SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ खात्म गुणं समच्छति । तथा मनः सत्वरजस्तमोमले ध्यानेन संत्यजा समेति तत्वम् ॥ ३६४ ॥ निरन्तरा ४८ भ्यासोऽवशात्तदित्यं पक्कं मनोब्रह्मणि लीयतेयदा । तदा समाधिः सविकल्पवर्जितः खतोदयानन्दरसानु भावकः ॥ ३६५ ॥ समाधिनानेन समस्त वासना ग्रन्थेविनाशोऽखिलकर्मनाशः। अन्तर्बहिः सर्वत एव । सर्वदा सरूपविस्फुर्तिरयत्नतःस्यात् ॥ ३६६ ॥ श्रुतेः शतगुणं विद्यात् मननं मननादपि। निदिध्यासनं लक्ष गुण मनन्तं निर्विकल्पकम्॥३६७॥ निर्विकल्प समाधिना स्फुटं ब्रह्म तत्त्व मवगम्यते ध्र वम्। नान्यथा चलतयामनोगतः प्रत्ययान्तर विमिथितंमवेत् ॥ ३६८॥ अतः समाधत् स्वयतेन्द्रियः सन्निरन्तरं शान्तम नाःप्रतीचि । विध्वंसयाद्दान्त मनाद्यविद्यया कृतं सदेकत्व विलोकनेन ॥ ३७६ ॥ योगस्य प्रथमद्वारं वाङ्गि रोधपरिग्रहः । निराशाच निरीहाच नित्य मेकान्त शीलता ॥३७०॥ एकान्त स्थितिरिन्द्रियो परमणे हेतुर्दमश्चेतसः संरोधे करणं शमेन विलय यायादहं वासना । तेनानन्दरसानुभतिरचला ब्राह्मीसदा विवेक चूडामणिः
SR No.600293
Book TitleVivek Chuamanakhya Prakaranam
Original Sutra AuthorN/A
AuthorGyan Ratnakar Yantra
PublisherGyan Ratnakar Yantra
Publication Year1871
Total Pages82
LanguagePrakrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy