________________
मानञ्च जाग्रति ॥१०॥ अव्यक्त नानी परमेशशक्तिरनाद्यविद्या त्रिगुणात्मिकापरा। कार्यानुमेया ।। मुधियैव माया यया जगत्सर्वमिदं प्रसूयते ॥११०॥ सन्नायसन्नाप्यसभयात्मिकानो भिन्नाभिन्नायुभायात्मि" कानो ॥ साङ्गाप्यनङ्गायुभयात्मिकानो महामृतानिर्वचनीयरूपा ॥१११॥ शुद्धादय ब्रह्मविवोधनाश्या सर्पधमो रजुविवेकतो यथा । रजस्तमः सत्वमिति प्रसिद्दागुणा सदीयाः प्रथितैः खकार्यः ॥११२ विक्षेपशक्तीरजसः क्रियात्मिका यतः प्रवृत्तिः प्रस्तापुराणी। रागादयोऽस्याः प्रभवन्ति नित्यं. दुःखादयो। ये मन सोविकाराः ॥११३॥ कामः क्रोधोलोमदम्भाद्यस्याहङ्कारमित्सराद्यास्तु घोराः । धर्माएते है राजसाः पुम्प्रवृत्तिर्यस्मादेषा तद्र जोबन्धहेतुः ॥११४॥ एषाति नाम तमोगुणस्य शक्तिर्ययावस्त्ववभासते , ऽन्यथा। मैषानिदामं पुरुषस्य संमृतेर्विक्षेप शक्तःप्रवणस्यहेतुः ॥११५॥ प्रज्ञावानपि पण्डितोऽपि चतुरो प्यत्यन्त सूक्ष्मात्मक व्यालीढ़ स्तमसा नवेत्ति बहुधा संबोधितोपि स्फुटम् । बान्त्यारोपितमेव साधुकलयत्या
चडामणिः