SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ त्वक्षिघाणञ्च जिह्वाविषयात्रवोधनात् । वाक्पाणिपादागुदमपुत्रपखः कर्मेन्द्रियाणि प्रवणेनकर्मसु ॥६४॥ निगत्यतेऽन्तःकरणं मनोधीरहं कृतिश्चित्तमिति खत्तिभिः। मनस्तु संकल्पविकल्पनादिभिर्बुद्धिः पदा र्याध्यवसाय धर्मतः ॥६५॥ अनाभिमानादहमित्यहं कृतिः स्वार्थानुसन्धामगुणेन चित्तम् ॥६६॥ प्राणा पानव्यानोदानसमानाभवत्यसौ प्राणः । स्वयमेवष्टत्तिभेदाद्विकृत्तिभेदात् सुवर्ण सलिलादिवत् ॥६॥ वागादि पञ्चश्रवणादिपञ्चप्राणादि पश्चाभ मुखानि पञ्च । बुद्ध्यायविद्यापि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरमाहुः ॥१८॥ इदं शरीरं श्टणु सूक्ष्म सङ्गितं लिङ्गत्वपञ्चीकृतभूतसम्भवम् । सवासनं कर्म फलानुभावकं स्वाज्ञानतोऽनादिरूपाधिरात्मनः ॥६६॥ खप्नोभवत्यस्य विभक्त्यवस्था स्वमावशेषेण बिभाति यत्र। स्वप्नेतु बुद्धिः स्वयमेव जाग्रत् कालोन नानाविधवासनाभिः ॥१०॥ कर्त्तादिभावं प्रतिपद्य राजते यत्र स्वयं भाति ह्ययं परात्मा। धीमावकोपाधिरशेषसाक्षी नलिप्यते तत् कृतकर्मलेशैः ॥ १०१॥
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy