________________
यस्मादसङ्गस्ततएव कर्मभिर्नलिप्यते किञ्चिदुपाधिनाकृतैः । सर्वव्याष्टतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः । वास्यादि कमिव तक्ष्ण स्तेनैवात्माभवत्यसङ्गोऽयम् ॥१०२॥ अन्धत्व मन्दत्व पटुत्व धर्मासौ गुण्यवैगुण्य १३ वशादि चक्षुषः । बाधिर्य मूकत्व मुखा स्तथैव थोबादि धर्मा नतु वेत्तुरात्मनः ॥१० ३॥ उच्छासनिश्वास विजम्मनक्षुत् प्रस्यन्दनाद्युत् क्रमणादिकाः क्रियाः। प्राणादि कर्माणि वदन्ति तजनाः प्राणस्य धर्माऽव शनापि पासे ॥१०४॥ अन्तःकरणमेतेषु चक्षुरादिषु वर्षणि। अहमित्यभिमानेन तिष्ठत्याभासते जसा ॥१०५॥ अहङ्कारः सविज्ञेयः कर्त्ताभोक्ताभिमान्ययम् सत्वादि गुणयोगेन चावस्थात्रयमश्रुते॥१०॥ विषयानामानुकल्ये सुखीदुःखी विपर्यये। सुखंदुःखञ्च तहमः सदानन्दस्य मात्मनः ॥१०७॥ प्रात्मा यत्वेन हि प्रेयान् विषयो न खतः प्रियः । स्वतएवहि सर्वेषामात्माप्रियतमो यतः ॥१०८॥ तत श्रात्मा स दानन्होनास दुःखं कदाचन। यत् सुषुप्तौनिर्बिषय आत्मानन्दोनुभूयते। श्रुतिः प्रत्यक्षमैतिद्यमनु