SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ णेनवडाः कुरङ्ग मातङ्ग पतङ्ग मीन भृङ्गानरः पञ्चभिरञ्चितः किम् ॥७८॥ दोषेण तोत्रो विषयः कृष्ण १० सर्पविषादपि । विषं निहन्ति भोक्तारं द्रष्टार चक्षुषाप्ययम् ॥७॥ विषयाशा महापाशात् योविमुक्तः सुदुस्यजात्। सएव कल्पते मुक्त्यै नाण्यःषट् शास्त्रवेद्यपि ॥८०॥ आपात वैराग्य वतोमुमुचून भवाब्धि पारं प्रतियातु मुद्यतान्। अाशा ग्रहोमज्जयतेऽन्तराले निगृह्यकण्ठे विनिवर्त्यवेगात् ॥८१॥ विषया । ख्यग्रहोयेन सुविरक्त्यसिनाहतः। सगच्छति भवाम्भोधेः पारं प्रत्यूहर्जितः ॥८॥ विषमविषयमार्ग र्गच्छतो नच्छ बुझेः प्रतिपदममियातो मत्युरप्येष सिद्धिः। हितसुजनगुरुत्या गच्छतः ख स्य युक्तदान भवति फलसिद्धिः सत्यमित्येवविद्धि ॥८३॥ मोक्षस्य काक्षायदिवैतवास्ति त्यजाति दूरादिषयान् विषं यथा। पोयषवत्तोषदया क्षमार्जवप्रशान्ति दान्तीमजनित्य मादरात् ॥८४॥ अनुक्षणं यत्परिहत्यकृत्यम नाद्य विद्या कृतवन्ध मोक्षणम् । देहः परार्थोऽयममुष्यपोषणेयः सज्जते सख मनेन हन्ति॥८५॥शरीरपो विवेकचूडामणिः
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy