियं निरन्तरानन्दरस खरूपम् ॥ 240 ॥ निरस्त मायाकृत सर्व्वमेदं नित्यं 2वं निष्कलमप्रमेयम् । श्ररूपमव्यक्तमनाख्यमव्ययं ज्योतिः खयं किञ्चिदिदञ्चकास्ति ॥ 241 ॥ ज्ञात्वज्ञेयज्ञानशून्यमनन्तं निर्बिकल्पकम् । केवला खण्डचिन्मानं परं तत्त्व' विदुर्बुधाः ॥ 242 ॥ अहेयमनुपादेयं मनोवाचा मगोचरम् ॥ अप्रमेय मनाद्यन्तं ब्रह्म पूर्णमहं महः ॥ 243 ॥ तम्पदाम्बर विवेकचूडामणिः
Page #36
--------------------------------------------------------------------------
________________ मभिधीयमानयोर्ब्रह्मात्मनोः शोधितयोर्यदीत्यम् ॥ श्रुत्यातयोस्तत्त्वमसीति सम्यगेकत्वमेव प्रतिपाद्यते भुज्ः॥ 244 ॥ चैत्र्यं तयो र्लक्षितयो नवाच्ययो निगद्यतेऽन्योऽन्य विरुद्धधर्मिणोः । खद्योतभान्वी रिरराज म्भृत्ययोः कृपाम्बुराश्योः परमाणुमेवः ॥ 245 ॥ तयोर्विरोधोऽयमुपाधिकल्पितो नवास्तवः कश्चिदुपाधिरेषः । ईशस्य मायामहदादिकारणं जोवस्य कार्य्यं श्टणु पञ्चकोषम् ॥ 246 ॥ एतावुपाधी परजीवयो स्वयोः सम्यङ्गिरा से न परो न जीवः । राज्यं नरेन्द्रस्य भटस्य खेटक स्तयोरपोहेन भटोन राजा॥ 247 ॥ अथात आदेश इति श्रुतिः स्वयं निषेधति त्रह्मणि कल्पित इयम् । श्रुति प्रमाणानु बोधात्योर्निवासः करणीय एवं ॥ 248 ॥ नेदं नेदं कल्पितत्त्वान्नसत्यं रज्जु दृष्ट व्यालवत् खमवञ्च इत्य N दृश्यं साधुयुक्त्यग्व्यपोह्य ज्ञेयः पश्वादेकभाव स्तयोर्थः ॥ 246 ॥ ततस्तु तौ लक्षणया सुलक्ष्यौतयो रख ण्डैक रसत्व सिद्धये । नालं जहत्या न तथा जहत्या किन्तूभयार्थात्मिकयैव भाव्यम् ॥ 250 ॥ सदेव दत्तो 32 विवेकचूडामणिः
Page #37
--------------------------------------------------------------------------
________________ 'मितीह वैकता विरुद्धधर्मी शमपास्य क्थ्य्ते। यथा तथा तत्वमसीतिवाक्ये विरुद्धधर्मानुभयरहित्वा .. ॥ 251 ॥ संलक्ष्यचिन्मावतयासदात्मनोरख ण्डभावः परिचीयते बुधैः। एवं महावाक्य शतेन कथ्यते ब्रह्मात्मनो क्य मखण्डमावः ॥ 252 ॥ अस्थल मित्येतदसन्निरस्यसिद्धं खतोव्योमवद प्रतळम् । अतो .. मृषा मावमिदं प्रतीतं जहीहियत खात्म तवा गृहीतम् । ब्रह्माहमित्येव विशुद्ध क्षुयाविद्धि स्वमात्मानम खण्डवोधम् ॥ 253 ॥ 254 ॥ स्टत्कायं सकलं घटादि सतत म मात्र मेवाहित तहत् सन्जनितं सदात्मक मिदं सन्मान मेवाखिलम् । यस्मान्नास्ति सतः परं किमपि तत् सत्यं सत्रात्मा स्वयं तस्मात्तत्वमसि प्रशान्त । ममलं ब्रह्मादयं यत्परम् ॥ 25 ॥ निद्राकल्पित देशकालविषवनाबादिसव्वं यथामिथ्या तैदिहापि + जाग्रति जगत् खाज्ञान कार्यात्वतः । यस्मादेवमिदं शरीर करण प्राणाह माद्यप्य सत्तस्मात्तत्वमसि . प्रशान्त ममलं ब्रह्माइयं यत्परम् ॥ 256 ॥ जाति नीति कुलगोत्र दूरगं नामरूप गुणदोष वर्जितम् ।
Page #38
--------------------------------------------------------------------------
________________ देशकालविषयातिवर्त्तियद्ब्रह्म तत्वमसि मावयात्मनि ॥ 257 ॥ यत्परं सकलराग गोचरं गोचरं विमल 34 बोध च्क्स्सुस्स्ः। शुद्धचिद्यनमनादिवस्तु यद्ब्रह्मतत्वमसिभावयात्मनि ॥ 258 ॥ Sar3अभिरुर्मिभिर योगियोगिङ्गाव nkrnnairshvibhaavitm|बुद्ध्य् वेद्य मनवेद्य मतियद्वह्म तत्वमभिभावयात्मनि ॥ 256 ॥ भ्रान्तिकल्पितजगत्कला श्रयं खाश्रयञ्चसदसद्दिलक्षणम् । निष्कलं निरुपमाण बुद्धि यद्ब्रह्म तत्वमसिभावयात्मनि ॥ 260 ॥ जन्म हड्डि परि णत्य पक्षय व्याधिनाशन विहीनमव्ययम् । विश्वसृष्टाव विघातकारणं ब्रह्मतत्वमसि भावयात्मनि ॥ 231 ॥ अस्त भेद मनपास्त लक्षणं निस्तरङ्गं जलराशि निश्चलम् । नित्ययुक्त मविभक्त मूर्त्तियद्ब्रह्म तवम भाव या त्मनि ॥ 262 ॥ एकमेव सदनेक कारणं कारणान्तरं निरास्य कारणं कार्य कारण विलक्षणं स्वयं ब्रह्म तत्त्व 'मसिभा यात्मनि ॥263॥निर्भिक्ल्प् कमनल्पमचरं यत् क्षराक्षर विलक्षणं प्र्म्। नित्यमध्यय सुखं निरञ्जनं ब्रह्म तत्त्व मसिभावयात्मनि ॥ 264 ॥ यद्विभाति सदनेकधा भ्रमः न्नाम्रूप्गुन्न्विक्रियात्म्ना। 'हेमवत स्व विवेडकचामणिः
Page #39
--------------------------------------------------------------------------
________________ यमविक्रियं सदा ब्रह्म तत्वमसिमावयात्मनि ॥ 265 ॥ यच्च कास्तान परं परात्परं प्रत्यगेक रसमात्म लक्षणम् सत्यचित् सुखमनन्त मव्ययं ब्रह्मतत्व मसि भावयात्मनि ॥ 266 ॥ उक्तमर्थमिव चात्मनि स्वयं भावयेत् प्र्थित्युक्तिभिर्धिया। संशयादिरहितं कराम्बुवत्तेन तत्त्व निगमो भविष्यति ॥ 267 ॥ संबोध मानं परिशुद्धतत्व विनायसंधे नृपवच्च सैन्ये । तदाश्रय स्वात्मनि सदास्थितो विलापय ब्रह्मणि विश्व जातम् ॥ 268 ॥ वुड्डउगुहायां सदसविलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् । तदात्मनायोऽवषमे हायां पुनर्न तस्याङ्ग गुहाप्रवेशः ॥ 266 ॥ जाते वस्तुन्यपि बलवतो वासनानादिरेषा कर्ताभोक्ताम्यहमिति dRr3हा यास्य संसारहेतुः । प्रत्यग्दृष्ट्यात्मनि निवसता सापनेया प्रयत्नान्मुक्तिं प्राहु तदिह मुनयो वासना तान वं यत् ॥ 27 ॥ अहं ममेति योभावोदेहाच्या दावनात्मनि । अध्यासोऽयं निरस्तव्योविदुषा खात्मनि ठया ॥ 27 ॥ ज्ञात्वा खं प्रत्यगात्मा बुद्धि तदृत्ति साक्स्सिन्न्म्। सेओऽहमित्येव सहत्तया नात्मन्यात्ममति विवेकचडामणिः
Page #40
--------------------------------------------------------------------------
________________ झि॥27॥लोकानुव्र्त्न्ण् त्यक्ता त्यत्वा देहानुव्र्त्न्म्। शास्त्रानुवर्तनं त्यक्त्वा खाध्यासापनयं कुरु॥273॥ . लोकवासनयाजन्तोः शास्त्र वासनायापि च । देहवासनयाज्ञानं यथावन्नैव जायते ॥ 274 ॥ संसार कारागृहमोन मिच्छो रयोमयं पादनिबन्ध टङ्कलम् । वदन्ति तज्ज्ञाः पटुवास नवयं योऽस्मादिमुक्तः समुपैति मुक्तिम् ॥ 275 ॥ जलादि सम्पर्कवशात प्रभूतदुर्गन्धधूता गुरुदिव्यवासना । संघर्षणेनैव वि भाति सम्यग्विधूयमाने सति बाह्य गन्धे ॥ 276 ॥ अन्तःथितानन्तदुरन्तवासना धूलीविलिप्ता परमात्म बास्ना। प्रनातिसंघर्षणतो विशुद्धा प्रतीयते चन्दनगन्धवत् स्फुटम् ॥ 277 ॥ अनात्मवासनाजालै स्तिरो भूतात्म्वास्ना। नित्यात्मनिष्ठया तेषां नाशोभाति खयं स्फुटम् ॥ 278 / यथा यथा प्रत्यगवस्थित मनस्तथा - तथा मुञ्चति वाह्य वासनाम् । 'निःशेष मोक्षे सति वासनानामात्मानुभूतिः प्रतिबन्ध मन्या ॥ 276 ॥ खात्मन्येव सदास्थित्वा मनो नश्यति योगिनः । वासनानां क्षयश्चातः खाध्यासापनयं कुरु ॥ 280 ॥ तमो विवेकचूडामणिः
Page #41
--------------------------------------------------------------------------
________________ द्वाभ्यां रजः सत्वात् सत्वं शुद्धेन नश्यति । तस्मात् सत्वमवष्टस्य खाध्यासापनयं कुरु ॥ 281 ॥ प्रारब् पुष्यति वपुरिति निश्चित्यनिश्चलः । धैर्य्यमालम्वायत्नेन खाध्यासापनयं कुरु ॥ 282 ॥ नाहं जीवः परं 30 त्यत्तिपूर्व्यकम् । वासना वेगतः प्राप्त स्वाध्यासापनयं कुरु ॥ 283 ॥ श्रत्यायुक्त्या स्वानुभूत्या ज्ञात्वा सात्मामात्मनः । क्वचिदाभासतः प्राप्त खाध्यासापनयं कुरु ॥ 284 ॥ श्रनादानविसर्गाभ्यामी नास्ति क्रिया मुनेः । तदेकनिष्ठया नित्यं साध्यासापनयं कुरु ॥ 285 ॥ तत्त्वमस्यादिवाक्यत्य ब्रह्मा हारः । ब्रह्मण्यात्मत्व दाढर्न्याय खाध्यासापनयं कुरु ॥ 286 ॥ अहं भावस्य देहेऽस्मिन्निःशेष विलयावधिः । सावधानेन युक्त्यात्मा स्वाध्यासापनयं कुरु ॥ 287 ॥ प्रतीति जबजगतोः स्वनत्रजाति यावता । तावन्निरन्तरं विद्वन् खाध्यासापनयं कुरु ॥ 288 ॥ निद्रायालोकवार्त्तायाः शब्दादेरपि वि स्मृतेः। कचिन्नावसरं दच्या चिन्तयात्मानमात्मनि ॥ 286 ॥ मातापिवोलोद्भूतं मलमां समयं वपुः । विवेकचूडामणिः
Page #42
--------------------------------------------------------------------------
________________ 1 तद्ब्रह्माहमिति त्यक्का चाण्डालवद्दूरं ब्रह्मीभूय कृतीभव ॥ 280 ॥ घटाकाशं महाकाम द्रवात्मानं परात्मनि । विलाप्याख ण्डभावेन तूष्णींभव सदामुने ॥ 269 ॥ खप्रकाशमधिष्ठानं स्वयंभूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ 262 ॥ चिदात्मनि सदानन्देदे हारूढामहं धियम् । निवेश्य लिङ्ग मुत्सृज्य केवलोभव सर्व्वदा ॥ 263 ॥ यवैष जगदाभासो दर्पणान्तः पुरं यथा । ज्ञात्वा कृतकृत्यो भविष्यसि ॥ 264 ॥ यत् सत्यभूतं निजरूपमा चिद्दयानन्दमरूपमक्रियम् । तदेत्य मिष्यावपुरुत्सृजेत शैलूषष द्वेषमुपात्तमात्मनः ॥ 265 ॥ सर्व्वात्मना दृश्यमिदं म्हषैव नैवाहमर्थः क्षणिकत्व दर्शनात् । जानाम्यहं सर्व्वमिति प्रतीतिः कुतोऽहमादेः क्षणिकस्य सिद्धेत् ॥ 266 ॥ अहं पदार्थ स्त्वहमादि सांचीनित्यं सुषुप्तावपि भाव दर्शनात् । ब्रूते यजोनित्य इति श्रुतिः स्वयं तत्प्रत्य गात्मा सदसद्विलक्षणः ॥ 287 ॥ विकारिणां सर्व्वविकारवेत्तानित्याविकारो भवितुं समर्हति । म 38 विवेकचूडामणिः
Page #43
--------------------------------------------------------------------------
________________ नोरथखनसुषुप्तिषुस्फुटं पुनःपुनदृष्ट मसत्वमेतयोः ॥ 268 ॥ अतोऽभिमानं त्यजमां सपिण्डे पिण्डा ,, भिमानिन्यपि वुद्धिक्ल्पिते। कालत्रयाघाध्य मखण्डवोधं ज्ञात्वा स्वमात्मान मुपैहि शान्तिं ॥ 266 ॥ त्यजाभिमानं kulgobnaamruupaaymessvaadshvaathitessu| लिङ्गस्य धर्मानपि कत्तादी स्यवाभवाखण्डसुख स्वरूपः ॥ 30 0 ॥ सन्तान्ये प्रतिवन्धाः पुसः संसारहेतबो दृष्टाः । तेषामेव मूलं प्रथमो विकारो भवत्यहङ्का रः ॥ 301 ॥ यावत्स्यातखस्य सम्बन्धोऽहङ्कारेण दुरात्म्ना। तावन्नलेशमात्रापि मुक्तिवार्ता विलक्षण ॥ 302 ॥ अहङ्कारग्रहान्मुक्तः खरूप सुप्प्द्य्ते। चन्द्रवदिमलः पूर्णः सदानन्दः स्वयं प्रभः ॥ 303 ॥ योवा पुरे सोऽहमिति प्रतीतोवुया क्लुप्त्स्स्म्सातिमूद्ध्या। तस्यैवनिःशेषतया विनाशे ब्रह्मात्मभावः । प्रतिबन्धशून्यः ॥ 304 ॥ ब्रह्मानन्दनिधिर्महाबलघताहङ्कार घोराहिनासं वेष्टव्यात्मनि वक्ष्यते गुणमयै चण्डै स्विमि मस्तकैः । विज्ञानाख्य महासिना श्रुतमता विच्छिद्य शोर्षवयं निर्मूल्याहिमिमं निधि मुख विवेकचूडामणिः
Page #44
--------------------------------------------------------------------------
________________ . मसिः करें धोरोऽनुभोनु क्षमः ॥ 305 ॥ यावदायत्किञ्चित् विषदोष स्फूतिरस्ति चेद्देहे । कथमारोग्याय भवेत्त .. इद हन्तापि योगिनोमुक्त्यै ॥ 306 ॥ अहमोत्यन्त निर्दृत्तातत् कृतना नाविक्ल्प्स्ण्हृत्या। प्रत्यक्वविवे कादिदमह मस्मोति विन्दते तक्वम् ॥ 307 ॥ अहङ्कारे कर्तर्यहमिति मतिंमुञ्च सहसा विकारात्मन्यात्म .. प्रतिफलयुषि खस्थिति मुस्सि। यदध्यासात् प्राप्ताजनि सतिजरा दुःखबजला प्रतीच चिन्मूर्तेस्तवमुख तनोः संसतिरियम् ॥ 308 ॥ सदैक रूपख चिदात्मनो विभोरानन्दमूर्त रनवद्य कीर्तेः । नैवान्य, था क्वाप्यविकारिण स्ते विनाह मध्यास समुश्य संसृतिः ॥ 30 ॥ तस्मादहङ्कारमिमं खशत्रु भोक्त गले कण्टकवत् प्रतीतम् । विच्छि द्य विज्ञानमहासिना स्फुटं भुङ्क्षात्मसाबाज्यसुखं यथेष्टम् ॥ 310 ॥ त तोऽहमादेविनिवाक्तिं संत्यक्तरागः प्र्मार्थ्लाभात्। तूष्णीं समाखात्मसुखानुभुत्या पूर्णात्मनाब्रह्मणि निर्विकल्पः ॥ 31 1 ॥ समूलकृत्यापि महानहं पुनः व्युल्लेखिनः स्याद्यदिचेतसाक्षणम् । संजीव्य विक्षेप
Page #45
--------------------------------------------------------------------------
________________ शतं करोति नमस्खता प्राषिवारिदो यया ॥ 312 ॥ निगृह्य शबोरहमोऽवकाशः क्वचिन्नदेयो विषयानुक चिन्त्या। सएव सचीवन हेतुरस्य प्रक्षीणजम्बीरतरोरिवाम्ब ॥ 313 ॥ देहात्मना संस्थित एव कामी विलक्षण: कामयिता कथं स्यात् । अतोऽर्थसन्धान परत्वमेवभेदप्रशत्या भवबन्धहेतुः ॥ 314 ॥ कार्य प्रव .. ईनाहीज प्रवः pridRshyte। कार्य्यनाशाहीज नाश स्तस्मात् कार्य निरोधयेत् ॥ 315 ॥ वासनावृद्धितः । कायें कार्य कुड्याच वासना । वईते सथा पुसः संसारोन निवर्त्तते ॥ 396 ॥ संसारबन्ध विच्छित्तैः । तवयं प्रदहेद्यतिः । वासनाविरेताभ्यां चिन्तया क्रिययावहिः ॥ 317 ॥ ताभ्यां प्रदृड्व मानासा सूते संसृति मात्मनः । त्रयाणाञ्च क्षयोपायः सर्वावस्थासु सर्वदा ॥ 318 ॥ सर्वत्र सर्वतः सबै ब्रह्ममावा व्लोक्नैः। सद्भाववामनादाद वात् तत्त्रयं लयमश्रुते ॥ 316 ॥ क्रियानाशे मवेच्चिन्ता नाशोऽस्माद्वासना क्षयः । वासना प्रक्षयोमोक्षः साजीवन्मुक्तिरिष्यते ॥ 320 ॥ सदासना स्फूर्ति विजृम्भणे सत्यसौ विली विवेकचूडामणिः ।
Page #46
--------------------------------------------------------------------------
________________ नाप्य हमादि वास्ना। अति प्रष्टाप्यरुणप्रभायां विलीयते साधु यथा तमिथा ॥ 321 ॥ तमस्तमः कार्य , मनर्थजालं न दृश्यते सत्युदिते dineshe। तथा इयानन्दरसानुभूतौ नैवास्ति बन्धो न च दुःख गन्धः ॥ 322 ॥ दृश्य प्रतोतं प्रविलापयन् सन् सन्मान मानन्द धनं. विभाव्य्न्। समाहितः सन् घहिरन्तरम्बाकालं मयेथाः सति कर्मवन्धे ॥ 323 ॥ प्रमादो ब्रह्मनिष्ठायां न कत्तव्यः क्दाच्न्। प्रमादो मृत्यु रित्याह भी गवान् ब्रह्मणः सुतः ॥ 324 ॥ न प्रमादादनान्यो जानिनः svkhruuptH। ततोमोहस्ततोहं धी स्ततो E. बन्ध स्ततोव्यथा ॥ 325 ॥ विषयामिमुखं दृष्ट्वाविद्वांसमपि विभय तिः। विक्षेपयति धो दोषैर्योषाजार मिव प्रियम् ॥ 326 ॥ यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आरणोति तथा माया प्रान्न वापि पराङ् मुखम् ॥ 327 ॥ लक्ष्यच्चु चेद्यचित्तमीषदहिर्मुखं सन्निपते तु ततस्ततः । प्रमादतः प्रच्युत केलि कन्दुकः सोपान पतौ पतितो यथा तथा ॥ 328 ॥ विषयेष्वा विशेञ्चेतः शङ्कल्पति तद्गुणान् । सम्यक् मंकल्प विवेकचूडामणिः
Page #47
--------------------------------------------------------------------------
________________ नात् कामः कामात् पुसः प्रवर्तनम् ॥ 328 ॥ अतः प्रमादान्न परोऽस्ति मृत्यु विवेकिनो ब्रह्मविदः समा . धौ। समाहितः सिद्धि मुपैति सम्यक समाहितात्मा भवसावधानः ॥ 330 ॥ ततः स्वरूप विशो वि. बष्टस्तु पतत्यधः । पतितस्य विनानाशं पुनर्नारोहमुच्यते ॥ 331 ॥ संकल्प वर्जयेत्तस्मात् सर्वानर्थस्य .. कारणम् । जीवतोयस्य कैवल्य विदेहे च स केव्ल्ः। यतकिञ्चित् पश्यतोमेदं भयं श्रुते यजुः श्रुतिः ॥ 332 ॥ यदा कदा वापि विपश्चिदेष ब्रह्मण्यनन्तेऽयन मात्रमेदम् । पश्यत्यथामुष्यभयं तदैव यद्दीक्षितं भिन्न तया प्र्मादात्॥ 333 ॥ श्रुति स्मति न्याय शतै निषिद्धे दृश्येऽनयः खात्म मतिं करोति । उपैति दुःखोप रिदुःखजातं निषिद्ध कर्ता समलिम्लचोयथा ॥ 334 ॥ सत्याभिसन्धान रतो विमुक्तो महत्व मात्मीयम् । पैति नित्यम् । मिथ्यामिसन्धानरतस्तु नश्येदृष्टं तदेताद् चौर चौरयोः ॥ 335 ॥ यतिरसदनुसन्धिबन्ध . हेतुं विहाय स्वयम यमहमम्मीत्यात्म दृष्टैव तिष्ठेत् । मुखयति ननुनिष्ठा ब्रह्मणि स्वानुभूत्वा हरति
Page #48
--------------------------------------------------------------------------
________________ परमविद्याकायंदुःखं प्रतीतम् ॥ 336 ॥ वाह्यानुसन्धिः परिवईयेत् फलं दुर्वासनामेव ततस्तत्तोऽधि काम् । ज्ञात्वा विवेकैः परिहत्य वाद्यं खात्मानसन्धिं विदधीत नित्यम् ॥ 337 ॥ वाह्य निरुद्धे मनसः । / प्रसन्नता मनः प्रसादे परमात्म दर्शनम् । तस्मिन सुदृष्टे भवबन्धनाशोवहिनिगेधः पदवी विमुक्तः ॥ 338 ॥ .. कः पण्डितः सन् सदसद्विवेकी युति प्रमाणः prmaarthdrshii। जानन हिकुर्यादसतोऽवलम्ब खपातहेतोः शिशुवन्मुमुक्षुः ॥ 336 ॥ देहादिसंशक्ति मतोनमुक्तिर्मुक्तस्य देहाद्यभिमत्यभावः । सुप्तस्यनो जागरणं न 5 जाग्रतः खप्नस्तयोभिन्न गुणाश्रयत्वात् ॥ 34.0 ॥ अन्तर्बहिः संस्थिरजङ्गमेषु ज्ञात्वात्मनाभारतयाविलोक्य । त्यवाखिलोपाधिरखण्ड रूपः पूर्णत्मनायः स्थितएष मुक्तः ॥ 341 ॥ सर्वात्मना बन्धविमुक्तिहेतुः स । र्वात्म भावान्नपरोऽस्ति किञ्चित् । दृप्याग्रहे सत्युपपद्यतेऽसौ सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥ 342 ॥ दृश्यस्याग्रहणं कथं त घटते देहात्मना तिष्ठतो वाह्यर्थानुभव प्रसक्त मनस स्तत्तत् क्रियां कुर्व्त्ः। संन्यस्ता विवेकचूडामणिः
Page #49
--------------------------------------------------------------------------
________________ 45 खिलधर्मकर्म विषयैर्नित्यात्मनिष्ठापरै तत्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥ 343 ॥ सब् 'त्मसिद्धवे भिक्षोः कृत श्रवणकर्मणः । समात्रिं विदधात्येषा शान्तोदान्तैति श्रुतिः ॥ 344 ॥ आरूर्3ह क्लेरहमोविनाशः कर्त्तु N न शक्यः सहंसापि पण्डितैः । ये निर्बिकल्पाख्य समाधिनिश्चला स्नानन्तरानन्त भवाहि वासनाः ॥ 345 ॥ अहं व मोहिन्या योजयित्वाष्ट तेर्बलात् । विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥ 346 ॥ विक्षेपशक्ति विजयो विषमोविधातुं निःशेष सावरणशक्ति निष्टत्तप्रभावे । दृग्दृश्ययोः स्फुट पयो जलवद्विभागेनस्य तदावरणमात्मनि च स्वभावात् ॥ 347 ॥ निःसंशयेन भवति प्रतिबन्धशून्यो विक्षेपणं नहि तदा यदिचेन्मृषार्थे । सम्यक् विवेकः स्फुटबोधजन्यो विभज्य गृहशा पदार्थ तत्वम् । नत्ति माया कृतमोह बन्ध' यस्माद्विमुक्तस्य पुनर्नसंसृतिः ॥ 348 ॥ परावरैकत्व बिबेक बह्निर्दहत्य वि द्या गहनं स शेषम् । किं स्यात् पुनः संसरणस्य बीज मद्वैतभावं समुपेयुषोऽस्य ॥ 348 ॥ आवरणस्य विवेकचूडामणिः
Page #50
--------------------------------------------------------------------------
________________ निवृत्ति भवति च सम्यक पदार्थ दर्शनतः । मिथ्या ज्ञान विनाशस्तविक्षेप जनित दुःख नित्तिः ॥ 350 ॥ एतत्रितयं दृष्टं सम्यक् रज्ज स्वरूप विज्ञानात् । तस्मादस्त सतत्व ज्ञातव्यं बन्ध मुक्तये विदुषा ॥ 351 ॥ अयोऽग्नियोगादिवसत् समन्वयान्मात्रादिरूपेण विज्मातेधीः। तत् कार्यमेतत्रितयं यतोस्षा इष्ट भ्रम खप्न मनोरथेषु ॥ 352 ॥ ततो विकाराः प्रकते रहं मुखा देहावसाना विषयाश्च स्र्च्। क्षणेण्यथा मावि तयाह्यमीषा मसत्व मात्मातु कदापिनान्यथा ॥ 353 ॥ नित्याहया खण्ड चिदे करूमो षुयादि साक्षी सदस दिलक्षणः । अहं पद प्रत्यय लक्षितार्थः प्रत्यक् सदानन्द धनःपरात्मा ॥ 354 ॥ इत्यं विपश्चित् सदस विभज्य निश्चित्य तत्त्वं निजबोध दृस्स्त्त्या। ज्ञात्वा स्वमात्मान मखण्डबोध तेभ्यो विमुक्तः खयमेव शाम्यति ॥ 355 ॥ अज्ञानहृदयग्रन्थि निःशेष विलय स्तदा । समाधिना विकल्पेन यदा तात्म दर्शनम् ॥ 356 ॥ त्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्य इये nirvishesse। प्रविलसति समाधावस्य विवेकचूडामणि;
Page #51
--------------------------------------------------------------------------
________________ सोविकल्पो विलयन मुपगच्छे दस्त तत्त्वा वस्त्या ॥ 317 ॥ शान्तोदान्तः परम्परतः क्षान्तियुक्तः स . माधि कुर्वन्नित्यं कलयतियतिः खस्य स्र्वात्म्भाव्म्। तेनाविद्या तिमिर जनितान् साधुदग्धा विकल्पा म ब्रह्मा कृत्यानि व सति सुखं निष्कियो निर्विकल्पः ॥ 358 ॥ समाहिताये प्रविलाप्यवाह्यं थोबादिचेतः खमह चिदात्म्नि। तएवमुक्ताभवपाशबन्धै न्येइ तु पारोक्ष्य कथाभिधायिनः ॥ 356 ॥ उपाधिभेदात् खयमेव भिद्यतेचोपाध्यपोहे खयमेघ केव्ल्ः। तस्मादुपाधेर्वि लयाय विद्वान् वसेत्सदाकल्प समाधिनिष्ठया । ॥ 360 ॥ सति शक्तोनरोयाति सद्भावं ह्येक निस्स्त्थ्या। कीटकोधमरं ध्यायन् भ्रमरत्वाय कल्पते ॥ 361 ॥ क्रियान्तरा शक्तिमपास्यकीट कोध्यायन्ननित्व ह्य्लिभाव्मृच्छ्ति। तथैवयोगीपरमात्मतत्व ध्यात्वा समाज याति तदैक निष्ठया ॥ 362 ॥ अतीवसूक्ष्मं परमात्मतत्त्वं न स्य ल दृष्टया प्रतिपत्तु म्र्ह्ति। ममाधि नात्यन्त सुसूक्ष्मवृत्तवान्नातव्य माय रति शुद्ध बुद्दिभिः ॥ 36 ॥ .. यथा सुवर्णः पटुपाक शोधितं त्यकामल
Page #52
--------------------------------------------------------------------------
________________ खात्म गुणं समच्छति । तथा मनः सत्वरजस्तमोमले ध्यानेन संत्यजा समेति तत्वम् ॥ 364 ॥ निरन्तरा 48 भ्यासोऽवशात्तदित्यं पक्कं मनोब्रह्मणि लीयतेयदा । तदा समाधिः सविकल्पवर्जितः खतोदयानन्दरसानु भावकः ॥ 365 ॥ समाधिनानेन समस्त वासना grnthevinaasho'khilkrmnaashH| अन्तर्बहिः सर्वत एव । सर्वदा सरूपविस्फुर्तिरयत्नतःस्यात् ॥ 366 ॥ श्रुतेः शतगुणं विद्यात् मननं म्न्नाद्पि। निदिध्यासनं लक्ष गुण मनन्तं निर्विक्ल्प्क्म्॥367॥ निर्विकल्प समाधिना स्फुटं ब्रह्म तत्त्व मवगम्यते ध्र व्म्। नान्यथा चलतयामनोगतः प्रत्ययान्तर विमिथितंमवेत् ॥ 368 ॥ अतः समाधत् स्वयतेन्द्रियः सन्निरन्तरं शान्तम नाःप्रतीचि । विध्वंसयाद्दान्त मनाद्यविद्यया कृतं सदेकत्व विलोकनेन ॥ 376 ॥ योगस्य प्रथमद्वारं वाङ्गि रोधपरिग्रहः । निराशाच निरीहाच नित्य मेकान्त शीलता ॥ 370 ॥ एकान्त स्थितिरिन्द्रियो परमणे हेतुर्दमश्चेतसः संरोधे करणं शमेन विलय यायादहं वासना । तेनानन्दरसानुभतिरचला ब्राह्मीसदा विवेक चूडामणिः
Page #53
--------------------------------------------------------------------------
________________ योगिन स्तम्माञ्चित्त निरोध एवसततं कार्यः प्रयत्नान्मुनेः ॥ 371 ॥ वाचं नियच्छात्मनि तन्नियच्छ । बुड्डउधियं यच्छुच बुद्धि साक्स्सिन्नि। तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शान्तिं परमां भजख ॥ 372 ॥ देहनाणेन्द्रियमनो वुड्यादिमिरुपाधिभिः । ये टैत्तेः समायोग स्तत्तद्भावोऽस्य योगिणः ॥ 373 ॥ तन्नि वृत्त्या मुनेः सम्यक् सर्बोप रमणं सुखम् । संदृश्यते सदानन्द रसानुभव विन्दवः ॥ 374 ॥ अन्त स्त्यागो वहिल्यागोविरक्तस्यैव युज्य्ते। त्यजत्यन्त र्वहिः सङ्गं विरक्तस्तु मुमुक्षया ॥ 37 5 ॥ बहि सुतु विषयैः सङ्गं तथान्त र्ह्मादिभिः। विरक्त एव शक्नोति त्वक्त ब्रह्मणि निष्ठितः ॥ 376 ॥ वैराग्य बोधौ पुरुषस्य पक्षिवत्पक्षौ विजानीहि विचक्षणत्वम् । विमुक्ति सौधान लताधिरोहणं ताम्यां विना ट नान्य तरेणसिध्यति ॥ 377 ॥ अत्यन्त वैराग्य वतः समाधिः समाहितस्यैव dRr3हप्रबोधः । प्रवुद्ध तत्त्व स्य हि बन्ध मुक्ति मुक्तात्मनोनित्यमुखानु मृतिः ॥ 378 ॥ वैराम्यान्न परं मुखस्य जनकं पश्यामि वश्या
Page #54
--------------------------------------------------------------------------
________________ त्मनः तच्छन तरात्मबोध सहितं खाराज्य साम्राज्य धुक्। एतद्दार मजल मुक्ति युवते स्मिआ त्व मस्मात् परं सर्वना स्पृहयासदात्म निसदा प्रनां कुरु श्रेयसे ॥ 376 ॥ आशां छिन्धि विषोपमेषु 50 विषयेष्वेषैव स्टत्योः कृति स्य वा जाति कुलायमेष्वभिमति मुच्चाति दूराक्रियाः । देहादा वसतित्य जात्मधिषणां प्रना कुरुष्वात्मनित्वं द्रष्टास्थमनोसिनिई यपरं ब्रह्मासियवस्तुतः ॥ 380 ॥ लक्ष्ये । ब्रह्मणि मानसं दृढतरं संस्थाप्य बाध्यन्द्रियं खस्थाने विनिवेश्य निश्चलतनु चोपेच्यदेह स्थितिम् । ब्रह्मात्मैक्यमुपेत्य तन्मयतयाचाखण्ड त्यानिशं ब्रह्मानन्दरसं पिवात्मनिमुदा सन्यैः किमन्यैशम् ॥ 381 ॥ अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् । चिन्तयात्मान मानन्दरूपं यन्मुक्ति कारणम् ॥ 382 ॥ एषखयं ज्योतिरशेष साक्षी विज्ञान कोषे विलसत्यजत्रम् । लक्ष्यंविधायै नमसविलक्षण मखण्ड हत्या त्मतयानुभावय ॥ 383 ॥ एतमच्छिन्नयाहत्या प्रत्ययान्तर म्न्य्या। उल्लेखयन् विजानीयात् खखरू विवेकचडामणिः
Page #55
--------------------------------------------------------------------------
________________ पतयास्फ टम् । 384 ॥ अवात्मत्वं dRr3हीकुर्वन्नहमादिषु संत्यजन् । उदासीनतयातेषु तिष्ठेत् फुट घटा .. दिवत् ॥ 385 ॥ विशुदमन्तःकरणं खरूपेनिवेश्य साक्षिण्य वबोध मावे। शनैः शनैर्निश्चलतामुपा नयन पूर्णत्ममेवानु विलोक येत्ततः ॥ 386 ॥ देहेन्द्रिय प्राणमनोऽहमादिभिः खाजानल, रखिले रुपाधिभिः । विमुक्तमात्मान मखण्ड रूपं पूर्व महाकाशमिवावलोकयेत् ॥ 387 ॥ घटकलसकुसूल सुचोमुखैर्गगण मुपाधि शतै विमुक्तमेकम् । भवति नविविधं तथैव शुद्ध परमहमादि विमुक्त मे कमेव ॥ 388 ॥ ब्रह्मादि स्तम्भ पर्यन्ता मृषा मावा उमाधयः । ततः पूर्ण खमात्मानं पश्येदेका त्म नास्थितम् ॥ 388 ॥ यत्रभान्त्या कल्पितं तदिवेके तत्तन्मात्रं नैवतस्मादिमिन्नम् । भान्ते शेमाति में दृष्टाहितत्त्वं रज्ज स्तहद्विश्वमात्म खरूपम् ॥ 360 ॥ खयं ब्रह्मा वयं विष्णुः स्वयमिन्द्रः वयं शिवः । रूयं विश्व मिदं सर्व खस्मादन्यन्नकिञ्चन ॥ 381 ॥ अन्तः खयं चापिवहिः खयञ्च खयं पुरसात् विवेकचूडामणिः .
Page #56
--------------------------------------------------------------------------
________________ खयमेव पश्चात् । स्वयं ह्यवाच्या खयमप्युदीच्या तथोपरिष्टात् स्वयमप्यधस्तात् ॥ 38 ॥ तरङ्गफेण भमवुडुदादि सबै खरूपेण जलं य्थात्था। चिदेवंदैहाद्यहमन्तमेतत् सव्वं चिदेवैक रसं विशुद्धम् ॥ 36 ॥ सदेवेदं सर्वं जगदवगतं वाङ्मन सयोः सतोऽन्यन्नास्त्येव प्रकृति परसोम्निस्थितवतः । पृथक् कि मृनायाः कलसंघट कुम्माद्यवगतं वदत्येषमान्तस्त्वमहमितिमाया मदिरया ॥ 384 ॥ क्रियासमभिहार रेण यवनान्यदिति shrutiH। ब्रवीति दैतराहित्यं मिथ्याध्यास निवृत्तये ॥ 365 ॥ आकाशवनिर्मल निर्विकल्प निःसोमनिष्पन्दन निर्विकारम् । अन्तर्वहिः शून्यमनन्य मद्वयं खयं परब्रह्म किमस्ति वोध्यम् ॥ 366 ॥ वक्तव्यं किमुविद्यते ऽत्र बहुधा ब्रह्मैव जीवः खयं बझै तज्जगदा परांनु सकलं ब्रह्मा द्वितीयं shrutiH। ब्रह्मैवाहमिति प्रवुन मतयः सत्य क्तवाद्याः स्फुटं ब्रह्मोभूय वसन्ति सन्तत चिदान न्दात्मनै तध्रुवम् ॥ 387 ॥ जहिमल मयकोशेऽहं धियोत्यापिताशां प्रसभ मनिल कल्पेलिङ्गदेहे ऽपि विवेकचूडामणिः
Page #57
--------------------------------------------------------------------------
________________ पश्चात् । निगम गदित कीर्ति नित्यमानन्द मूर्ति खयमिति परिचीयब्रह्मरूपेण तिष्ठ ॥ 368 ॥ शवाकार यावनजति मनुजस्तावद शुचिः परेभ्यः स्यात् ल शोजनन मरण व्याधिनिल्य्ः। यदात्मानं 53 शुद्ध कलयति शिवाकारमचलं तदातेग्यो मुक्तोभवति हि तदाह श्रुतिरपि ॥ 366 ॥ खात्मन्यारो पिता शेषा भासवस्तु निरास्त्ः। स्वयमेव परं ब्रह्मपूर्ण मद्दयमक्रियम् ॥ 4 0 0 ॥ समाहितायां सति में चित्तत्तौ परात्मणिब्रह्मणि निर्विक्ल्ये। न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते त्त्ः॥401॥ असत् कल्पो विकल्पोऽयं विश्वमित्येक व्स्तुनि। निर्विकारे निराकारे निर्विशेषे भिदाकुतः ॥ 402 ॥ दृष्टदर्शन दृश्यादि भाव शून्यैक व्स्तुनि। निर्विकारे निराकारे निर्विशेषे भिदाकुतः ॥ 4 0 3 ॥ कल्पार्णव इवात्यन्त परिपूर्ण क व्स्तुनि। निर्विकारे निराकारे निर्विशेषे भिदाकुतः ॥ 404 ॥ ते जसोव तमो यत्र प्रलीनं भ्रान्तिकार्न्न्म्। अहितीये परेतत्वे निर्विशेषे मिदाकुतः ॥ 405 ॥ एका _ विवेकचूडामणिः
Page #58
--------------------------------------------------------------------------
________________ त्मके परेतत्त्वे मेदवार्ता कथं वसेत् । सुषुप्तौ सुखमावायां भेदः केनावलोकितः ॥ 406 ॥ नद्यस्तिवि । व परतत्त्ववोधात् सदात्मनि ब्रह्मणि निर्विकल्ये । कालवयेनाप्यहिरीक्षितोगुणेनद्यम्बुविन्दु मंग दृस्स्न्निकायाम्॥ 407 ॥ मायामावमिदं दैतमतं प्र्मार्थ्त्ः। इति ब्रूते श्रुतिः साक्षातसुषुप्तावनुभूय ते॥ 408 ॥ अनन्यत्व मधिष्ठानादारोग्यस्य निरीक्षितम् । पण्डितैर सर्पादौ विकल्पोमान्ति जीव नः ॥ 40 ॥ चित्तमूलोविकल्पोऽयं चित्तामावेन knycn। अतश्चित्तं समाधेहि प्रत्यक्प परात्म नि ॥ 410 ॥ किमपि सतत बोधं केवलानन्दरूपं निरुपममति वेलं नित्यमुक्तं निरीह्म्। निर वधि गगणामं निष्कलं निर्विकल्पं हृदि कलयति विद्वान ब्रह्मपूर्ण समांधौ ॥ 411 ॥ प्रकृति विवर ति अन्यं भावनातीत भावं समरस मसमानं मानसं ब्न्ध्द्र्म्। निगम वचनसिद्धं नित्यम स्मात् प्रसिद्धं हृदि कलयति विद्वान् ब्रह्मपूर्ण समाधौ ॥ 412 ॥ अजरममरमस्ता भाववस्तु खरूपं स्ति . विवेकचूडामणिः ।
Page #59
--------------------------------------------------------------------------
________________ मित सलिल राशि प्रख्यमाख्याविहीनम् । समितगुणविकारं भावतं शान्तमेकं हृदिकलयति विद्वान् ब्रह्मपूर्ण समाधौ ॥ 413 ॥ समाहितान्तः करणः खरूपे विलोक यात्मान मखण्ड वैमवम् । विच्छि 15 न्धिबन्धं भवगन्ध गन्धितं यत्न नपुंस्त्वं सफलीकुरुष्व ॥ 414 ॥ सर्वोपाधि विनिर्मुक्त सच्चिदान .. न्द म्द्द्य्म्। भावयात्मान मात्मस्थं न भयः कल्पसे ऽध्वने ॥ 415 ॥ छायेव पुसः परिदृश्यमान मा भास रूपेन्न्फ्लानुभूत्या। शरीर माराच्छय वन्निरस्तं पुनर्न सन्धत्त इदं महात्मा ॥ 416 ॥ स ततविमलबोधानन्दरूपं समेत्य त्यजजर्3अमलरूपो पाधिमेतं स्द्रे। अथ पुनरपिनैष स्मयंतां वान्त वस्तु स्मरणविषयभूतं कल्पते कुत्सनाय ॥ 417 ॥ समूल मेतत् परिदय वह्नौ सदात्मनि ब्रह्मणि नि बिक्ल्पे। ततः खयं नित्य विशुद्ध बोधा नन्दात्मना तिष्ठति विद्वरिष्ठः ॥ 418 ॥ प्रारब्ध सूत्र ग्र थितं शरीरं प्रयात वातिष्ठतु गोरिवार । न तत् पुनः पश्यति तत्ववेत्तानन्दात्मनि ब्रह्मणि लीन डामणिः
Page #60
--------------------------------------------------------------------------
________________ वृत्तिः ॥ 418 ॥ अखण्डानन्दमात्मानं विज्ञायख खरूपतः । किमिच्छन् कस्यवाद्धेतोर्देहं पुष्णाति त्त्त्व्वित्॥ 420 ॥ संसिद्धस्य फलत्वेतज्जीवन्मुक्तस्य योगिनः । वहिरन्तः सदानन्दरसा खादनमात्म नि ॥ 421 ॥ वैराग्यस्य फलं बोधो बोधस्योपरतिःफलम् । खानन्दानुभवाच्छान्ति रेषैवोपरतेः फलम् ॥ 422 ॥ यद्युत्तरोत्तराभावः पूर्व्व पूर्व्वन्तु निष्फलम् । निष्टत्तिः परमा तृप्ति रानन्दोऽनुपमः खतः ॥ 453 ॥ दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् । यत्कृतं भ्रान्ति वेलायां नानाकर्म्म जुगुप्सितम् । पश्चान्न रो विवेकेन तत्कथं कर्त्तुमर्हति ॥ 424 ॥ विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तदीक्षितम् । तज्ज्ञाज्ञयोर्यन्मृगदृष्णि कादो नोचेद्दिदां दृष्टफल' किमस्मात् ॥ 425 ॥ - अज्ञान हृदयग्रन्थे विनाशो यद्यशेषतः । अनिच्छो विषयः किन्नु प्रवृत्तेः कारणं खतः ॥ 426 ॥ वासनानुदयोभोग्ये वैराग्यस्य तदा व्धिः। अहंभाबोदयाभावो वोधस्य परमावधिः । लीनवृत्तेरनुत्पत्तिर्मर्य्यादो परते स्तुसा ॥ 427 ॥ विबेकचूडामणिः
Page #61
--------------------------------------------------------------------------
________________ ब्रह्माकार तयासदा स्थिततया निर्मुक्त वाह्यार्थ धीरन्यावेदित भोग्य भोग कलनो निद्रालुवहालवत् । / खभालोकित लोकवज्जगदिदं पश्यन् क्वचित लब्धधीरासे कश्चिदनन्त पुण्य फलभुगधन्यः समान्योमुवि र ॥ 428 ॥ स्थितप्रज्ञो यतिरयं यः सदानन्द मनुते । ब्रह्मण्येव विलीनात्मा निर्विकारोविनिष्क्रियः ॥ 426 ॥ ब्रह्मात्मनोः शोधितयोरेक मावाव्गाहिनी। निर्विकल्पीच चिन्माबात्तिः प्रजेति कथ्यते ॥ 430 ॥ मुस्थिता सौमवेद्यस्य स्थितप्रज्ञः सौच्यते । यस्यस्थिता मवेत् प्रज्ञा यस्यानन्दो निर्न्त्र्ः। प्रपञ्चोक विस्मतप्रायः सजीवन्मुक्त इष्यते ॥ 4 3 1 ॥ लीनधीरपि जागर्ति योजाग्रद्धर्मवर्जितः । बोधोनिर्वा सनो यस्य सजीवन्मुक्त इष्यते ॥ 4 32 ॥ शान्तसंसार कलनः कलावानपि निस्स्क्ल्ः। यस्य चित्त विनिश्चित सजीवन्मुक्त इष्यते ॥ 433 ॥ वर्तमानेऽपि देहेऽस्मिन् छायावदनुवर्तिनि । अन्ताममताभावो जी, वन्मुक्तस्य लक्षणम् ॥ 434 ॥ अतीताननुसन्धानं भविष्यद विचारणम् । औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य ज
Page #62
--------------------------------------------------------------------------
________________ लक्षणम् ॥ 435 ॥ गुणदोषविशिष्टेऽस्मिन् समावेन विलक्षणे । सर्वव समदर्शित्वं जीव्न्मुक्त्स्य्ल्क्स्स्न्न्म्||| ॥ 436 ॥ इष्टानिष्टार्थ संप्राप्तौ समदर्शितयात्मनि । उमयवा विकारित्वं जीवन्मुक्तस्य लक्षणम् ॥ 437 ॥ ब्रह्मानन्दरसखादा सक्तचित्त त्याय्तेः। अन्तर्वहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ 438 ॥ देहेन्द्रि यादौ कर्त्तव्ये ममाहं भाववर्जितः । औदासोन्येन यस्तिष्ठेत् सजीवन्मुक्तलक्षणः ॥ 4 38 ॥ विज्ञात के आत्मनोयख ब्रह्मभावः श्रुतेर्बलात् । भवबन्ध विनिर्मुक्तः सजीवन्मुक्तलक्षणः ॥ 4 40 ॥ देहेन्द्रियेष्व भाव इदं भावस्तदन्यके । यस्सनोमवतः क्वापि सजीवन्मुक्त इष्यते ॥ 441 ॥ न प्रत्यग्ब्रह्मणोभेदं कदापिनमा स्र्ग्योः। प्रजयायोविजानाति सजीवन्मुक्तलक्षणः ॥ 4 42 ॥ साधुभिः पूज्य मानेऽस्मिन् पीडामाने पिदुर्ज्ञ्ः। समभावो भवेद्यस्य सजीवन्मुक्त लक्षणः ॥ 44 3 ॥ यत्रप्रविष्टा विषयाः परेरिता नदी प्रवाहा ivvaariraashau। लीनन्ति सन्मानतया न विक्रिया मुत्पादयन्त्येषयति विमुक्तः ॥ 444 ॥ विज्ञातवा
Page #63
--------------------------------------------------------------------------
________________ 56 तत्वस्य यथापूर्व्वं न संसृतिः । अस्ति चेन्नसविज्ञात ब्रह्मभावोवहिर्मुखः ॥ 445 ॥ प्राचीन वासना वेगा दसौ संसरतीतिचेत् । नमदेकत्व विज्ञानान्मन्दीभवति वासना ॥ 446 ॥ अत्यन्तकामुकस्यापिष्टत्तिः कुण्ठति मात्रि। तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥ 447 ॥ निदिध्यास न शीलस्य बाह्य प्रत्यय ईक्ष्यते । ब्रवीति श्रुतिरेतस्य प्रारब्ध फलदर्शनात् ॥ 448 ॥ सुखाद्यनुभवो यावत्तावत् प्रारब्धमि ष्यते । फलोदयः क्रियापूर्व्वो निष्क्रियो न हि कुवचित् ॥ 446 ॥ अहं ब्रह्मेति विज्ञानात् कल्पकोटि शताजिर्तम् । सञ्चितं विलयं याति प्रबोधात् संप्रकर्ष्मवत् ॥ 450 ॥ यत् कृतं खम वेलायां पूयं वा माप 51 ॥ मुल्वणम् । सुप्तोत्थितस्य किं तत् स्यात् स्वर्गीय नरकाय वा ॥ यथा । न श्लिष्यति च यत्किञ्चित् कदाचिद्भावि कभिः ॥ 452 ॥ लिप्यते । तथात्मोपाधियोगेन तनैव लिप्यते ॥ 453 ॥ ज्ञानोदयात् पुरारब्धं कर्मज्ञानान्ननश्यति । खमसङ्ग मुदासीनं परिज्ञाय नभो नन भोघट योगेन सुरागन्धेन विवेकचूडामणिः
Page #64
--------------------------------------------------------------------------
________________ अङ्गत्वा खफलं लक्ष्य मुद्दिश्योत् सृष्टवाणवत् ॥ 454 ॥ व्याघ्रबुद्या विनिर्मुक्तो वाणः पश्चात्तु गोमतौ । न तिष्ठति नित्यैव लच्यं वेगेननिर्भरम् ॥ 455 ॥ प्रारब्ध' बलवत्तरं खलुविदां भोगेन तस्य जयः सम्यग्ज्ञान 60 हुताशनेन विलयः प्राक् सञ्चिता गामिनाम् । ब्रह्मात्मैक्य मवेक्ष्य तन्मयतया ये सर्व्वदा संस्थिता स्तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैवते निर्गुणम् ॥ 456 ॥ उपाधितादात्म्य विहीन केवल ब्रह्मात्मनैवात्मनि तिष्ठतोमुनैः । प्रारब्ध सद्भाव कथानयुक्ता खनार्थ सम्बन्ध कथेवजाग्रतः ॥ 457 ॥ नहि प्रबुद्धः प्रति मासदेहे देहोपयोगिन्यपि च प्रपञ्चे । करोत्यहन्तां ममतामिदन्तां किन्तुखयं तिष्ठति जाग्रेन्न्॥458॥ न तस्य मिथ्यार्थ समर्थनेच्छा न संग्रहस्तज्जगतोऽपिदृष्टः । तवानुदृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इती ष्यते ध्रुवम् ॥ 456 ॥ तद्दत्परे ब्रह्मणिवर्त्तमानः सदात्मना तिष्ठति नान्य दीक्ष्यते । स्मृतिर्यथा खप्नविलो कितार्थे तथाविदः प्राशन मोचनादौ ॥ 460 ॥ कर्मणानिर्मितोदेहः प्रारब्ध' तस्य कल्पताम् । नानादे विवेकचूडामणिः
Page #65
--------------------------------------------------------------------------
________________ रात्मनोयुक्तं नैवात्माकर्मनिर्मितः ॥ 461 ॥ अजोनित्यः शाश्वतैतिव्रते थुतिरमोघवाक् । तदात्मना तिठतोऽस्य कुतः प्रारब्ध कल्पना ॥ 462 ॥ प्रारब्ध सिध्यति तदा यदादेहात्मना स्थितिः देहात्मभावोनवेष्ट: 11 प्रारब्ध त्यज्यतामतः ॥ 463 ॥ शरीरस्थापि प्रारबकल्पनाभान्ति रेव्हि। अध्यस्तस्य कुतः सत्वमसत्य स्यकुतोजनिः ॥ 464 ॥ अजातस्य कुतोनाशं प्रारब्ध मसतः कुत्ः। ज्ञानेनान्नानकार्य्यस्य सम लय लयो । य्दि। तिष्ठत्ययं कथं देह इति shngkaavtojddaan| समाधातुं वाह्यदृश्या प्रारब vdtishrutiH। नतु देहादि सत्यत्व बोधनाय विपश्चिताम् ॥ 465 ॥ 466 ॥ परिपूर्ण मनाद्यन्त मप्रमेय मविक्रियम् । एकमेवा इयं ब्रह्मनेहनानास्तिकिञ्चन ॥ 467 ॥ सद्घनं चिद्धनं नित्य मानन्द ghnmkriyN। एकमेवाइयं ब्रह्म नेहनानास्ति किञ्चन ॥ 468 ॥ प्रत्यगेकरसंपूर्ण मनन्तं सर्वतोमुखम् । एकमेवाइयं ब्रह्मनेहनानास्ति किञ्चन ॥ 468 ॥ . अहेय मनुपादेय मनादेय मनाथयम् । एकमेवाइयं ब्रह्मनेह नानास्ति किञ्चन
Page #66
--------------------------------------------------------------------------
________________ // 470 // निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् । एकमेवाइयं ब्रह्मनेह नानास्तिकिञ्चन ॥ 47 ॥ है। अनिरुण्य खरुपं यन्मनोवाचा म्गोच्र्म्। एकमेवा इयं ब्रह्मनेह नानास्ति किञ्चन ॥ 472 ॥ सत्सम व खतः सिद्धं शुद्धं बुद्धमनीदृशम् । एकमेवाइयं ब्रह्मनेह नानास्तिकिञ्चन ॥ 473 ॥ निरस्तरागा निर ... स्तभोगाः शान्ताः सुदान्ता यतयो म्हान्त्ः। विज्ञायतस्वं परमे तदन्ते प्राप्ताः परानिटति मात्मयोगात् ॥ 474 ॥ मवानपीदं परतत्व मात्मनः खरूपमानन्दधनं विचार्य । विधूयमोहं खमनः प्रकल्पितं मुक्तः कृता र्थोभवतु प्रवुद्धः ॥ 475 ॥ समाधिना साधुविनिश्चलात्मना पश्यात्म तत्त्वं स्फुटबोध चक्षुषा । निः संशयं स म्यगवेक्षितचेच्छुत: पदार्थो न पुन विक्ल्प्ते॥ 476 ॥ खस्याविद्याबन्ध सम्बन्धमोक्षात् सत्यज्ञानानन्द रूपात्म्ल्धौ। शास्त्र युक्तिर्देशिकोक्तिः प्रमाणं चान्तः सिद्वाखानुभूतिः प्रमाणम् ॥ 477 ॥ बन्ध मोक्षच टाप्तिश्च चिन्तारोग्य खुधाद्य्ः। खेनैव वेद्यायज्ञानं परेषा मानु मानिकम् ॥ 478 ॥ तट
Page #67
--------------------------------------------------------------------------
________________ स्थिता बोधयन्ति गुरवः shrutyoythaa। प्रनयैवतरे बिहानोश्चरानु गृहीतया ॥ 476 ॥ खानुभूत्या । खयं ज्ञात्वा स्वमात्मान मण्डितम् । संसिद्धः सन्मुखं तिष्ठे निर्विकल्पात्मनात्मनि ॥ 480 ॥ 63 वेदान्त सिद्धान्त निरूक्ति रेषाब्रह्मैवजीवः सकलं जगच्च । अखण्ड रूप स्थितिरेव मोक्षो ब्रह्मा द्वितीये श्रुतयः प्रमाणम् ॥ 481 ॥ इति श्रीगुरुवचनात् थुति प्रमाणात् परमवगम्य सतत्वमात्म युक्तया । प्रशमित करणः समाहितात्मा क्वचिदचला कृतिरात्मनिष्ठतोऽभूत् ॥ 482 ॥ कञ्चित् । कालं समाधाय परेब्रह्मणि मानसम् । वुत्याय परमानन्दादिदं वचनमब्रवीत् ॥ 483 ॥ बुद्धिर्विनष्टा गलिता प्रवृत्तिब्रह्मात्मनोरेक तयाधिगत्या । इदं न जानेऽप्यनिदं न जानेकिम्बाकियहासुख मस्यपारम् । ॥ 484 ॥ वाचावतमशक्यमेव मनसामन्तुन वाखाद्यते खानन्दा स्मृतपूर पूरित परब्रह्माम्बुधवैभवं । अम्मोराशिविशीर्ण वार्षिक शिलाभावं भजन्मे मनोयस्यां शां शलवेदिलीन मधुनानन्दात्मनानिहतं
Page #68
--------------------------------------------------------------------------
________________ // 485 // क्वगतं केनवानीतं कुबलीन मिदं जगत् । अधुनैव मयादृष्टं नास्तिकिं महदद्भुतम् ॥ 486 ॥ किं हेयं किमुपादेयं किमन्यत् किं विलक्षणम् । अखण्डानन्द पीयूष पूर्ण ब्रह्ममहार्णवे ॥ 487 ॥ न कि 64 ञ्चिदवपश्यामि न टणोमि न वेद्यहम् । खात्मनैव सदानन्द रुपेणास्मि विलक्षणः ॥ 488 ॥ नमो नमसे गुरवे महात्मने विमुक्त सङ्गाय सदुत्तमाय । नित्याहयानन्दरसखरुपिणेमस्नेसदापारदयाम्बुधास्ने । ॥ 486 ॥ यत कटाक्ष राशि सान्द्र चन्द्रिका पीतधत भवताप जथमः । प्राप्तवानह मखण्ड वैभवा नन्दमात्म पदमक्षयं क्षणात् ॥ 46 0 ॥ धन्योऽहं कृतकृत्योहं विमुक्तोहं भ्व्ग्र्हात्। नित्यानन्द खरू पोऽहं पूर्णोऽहं तदनुग्रहात् ॥ 461 ॥ असङ्गोऽह मनङ्गोऽह मलिङ्गोऽह मभङ्गरः । प्रशान्तोई मनन्तोह ममलोहं चिरन्तनः ॥ 462 ॥ अकर्ताह मभोक्ताह मविकारोऽहमक्रियः । शुद्ध बोधखरूपोऽहं केवलोहं सदाशिवः ॥ 463 ॥ द्रष्टुः थोतुर्वर्तुः कर्णोक्नु विभिन्न एवाह्म्। नित्यनिरन्तर निष्कियो विवेकचडा
Page #69
--------------------------------------------------------------------------
________________ निःसीमासङ्ग पूर्णबोधात्मा ॥ 484 ॥ नाह मिदं नाह मदोयुभयो रवभासकं परं शुद्धम् । वाह्याभ्यन्तर सन्यं पूर्ण ब्रह्माद्वितीयमेवाहम् ॥ 465 ॥ निरूपम मनादि तत्त्वं त्वमहमिदमदैति कल्पना दूरम् । 65 नित्यानन्दैक रसं सत्यं ब्रह्मा हितीय मेवाहम् ॥ 486 ॥ नारायणोहं नरकान्तकोहं पुरान्तकोहं puruussohmiishH| अखण्डबोधोह मशेष साक्षीनिरीश्वरोऽहं निरहञ्च निर्ममः ॥ 467 ॥ सर्वेषु भूते वहमेव संस्थितो ज्ञानात्मनान्त बहिराश्रयः स्न्। मोक्ता च मोग्यं स्वयमेव सर्वं यद्यत् पृथक दृष्ट मिदन्तयापुरा ॥ 468 ॥ मय्यखण्ड सुखाग्भोधौ bhudhaavishvviicyH| उत्पद्यन्ते विलीयन्ते माया मारुत विभ्रमात् ॥ 468 ॥ स्थूलादिमावा मयि कल्पिताभमादारोपितानु स्फरणे न लोक्ः। काले यथाकल्प कवत्सराय नादयो निष्कल निर्विकल्पे ॥ 50 ॥ आरोपितं नाथय द्रुषकं भवेत् कदापि मूढै रतिदोष दुषितैः । नार्दीकरोत्यूषर भूमिभागं मरीचिका वारि महाप्रवाहः ॥ 501 ॥ श्राका
Page #70
--------------------------------------------------------------------------
________________ शवत कल्य विदूरगोह मादित्यवशास्य विलक्षणोऽहम् । अहार्यावन्नित्य विनिश्चलोऽहमम्भोधिवत् पार . विवर्जितोऽहम् ॥ 50 ॥ नमे देहे न सम्बन्धो मेधे नेव विहाय्स्ः। अतः कुतोमे तडा जाग्रत् खप्नसु 66 चुप्तयः ॥ 507 ॥ उपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुक्त्। स एव जीर्य्यन् । भियते सदाहंकुलाद्रिवन्निश्चल एव संस्थितः ॥ 504 ॥ नमे प्रवृत्ति नचमे निवृत्तिः सदैक रुपस्व निरं शकस्य । ऐकात्मकोयो निविडो निरन्तरो व्योमेव पूर्णः सकथं नुचेष्टते ॥ 505 ॥ पूण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्वि कृते निराकतेः । कुतोममाखण्डमुखानुभूते-- तेह्यनन्वागतमित्यपिश्रुतिः । ॥ 506 ॥ छाययापट मुषणं वा शीतं वा शुछुछुरा । न स्मशत्येवयत् किञ्चित् पुरूषं तद्विलक्षणम् र ॥ 507 ॥ न साक्षिणं साध्यधर्माः संस्पन्ति विलक्षणम् । अविकार मुदासीनं गृहधीः प्रदीपवत् ॥ 508 ॥ रवेर्य था कर्माणि साक्षिभावो वझे यथा दाहनि याम्क्त्व्म्। रज्जो यथारोपितवस्तुसङ्गा विवेकचूडाम
Page #71
--------------------------------------------------------------------------
________________ स्तथैव कूटस्य चिदात्मनोमे ॥ 50 ॥ कर्त्तापि वा कारयितापि नाहं भोक्तापि वा भोजयितापि नाह्म्। द्रष्टापि वा दर्शयितापि नाहं सोऽहं खयं ज्योति रणी दृगात्मा ॥ 510 ॥ चलत्युपाधौ प्रतिबिम्ब लौल्यमौपा 60 धिकं मूढधियो नयन्ति । खविम्बभूतं रविवदिनिष्कियं कश्मि भोक्तास्मि हतोस्मि हेति ॥ 511 ॥ जलेवा पिस्थलेवापि लुठल्वेष jdd'aatmkH। नाहं विलिप्ये तीर्घटधर्म न भो यथा ॥ 512 ॥ कर्त्त, त्वभोक्तृत्व खलत्व मत्वता जडत्व बद्दत्व विमुक्ततादयः । बुद्धे विकल्या नतु सन्ति वस्तुतः स्वस्मिन् परे ब्रह्मणि केवलेऽइये ॥ 513 ॥ सन्तु विकाराः प्रकृते र्दशधा शतधा सहस्रधावापि प्न्न्द्दितैः। किंमेऽसङ्गचि त्तस्य नह्य म्बुदावर मम्वरं स्पशन्ति ॥ 514 ॥ अव्यक्तादि स्थल पर्यन्तमेतहि स्वंयवाभास माबं प्रतीतम् । व्योम प्रख्यं सूक्ष्म माद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ 515 ॥ सर्बाधारं सर्ववस्तु प्रकाशं सर्वा कारं सर्वगं सर्व शून्यम् । नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माहइतं यत्तदेवाह मस्मि ॥ 516 ॥ यस्मि
Page #72
--------------------------------------------------------------------------
________________ नस्ता शेषमाया विशेष प्रत्यक् रूपं प्र्त्य्याग्म्य्मान्म्। सत्यज्ञानानन्द मानन्द रूपंब्रह्माद्वैतं यत्तदेह वाहमस्मि ॥ 517 ॥ निष्कियोस्या विकारोऽस्मिनिष्कलोऽस्मि निराकृतिः। निर्विकल्पोऽस्मिनित्यो' / स्मि निरालम्बोऽस्मि निई यः ॥ 518 ॥ सर्वात्मकोऽहं सोऽहं सर्वातीतोऽहमैयम् । केवला खण्डवोधोऽह मानन्दोऽहं निरन्तरम् ॥ 516 ॥ स्वाराज्य सामाजा विभूतिरेषा भवत् कृपा थी। महिम प्रसादात् । प्राप्तामया थी गुरवे महात्मने नमो नमस्ते ऽस्तुपुनर्नमोस्तु ॥ 530 ॥ महा खने मायाकृत जनि जरा मृत्युगहने भमन्तं क्लिश्यन्तं बहुलतरतापैरनुदिनम् । अहङ्कारव्याघव्यथित मिममत्यन्तकृपयाप्रबोध्य प्रखापात् परम मित्वान्माम्सिगुरो॥ 521 ॥ नमस्तस्मै सदेकमौकस्मैचिन्म ह्सेन्म्ः॥ यदेतद्दिश्वरूपेण राजते गुरु राजते ॥ 522 ॥ इति न तमवलोक्य शिष्यवयं समाधि गतात्म मुखं प्र्वुद्त्त्त्व्म्। प्रमुदित हृदयः सदेशिकेन्द्रः पुनरिदमाह वचः परं महात्मा ॥ 523 ॥ विवेकचूडामणिः
Page #73
--------------------------------------------------------------------------
________________ बह्मप्रत्ययसन्तति जगदतो ब्रह्मैव सत् सर्वतः पश्याध्यात्म दृशा प्रशान्त मनसा सर्या खवस्था स्व्पि। रूपादन्य मवेक्षितं किमभितश्चक्षुष्मतां दृश्यते तद्ब्रह्मविदः सतः किमपरं वुद्धे विहारास्पदम् ॥ 524 ॥ कस्तां परानन्दरसानुभूति मुत्सृजा शून्येषु र्मेत्विद्वान्। चन्द्रे महालादि निदीप्यमाने चिनेन्दु मालोकयितुं क इच्छेत् ॥ 525 ॥ असत् पदार्थानुभवेन किञ्चिन्नह्यस्ति दृप्ति नच दुःख्हानिः। तद इयानन्द रसानुभूत्या दृप्तः सुखं तिष्ठसदात्मनिष्ठया ॥ 526 ॥ समेघ सर्वतः पश्यन्म न्यमानः खम इय्म्। खानन्द मनुभुञ्जानः कालं लयमहामते ॥ 527 ॥ अखण्डबोधात्मनि निर्विकल्प विकल्पनं । व्योम्नि पुरं प्रकल्पनम् । तदद्दयानन्द मयात्मना सदा शान्ति परामेत्य भजखमौनम् ॥ 528 ॥ तूष्णी मवस्था परमोपशान्ति बूढेरसत् कल्प विकल्प हेतोः। ब्रह्मात्मनाब्रह्मविदो महात्मनो यत्ता दया , नन्द मुखं निरन्तरम् ॥ 526 ॥ नास्ति निर्वासनान्मौनात् परं सुख क्त्तुत्त्म्म्। विज्ञातात्म खरू
Page #74
--------------------------------------------------------------------------
________________ पस्य खानन्द रसपायिनः ॥ 530 ॥ गच्छं स्तिष्ठन्नुपविशच्छयानो वान्यथा पिवा । यथेच्छया वसेद्दिद्दा नात्मारामः सदामुनिः ॥ 531 ॥ न देशकालासन दिग्यमादि लच्याद्यपेचा प्रतिबन्धवृत्तेः । सं सिद्धत त्त्वस्य महात्मनोऽस्तिखवेद नेका नियमाद्यवस्था ॥ 532 ॥ घटोऽयमिति विज्ञातुं नियमः कोन्वपेक्षते । बिना प्रमाण सुष्ठुत्वं यस्मिन् सति पदार्थधीः ॥ 533 ॥ अथमात्मानि त्वसिद्धः प्रमाणे सति भासते । नदेशं नापि वा कालं न शुद्धिं वाप्यपेक्षते ॥ 534 ॥ देवदत्तोऽहमित्येत विज्ञानं निरपेक्षकम् । तद्दद् ब्रह्मविदोष्यस्य ब्रह्माहमिति वेदनम् ॥ 535 / भानुनेव जगत् सर्वं भासते यस्य तेजसा । अनात्मक मसत्तुच्छं किं नुतस्यावसासकम् ॥ 516 ॥ वेदशास्त्रपुराणानि भूतानि सकलान्यपि । येनार्थ वन्तितं किं नु विज्ञातारं प्रकाशयेत् ॥ 537 ॥ एष सर्व जयोति रनन्तशक्तिरात्मा प्रमेयः सकलानुभूतिः । यमेव विज्ञायविमुक्तबन्धो जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥ 538 ॥ न खिद्यतेन विषयैः प्रमोदतेन सज्ज ww विवेकचूडामणिः
Page #75
--------------------------------------------------------------------------
________________ ते नापिपिरजाते c। स्वस्मिन् सदाक्रीर्3अति नन्दति खयं निरन्तरानन्द रसेन दृतः ॥ 536 ॥ क्षधां देहव्यथां त्यक्ला बाल क्रीडति, व्स्तुनि। तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥ 540 ॥ चिन्तामन्य मदैन्य मैच्य मशरं पानं सरिद्वारिषु खातन्त्रेण निरङ्कशास्थिति रभी निद्रा स्मशा .. नेव्ने। वस्त्रं क्षालन शोषररादि रहितं दिवास्तु शय्या मही सञ्चारो निगमान्त वीथिषु विदा क्रीडा परे ब्रह्मणि ॥ 541 ॥ विमानमालम्बन शरीर मेतड्नत्य शेषाविषया नुप स्थितान् । परेच्छ या बाल वदात्म वेत्तायोऽव्यक्तलिङ्गो' ननु सत्यवाह्यः ॥ 542 ॥ दिगम्बरो वा पिच साम्बरो वात्वगम्बरो वापिचिदम्ब rsthH। unmatta वदापिच वालबद्दा पिशाच वदापिचरत्यवन्याम् ॥ 543 ॥ कामान्निष्काम रूपी संश्चरत्येक चरोमुनिः । स्वात्मनैव सदातुष्टः खयं सर्वात्मनास्थितः ॥ 544 ॥ क्वचिन्मूढोविद्वान् क्वचिदपि महाराज विभवः क्वचिङ्गान्तः सौम्यः कचिद जगराचार कलितः । क्वचित
Page #76
--------------------------------------------------------------------------
________________ पावीभूतः क्वचिदवमतः क्वाप्य विदितश्चरत्येवं प्रातः सतत परमानन्द मुखितः ॥ 545 ॥ निर्धनोपि सदातुष्टोप्थसहायो महाबलः । नित्यतृप्तो यमुनानो यसमः समदर्शनः ॥ 546 ॥ अपिकुर्वन्नकुर्वाण 2 चाभोक्ता फ्ल्भोग्य्पि। शरीयंप्य शरीर्येष परिच्छिन्नोऽपि सर्वगः ॥ 547 ॥ अशरीरं सदा सन्त मिमं ब्रह्मविदं क्वचित् । प्रियाप्रियेन स्पृशतस्तथैवच शुभाशुभे ॥ 548 ॥ स्थूलादि सम्बन्ध वतोऽभि मानिनः सुखच्चदुःखञ्च शुभाशु मेच्। विध्वस्त बन्धस्य सदात्मनो मुनेः कुतः शुभं वाप्य शुभ फल 5 म्बा ॥ 548 ॥ तमसाग्रस्तवनानादग्रस्तोऽपि र्विर्ज्ञैः। ग्रहः इत्युच्यते भान्तया ह्यज्ञात्वा वस्तु लक्षणम् ॥ 550 ॥ तदद्दे हादिबन्धेभ्यो विमुक्त ब्रह्म वित्तमम् । पश्यन्तिदेहवन्मूढाः शरीरामास दर्शनात् ॥ 551 ॥ अहि निर्णय नीवायं मुक्त देहस्तु तिष्ठति । इतस्ततश्चाल्यमानो यत्किञ्चित् प्राणवायुना ॥ 552 ॥ स्रोतसा नीयते दारु यथा निन्नोन्नत स्थलम् । दैवेन लोयते देहो यथा कालोप विवेकचूडामणि...
Page #77
--------------------------------------------------------------------------
________________ भुक्तिषु ॥ 553. ॥ प्रारधकर्मपरि कल्पितवासनाभिः संसारिवच्चरति मुक्तिषु मुक्त्देह्ः। सिद्धःखयं वसतिसाक्षिवदव तथ्णी चक्रय मूलमिव कल्पविकल्पमन्यः ॥ 554 ॥ नैवेन्द्रियाणि विषयेषुनियुक्त एष नैवापयुक्त updrshnlkssnnsthH| नैवक्रियाफलमपीषदवेक्षते स सानन्दसान्द्ररसपान सुमत्तचित्तः ॥ 555 ॥ लक्ष्यालच्यगतिं त्यक्त्वा यस्तिष्ठेत् केब्लात्म्ना। शिवएव खयं साक्षादयं ब्रह्मविदुत्तमः । ॥ 556 ॥ जीवन्नेव सदामुक्तः कृतार्थी ब्रह्मवित्तमः । उपाधि नाशाद्वीवसन् ब्रह्माप्य ति निई यम् । ॥ 557 ॥ शैलूषवंशसद्भावा भावयोश्च यथा पुमान् । तथैव ब्रह्मविच्छ टःसदाबह्मैवनापरः ॥ 558 ॥ यत्र क्वापि विशीर्णं सत्पर्णमिवतरोर्वपुः । पतनाद्ब्रह्मी मूतस्य यते प्रागेव तच्चिदग्निना दग्धम् ॥ 558 ॥ सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्दयानन्द मयात्म नासदा । न देशकालाधुचितप्रतीक्षा त्वङ्मां सविठ् पिण्डविसर्जनाय ॥ 560 ॥ देहस्य मोचो न मोक्षो न दण्डस्य कमण्डलोः । अविद्याहृदयग्रन्थि मोक्षोमो विवेकचूडामणिः
Page #78
--------------------------------------------------------------------------
________________ क्षो यतस्ततः ॥ 16 ॥ कुल्यायामथनद्यां वाशिवक्ष वैपिच्त्व्रे। पर्णपतति चेत्तेन तोकिनु शुभाशुभम् . ॥ 562 ॥ पवस्य पुष्पस्यफलस्य नाशवहेहेन्द्रियप्राणधियां विनाशः । नैवात्मनः खस्य सदात्मकरयानन्दालते ईक्षवदस्तिचैषः ॥ 563 ॥ प्रज्ञानघनैत्यात्मलक्षणं सत्यसूचकं । अनुद्योपाधिकस्यैव कथयन्ति विनाशनम् 564 ॥ अविनाशीका अरेयमात्मेति श्रुति रात्मनः । प्रप्रवीत्य विनाशित्वं विनस्य t सुविकारिषु ॥ 565 ॥ पाषाण वृक्ष तृण धान्य कटाम्बराद्या दग्धा भवन्ति हि मृदेव यथातथैव । देहेन्द्रि या सुमन आदि समस्त दृश्य ज्ञानानि दग्ध मुपयाति परात्मभावम् ॥ 566 ॥ विलक्षणं यथाध्यान्न लीयते भानु तेजसि । तथैव सकलं दृश्य ब्रह्मणि प्रविलीयते ॥ 567 ॥ घटनष्टे यथाः व्योम व्यो । मैव भवति स्फुटम् । तथैवो पाधि विलये ब्रमेव ब्रह्मवित् खयम् ॥ 568 ॥ क्षीरं क्षीरे यथा शि तं तैलं तैले जलं ज्ले। संयुक्त मेकतां याति तथात्मन्यात्मविन्मुनिः ॥ 568 ॥ एवं विदेह कैवल्यं स
Page #79
--------------------------------------------------------------------------
________________ 75 न्मा चत्वम खण्डितम् । ब्रह्मभावं प्रपद्यैष यतिन वर्त्ततेपुनः ॥ 570 ॥ सदात्मकत्व विज्ञान दा विद्यादि vana'NaH । अमुष्यब्रह्म भूतत्वाद्दह्मणः कुतङ्गवः ॥ 571 ॥ मायाकॢप्तौ बन्धमोचउ स्तः त्मनि बस्तुतः । यथारज्वौ निष्क्रियायां सर्पाभास विनिर्गमौ ॥ 572 ॥ आटतेः सद् सत्वाभ्यां व क्तव्ये बन्ध मोक्षणे । नाष्टति ब्रह्मणः काचिदन्याभावा दनादृतम् । यद्यस्य द्वैत हानिः स्यात् द्वैतं नये सहतेश्रुतिः ॥ 573 ॥ बन्धच्च मोक्षश्च म्हषैव mUr3हा बुद्धेर्गुणं वस्तुवि कल्पयन्ति । गाइतिं मेघ कृतां यथारषौ यतोद्वया सङ्गचिदेत दचरम् ॥ 574 ॥ अस्तोति प्रत्ययोयच यच नास्तीति वस्तुनि । बुद्धेरेव गुणावेतौ नतुनित्यस्य वस्तुनः ॥ 575 ॥ अतस्तौ माया लप्तौ बुन्ध मोचउ नवात्मनि । निष्कलेनिष्क्रिये शान्ते निरवद्ये निरञ्जने । अद्वितीये परेतच्च व्योमवत् कल्पनाकुतः ॥ 506 ॥ ननि रोधो नचोत्पत्ति र्नबन्धो न साधकः । नमुमुक्षु नवे मुक्त इत्थेषा परमार्थताः ॥ 577 ॥ स तिबेकचूडामणिः
Page #80
--------------------------------------------------------------------------
________________ 3 * कलनिगमचूर्3A खान्तसिद्धान्तगुह्यं परमिदमतिगुह्यं दर्शितं तेमयाद्य । अपगतकलिदोषं कामनिर्मुक्त बुद्धिं त्वमनुवदसक्चत्यं भावयित्वा मुमुक्षुम् ॥ 578 ॥ इति खुत्वा गुरोर्वाक्यं प्रश्रयेण लतानतिः । सतेन समनुज्ञा : तो ययौ निर्मुक्तबन्धनः ॥ 576 ॥ गुरुरेव सदानन्दसिन्धौ निर्मग्नमानसः । पाक्यन् वसुधां सब्बी विश्वचा र्निर्न्त्र्ः॥ 580 ॥ इत्याचार्य्यस्य शिष्यस्य सम्वादेनात्मलक्षणम् । निरूपितं मुमुक्षूणां सुखबोधोपपत्त ये ॥ 581 ॥ हितमिदमुपदेशमाद्रियन्तां विहितनिरस्त समस्तचित्तदोषाः । भवसुखविरताः प्रशान्तचि त्ताः श्रुतिरसिका यतयो मुमुक्षवोये ॥ 582 ॥ संसाराध्वनि तापभानु किरणप्रोद्भूत दाहव्यथा खिन्नानां जलकाङ्क्षया मरुभुवि यान्त्यापरि वाम्यताम् । अत्यासन्न सुधाम्बुधिं सुखकरं ब्रह्मादयं दर्शये त्येषा शङ्कर भारतीविजयते निर्व्वाणसन्दायिनी ॥ * ॥ इति श्रीमत् परमहंस परिव्राजकाचार्य्य गोविन्द भगवत्पूज्यपाद शिष्य श्रीमच्छङ्करभगवत् कृतो विवेकचूर्3आमणिः ममाप्तः ॥ श्रतत्सत् ॥ * ॥ श्रीहरिः ॥ शकः 1782 विवेकचूडामणिः
Page #81
--------------------------------------------------------------------------
Page #82
--------------------------------------------------------------------------
________________ कलिकाताराजध्यानां श्रीयुतवावुभुवनचन्द्रवसाकसंस्थापित संवादनानरत्नाकराख्ययन्त्रे देवनागराक्षरे मुद्रित्पुस्त्क्विव्र्न्न्म्। निमतलाघाट दृष्ट्वीट 8 संख्यक भवन । स्टीकम् । शिशुपालबध ...........मूल्य 6 मूलमात्रम् । सुश्रुतः आयुर्वेद.......... मूल्य 4 हिन्दी। श्रीमद्भगवद्गीता........... मूल्य 1 ॥ मुक्तिकोपनिषत् .................. विवेकर्3आमणि ..................... मेमसागर..... रघवंग............................... है उत्तरकुमारसम्भव ...............1 बतानपक्षिमी ..................... / कुमारसम्भव ........................! साहित्यदर्पण ...................." माधवविलास ........................ नलोदय............................. = किरातार्जु नोय ...................: नजीर की सैर..................... मानसंहार .......................... दशकुमारपूर्वखण्ड ................. दिग्विजय................. चरकसंहिता |m खण्ड ......... " उत्तरखरड................ सैरसाहकोवारहरी ............... किरातार्जुनीय ................... / पसन्दविकभाय.................... रामकणाती............... पनिषध मिखण्ड ................: बीमागहीता ..................... राधपागड पोष...............