________________
लम्बते तगणान् हन्तासौ प्रबलादुरन्ततमसः शक्ति मह त्यातिः ॥११६॥ अभावना वा विपरीतभावना सम्भावना विप्रतित्तिरस्याः । संसर्गयुक्तं न विमुञ्चतिध्रुवं विक्षेप शक्तिः पयत्यजखम् ॥११७॥ अन्नानमा ' लस्य जडत्व निद्रा प्रमाद मूढत्व मुख स्तमोगुणाः । एतैः प्रयुक्तो न हि वेत्तिकिञ्चिन्निद्रालवत् स्तम्भव देव तिष्ठति ॥११८॥ सत्वं विशुद्ध जलवत्तथापि ताभ्यां मिलित्वा शरणायकल्पते। यत्रात्मविम्बः प्रति विम्बितः सन् प्रकाशयत्यर्कवाखिलं जडम् ॥११६॥ मिथस्य सत्वस्य भवन्ति धर्माः खमानिताद्या नियमा यमाद्याः । श्रवा च भक्तिच मुमुक्षता च दैवी च सम्पत्ति रसन्नित्तिः ॥१२०॥ विशुद्धसत्वस्य गुणाः प्रसादः खात्मानुभूतिः परमा प्रशान्तिः। दृप्तिः प्रहर्ष परमात्मनिष्ठा ययासदानन्द रसं समृच्छति ॥१२१॥ अव्यक्कमेतत्तिगुणैर्निरुक्तं तत्कारणं नाम शरीरमात्मनः। सुषुप्तिरेतस्यविभक्तावस्था प्रलीन सर्वे न्द्रियबुद्धित्तिः ॥१२२ ॥ सर्वप्रकार प्रमिति प्रशान्तिर्वीजात्मनावस्थितिरेवबुद्धेः। मुषुप्तिरेतस्य किल
विवेकचडामणि: