SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ त्मनः तच्छन तरात्मबोध सहितं खाराज्य साम्राज्य धुक। एतद्दार मजल मुक्ति युवते स्मिा त्व मस्मात् परं सर्वना स्पृहयासदात्म निसदा प्रनां कुरु श्रेयसे ॥ ३७६ ॥ आशां छिन्धि विषोपमेषु ५० विषयेष्वेषैव स्टत्योः कृति स्य वा जाति कुलायमेष्वभिमति मुच्चाति दूराक्रियाः । देहादा वसतित्य जात्मधिषणां प्रना कुरुष्वात्मनित्वं द्रष्टास्थमनोसिनिई यपरं ब्रह्मासियवस्तुतः ॥ ३८० ॥ लक्ष्ये । ब्रह्मणि मानसं दृढतरं संस्थाप्य बाध्यन्द्रियं खस्थाने विनिवेश्य निश्चलतनु चोपेच्यदेह स्थितिम् । ब्रह्मात्मैक्यमुपेत्य तन्मयतयाचाखण्ड त्यानिशं ब्रह्मानन्दरसं पिवात्मनिमुदा सन्यैः किमन्यैशम् ॥ ३८१॥ अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् । चिन्तयात्मान मानन्दरूपं यन्मुक्ति कारणम् ॥३८२ ॥ एषखयं ज्योतिरशेष साक्षी विज्ञान कोषे विलसत्यजत्रम् । लक्ष्यंविधायै नमसविलक्षण मखण्ड हत्या त्मतयानुभावय ॥ ३८३॥ एतमच्छिन्नयाहत्या प्रत्ययान्तर मन्यया। उल्लेखयन् विजानीयात् खखरू विवेकचडामणिः
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy