SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ॥११॥ शब्दजालं महारण्यं चित्तधमणकारणम् । अतः प्रयत्नात् ज्ञातव्यं तत्त्वज्ञात्तत्वमात्मनः ॥६२॥ - पन्चानसर्पदष्टस्य ब्रह्मन्नानौषधं विना। किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः॥६॥ न गच्छति विनापानं व्याधिरौषधशब्दतः। विनापरोक्षानुभवं ब्रह्मशब्दै न मुच्यते ॥६॥ अकृत्वा दृश्यविलय म जात्वा तत्त्वमात्मनः। वाह्यशब्दैः कुतो मुक्ति रुक्तिमात्रफलैन णाम ॥६५॥ अकृत्वा शबुसंहारमग त्वाखिल भूथियम । राजाहमिति शब्दान्नो राजा भवितु मर्हति ॥६६॥ प्राप्तोक्ति खननं तथोपरि शिलात्कर्षणं स्वीकृतं निःक्षेपः समपेक्षते नहि वहिः शब्दैस्तु निर्गच्छति। तद्ब्रह्मविदोपदेशमनन ध्यानादिभि लभ्यते मायाकार्य तिरोहितं खममलं तत्त्वं नदुर्युक्तिभिः ॥६७॥ तस्मात् सर्वप्रयत्नेन भव । बन्धविमुक्तये । खैरेव यत्नः कर्त्तव्यो रोगादाविवपण्डितैः ॥६८॥ यत्वयाद्यकृतः प्रश्नो वरीयाञ्छास्त्र विम्मतः । सूत्रप्रायो निगढ़ार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥६६॥ष्टणुष्वावहितो विदन् यन्मया समुदीर्यते। विवेकचडामाण:
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy