SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ योगिन स्तम्माञ्चित्त निरोध एवसततं कार्यः प्रयत्नान्मुनेः ॥ ३७१॥ वाचं नियच्छात्मनि तन्नियच्छ । बुड्डौधियं यच्छुच बुद्धि साक्षिणि। तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शान्तिं परमां भजख ॥३७२॥ देहनाणेन्द्रियमनो वुड्यादिमिरुपाधिभिः । ये टैत्तेः समायोग स्तत्तद्भावोऽस्य योगिणः ॥ ३७३ ॥ तन्नि वृत्त्या मुनेः सम्यक् सर्बोप रमणं सुखम् । संदृश्यते सदानन्द रसानुभव विन्दवः ॥ ३७४ ॥ अन्त स्त्यागो वहिल्यागोविरक्तस्यैव युज्यते। त्यजत्यन्त र्वहिः सङ्गं विरक्तस्तु मुमुक्षया ॥ ३७ ५॥ बहि सुतु विषयैः सङ्गं तथान्त रहमादिभिः। विरक्त एव शक्नोति त्वक्त ब्रह्मणि निष्ठितः ॥३७६ ॥ वैराग्य बोधौ पुरुषस्य पक्षिवत्पक्षौ विजानीहि विचक्षणत्वम् । विमुक्ति सौधान लताधिरोहणं ताम्यां विना ट नान्य तरेणसिध्यति ॥ ३७७॥ अत्यन्त वैराग्य वतः समाधिः समाहितस्यैव दृढ़प्रबोधः । प्रवुद्ध तत्त्व स्य हि बन्ध मुक्ति मुक्तात्मनोनित्यमुखानु मृतिः ॥ ३७८॥ वैराम्यान्न परं मुखस्य जनकं पश्यामि वश्या
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy