________________
११
षणार्थीसन् यत्रात्मानं दिति । ग्राहं दारू धियाष्टत्वा नदीं तर्त्तु सगच्छति ॥ ८६ ॥ मोहएव महामृ त्यु 'चोर्वपुरादिषु । मोहो विनिर्जितो येन समुक्ति पदमर्हति ॥ ८७ ॥ मोहं जहि महामृत्यु ं देह दारा सुतादिषु । यंजित्वा मुनयोयान्ति तद्विष्णोः परमं पदम् ॥८८॥ त्वग्मांसरुधिरस्नायुमेदोम ज्जास्थि संकुलम् । पूर्ण मूत्रपुरीषाभ्यां स्थूलं निन्दामिदंवपुः ॥ ८६ ॥ पञ्चीकृतेम्यो भूतेभ्यः स्थूलेभ्यः पर्व्व कर्म्मणा । समुत्पन्नमिदं स्थूलं भोगायतन मात्मनः । अवस्था जागरस्तस्य स्थू लार्थानुभवोयतः ॥१०॥ वाह्येन्द्रियैः स्थूल पदार्थ सेवां खकचन्द नस्त्रयादि विचित्ररूपाम् । करोतिजीवः खयमे तदात्मना तस्मात् प्रशस्तिर्वपुषोऽस्यजागरे ॥ ६१ ॥ सर्वोपिवाह्य संसारः पुरुषस्य यदाश्रयः । विद्विदेहमिदं स्थलं गृह बत् गृहमेधिनः॥८२॥ स्थलस्य सम्भव जरामरणानि धर्माः स्थौल्यादयो बहुविधा शिशुताद्यवस्था । वर्णाश्रमादिनियमा बहुधामयाः खुः पूजावमान बहुमान मुखावि शेषाः ॥ ६३॥ बुद्धीन्द्रियाणि श्रवणं
J
विवेकचूड'मणिः