SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ पतयास्फ टम् । ३८४ ॥ अवात्मत्वं दृढ़ीकुर्वन्नहमादिषु संत्यजन् । उदासीनतयातेषु तिष्ठेत् फुट घटा .. दिवत् ॥ ३८५ ॥ विशुदमन्तःकरणं खरूपेनिवेश्य साक्षिण्य वबोध मावे। शनैः शनैर्निश्चलतामुपा नयन पूर्णत्ममेवानु विलोक येत्ततः ॥ ३८६ ॥ देहेन्द्रिय प्राणमनोऽहमादिभिः खाजानल, रखिले रुपाधिभिः । विमुक्तमात्मान मखण्ड रूपं पूर्व महाकाशमिवावलोकयेत् ॥ ३८७॥ घटकलसकुसूल सुचोमुखैर्गगण मुपाधि शतै विमुक्तमेकम् । भवति नविविधं तथैव शुद्ध परमहमादि विमुक्त मे कमेव ॥ ३८८॥ ब्रह्मादि स्तम्भ पर्यन्ता मृषा मावा उमाधयः । ततः पूर्ण खमात्मानं पश्येदेका त्म नास्थितम् ॥ ३८८ ॥ यत्रभान्त्या कल्पितं तदिवेके तत्तन्मात्रं नैवतस्मादिमिन्नम् । भान्ते शेमाति में दृष्टाहितत्त्वं रज्ज स्तहद्विश्वमात्म खरूपम् ॥ ३६० ॥ खयं ब्रह्मा वयं विष्णुः स्वयमिन्द्रः वयं शिवः । रूयं विश्व मिदं सर्व खस्मादन्यन्नकिञ्चन ॥ ३८१॥ अन्तः खयं चापिवहिः खयञ्च खयं पुरसात् विवेकचूडामणिः .
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy