SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ तदेतच्छ्रवणात् सत्योभववन्धादिमोक्ष्यसे ॥७॥ मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्य मत्यन्त मनित्यवस्तु ष । ततः समश्चापि दमस्तितिक्षान्या सः प्रसक्ताखिलकर्मणां मृशम् ॥७१॥ ततः श्रुतिस्तन्मननं सतत्त्वध्या नं चिरं नित्यनिरन्तरं मुनेः। ततो विकल्प परमेत्य विद्वानि हैवनिर्वाण सुखं समच्छति ॥७२॥ यहो डव्यं तवेदानी मात्मानात्म विवेचनम् । तदुच्यते मयासम्यक् श्रुत्वात्मन्यवधारय ॥७३॥ मजास्थिमेदः पल रक्तचर्मत्वगाह्वयैर्धातुमि रेभिरन्वितम्। पादोरु वक्षोभुजष्टष्ठमस्तकै रङ्गरूपाइँरुपयुक्तमेतत् ॥७४॥ अहं ममेति प्रथितं शरीरं मोहास्पदं स्थूल मितीर्यतेबुधैः । नभोनभखहहनाम्बुभमयः सूक्ष्माणि भूतानि भवन्तितानि ॥७५॥ परस्परांशैमिलितानिभूत्वा स्थूलानिच स्थ ल शरीरहेतवः । मात्रा स्तदीया विषया भवन्ति शब्दादयः पञ्चसुखायभोक्तः ॥७६॥ यएषुमूढा विषयेषु बडा. रागोरुपाशेन सुदुर्दमेन । आयान्ति निर्यान्त्य धऊई मच्चैः खकर्म दूतेन जबेननीताः ॥७॥ शब्दादिभिः पञ्चभिरेवपञ्च पञ्जत्वमापुः खगु
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy