SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ पावितं ते कुलं त्वया । यदविद्याबन्धमुक्त्या ब्रह्मोभवितुमिच्छसि ॥५२॥ ऋणमोचनकर्त्तारः पितुः ૭ सन्ति सुतादयः । बन्धमोचनकर्त्ता तु खखादन्यो न कश्चन ॥ ५३ ॥ मस्तकन्यस्तभारादे दुःखमन्यै र्निवा र्य्यते । क्षुधादिलतदुःखन्तु विनाखेन न केनचित् ॥ ५४ ॥ पथ्यमौषधसेवा च क्रियते येन रोगिणा । आरोग्यसिद्धिर्दृष्टास्य नान्यानुष्ठितकर्मणा ॥५५॥ वस्तुखरूपं स्फुटबोधचक्षुषा खेनैव वेद्यं नतु पण्डितेन । चन्द्रखरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ॥५६॥ श्रविद्याकामकर्मादि पाशबन्धं विमोचितुम् । कः शक्नुयाद्दिनात्मानं कल्प कोटिशतैरपि ॥ ५७ ॥ न योगेन न सांख्येन कर्मणा नो न विद्यया । ब्रह्मात्मै कत्वबोधेन मोक्षः सिद्धप्रति नान्यथा ॥ ५८ ॥ वीणाया रूपसौन्दर्य्यं तन्त्रिवाद नसौष्ठवम् । प्रजारञ्जनमात्रं तन्नसाम्म्राज्याय कल्पते॥५६॥ बाग्बैखरी शब्दभरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्दद्भुक्तये नतु मुक्तये॥६०॥ अविज्ञाते परे तच्वे शास्त्राधीतिस्तु निष्फलाः । विज्ञातेपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला विवेकचूडामणिः
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy